विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/राष्टीयमानसिक आरोग्यतथानाडीविज्ञानसंस्था

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

राष्टीयमानसिक आरोग्य तथा नाडीवैज्ञानिक संस्थानम् (National Institue of Mental Health and Nuro scince) नामक वैद्यविद्यसंस्था भारतदेशे उद्याननगरे (Banglore) अस्ति । अस्य संस्थानस्य स्थापनं क्रि.श. 1925 तमे वर्षे अभूत् । भारतराष्ट्रप्रभूत्वस्य आरोग्य तथा कुटुम्बसंक्षेममन्त्रित्वशाखायाः परिधौ एतत् संस्थानम् स्वतन्त्रेण व्यवहरति ।

संस्थापनं तथा चारित्रिकपरिचयः

अस्य संस्थानस्य मूलसंस्थः बेङ्गलूर् लुनाटिक् आस्रमः क्रि.श. 1847 तमे वर्षे स्थापितः । क्रि.श. 1925 तमे वर्षे मैसूर्प्रान्तीयप्रभुत्वम् मानसिक आरोग्यकेन्द्रं स्थापितम् । इदमेव मानसिकचिकित्साविषये आचार्यप्रशिक्षणकक्षा भारतदेशे प्रथमा आसीत् । क्रि.श. 1954 तमे वर्षे प्रान्तीयप्रभुत्वस्य मानसिक आरोग्यकेन्द्रम् तथा भरतीयमानसिक आरोग्य संस्थयोः(AIIMH) मेलनेन राष्टीयमानसिक आरोग्य तथा नाडीवैज्ञानिक संस्थानम् (NIMHANS ) जातम् । इदम् संस्थानम् क्रि.श 1974 तमे वर्षे दिसम्बर् मासे 27 दिनाङ्के प्रारम्भं कृतम् , भारतराष्टवैद्यसेवा तथा परिशोधन पञ्जीकरणसभा अधिनियमेन स्वतन्त्रम् प्रप्तम् । क्रि.श. 1994 नवम्बर् मासस्य 14 दिनाङ्के विश्वविद्यालयानुदानायोगेन (UGC) मानितविश्वविद्यालयसंवेति प्राप्तम् । कि.श. 2012 तमे वर्षे राष्टीयप्रतिनिधसभा द्वारा राष्टीयप्रमुखसंस्थानम् इति प्रकटितम्। कि.श. 2017 तमे वर्षे भारतप्रभुत्वद्वरा मानसिकआरोग्यरक्षाविधेयकं आमोदितम्, तथा देशे विविधप्रन्तेषु राष्टीयमानसिक आरोग्य तथा नाडीवैज्ञानिक संस्थानम् (NIMHANS ) सदृशसंस्थानान् स्थापयामः इति प्रकटितम् ।

संस्थानस्य अधिविद्या तथा परिपालना

इदम् मानसिक आरोग्ये तथ च नाडी शास्त्रे रोगिनाम् संरक्षण अनन्तरं विद्याविषये प्रमुखसंस्थानम् भवति। संस्थाने सेवा, मानववनरसाधनसम्पत्तेः अभिवृद्धिः, परिशोधन विषयाः प्रधानाः सन्ति । बुहूनि राष्टीय तथा प्रपञ्चिकसंस्थाः विद्यार्थं परिशोधनार्थं च विविधरूपैः सहार्यं कुर्वन्ति ।