विधिलिङ्लकारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कतभाषायां कालविध्यादिक्रियाः निर्मातुं लकारः इति काचित् व्यवस्था अस्ति । तत्र लकाराः दश भवन्ति ते यथा...

१.लट् । २.लेट् । ३.लङ् । ४.लुङ् । ५.लिट् । ६.लिङ् । ७.लोट् । ८.लुट् । ९.ऌट् । १०.ऌङ् ।

एते दश लकाराः द्विधा विभक्ताः सन्ति ।

  1. सार्वधातुकाः / सविकरणकालार्थाः
  2. अर्धधातुकाः / अविकरणकालार्थाः

तत्र विधिलिङ् लकारः वर्तमानकालम् च् आज्ञार्थं बोधयति ।

पठ् धातोः लट् लकारे रूपाणि
लट् लकारः(परस्मैपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठेत् पठेताम् पठेयुः
मध्यमपुरुषः पठे: पठेतम् पठेत
उत्तमपुरुषः पठेयम् पठेव पठेम
लट् (परसस्मैपदम्) लकारस्य आख्यातप्रत्ययाः(तिङ्प्रत्ययाः)
लट् लकारः(परस्मैपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इत् इताम् इयुः
मध्यमपुरुषः इः इतम् इत
उत्तमपुरुषः इयम् इव इम


सेव् धातोः लट् लकारे रूपाणि
लट् लकारः(आत्मनेपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सेवेत सेवेयाताम् सेवेरन्
मध्यमपुरुषः सेवेथाः सेवेयाथाम् सेवेध्वम्
उत्तमपुरुषः सेवेय सेवेवहि सेवेमहि
लट् (आत्मनेपदम्) लकारस्य आख्यातप्रत्ययाः(तिङ्प्रत्ययाः)
लट् लकारः(आत्मनेपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इत इयताम् इरन्
मध्यमपुरुषः इथाः इयाथाम् इध्वम्
उत्तमपुरुषः इय इवहि इमहि

इमे अपि पश्यन्तु[सम्पादयतु]

टिप्पणी[सम्पादयतु]

  • संस्कृतशब्दचन्द्रिका Vidvan S.Ranganatha Sharma, Sri Surasaraswathi Sabha, Bangalore, India,1994.
  • अनुवादप्रदीपः Sri Surasaraswathi Sabha, Bangalore, India,1997.
"https://sa.wikipedia.org/w/index.php?title=विधिलिङ्लकारः&oldid=470994" इत्यस्माद् प्रतिप्राप्तम्