विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/हुगलीनदी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

हुगलीनदी वा भागीरथी-हुगली पश्चिमवङस्य एका शाखानदी अस्ति। बङस्थित: इयं नदी २६० किमि पर्यन्तम् दीर्घा अस्ति। मुर्शिदाबादस्थितायाः फराक्काबाधात् अस्याः नद्या: उत्पत्ति: अभवत्। हुगलिचुचुरा नाम्ना नगर: अस्या: नद्या: पार्श्वे स्थित:। हुगलि इति नाम: कुत: आगत: तत्तु अङात: एव। अत: वयं ञ्जातुं न शक्यते नदी: शहरश्च नाम प्हुगलीलदी वा भागीरथी-हुगली पश्चिमवङस्य एका शाखानदी अस्ति । पश्चिमवङ्गस्य उपरि प्रवाहिता नद्याः दैर्घ्यं प्रायः २६० कि.मि.। मुर्शिदावादस्य फाराक्का वाँधातः खालाकारे हुगलीनदी उत्सारिता । हुगली जेलायाः हुगली- चुंचुडा नगरं हुगली नद्याः तीरे अवस्थितः। हुगली नामस्य उत्पत्ति न ज्ञायते । तदर्थं हुगली नद्याः च नगरं मध्ये किं नाम अग्रे अभवत् न जाने । पौराणिकमते राजा भगीरथः मर्त्यतले गङ्गानद्याः पथप्रदर्शकः आसीत् । अतः गङ्गायाः भिन्ननामा भागीरथी । हुगली इति नाम अपेक्षाकृत अर्वाचीनम् । व्रिटिशामले सर्वप्रथमे भागीरथ्याः दक्षिणभागं हुगलीनामे अभिहितम् । भागीरथी - हुगली गङ्गायाः न मूलप्रवाहपथम् । गङ्गानद्याः मूलप्रवाह पद्मा इति नामे वांलादेशाभ्यन्तरे प्रवाहिता । लोकविश्वासानुसारे भागीरथी - हुगली गङ्गायाः मूलधारा स्यात् । तदर्थं पवित्र च पूज्यम् । पश्चिमवङ्गस्य राजधानी कलकाता एषा नद्यातीरे अवस्थिता । वाङ्गलायाः प्राचीनसंस्कृतग्रन्थः च लेखमालाय्यां सर्वत्रं भागीरथीं गङ्गा इति नाम्ना उल्लेखितम् । धोय्याः पवनदूतग्रन्थे त्रिवेणीसङ्गमे भागीरथीं गङ्गा इति नामा व्याख्या दीयते । लक्ष्मणसेनस्य गोविन्दपुरं पटशैल्यां पूर्ववाहिनीनदी जाह्नवी नामा अभिहिता । वल्लालसेनस्य नहोटिलिप्यां भागीरथीं सुरसरित् अर्थात् सरवर्गीयनदी इति आख्यानं दीयते ।