अन्वेषणपरिणामाः

  • Thumbnail for नेल्लूरुमण्डलम्
    अस्ति। नेल्लि नाम व्रीहेः अधिकं सस्यं क्रियते इत्यतः अस्य मण्डलस्य नाम नेल्लूरु इति व्यवह्रीयते । मनुमसिध्दिमहाराजेन पालितमिदं प्रान्तं विक्रमसिंहपुरी...
    ८ KB (१९८ शब्दाः) - २३:२८, १२ अक्टोबर् २०२३
  • Thumbnail for आन्ध्रप्रदेशस्य मण्डलानाम् आवलिः
    हैदराबाद् कडपा करींनगर् खम्मम् कृष्णा कर्नूल् मेहबूब् नगरम् मेदक् नल्गोण्डा नेल्लूरु निजामाबाद् प्रकाशम् रङ्गारेड्डि श्रीकाकुलम् विशाखपट्टणम् विजयनगरम् वरङ्गल्...
    १४ KB (६५ शब्दाः) - २३:१४, १५ अक्टोबर् २०२३
  • Thumbnail for प्रकाशमण्डलम्
    स्थितमेकमण्डलं अस्ति। अस्य मण्डलस्य केन्द्रं ओंगोलु नगरम्। १९७२ तमे वर्षे नेल्लूरु,कर्नूलु, गुण्टूरु इत्येतेभ्यः मण्डलेभ्यः कांश्चन प्रान्तान् समीकृत्य ओङ्गोलुमण्डलं...
    ९ KB (१९४ शब्दाः) - ०३:१२, ४ अक्टोबर् २०२३
  • मण्डलम्’ , 'जनपदम्’ , 'जिल्ला’ इत्यादिभिः पदैः निर्दिष्टानि नामानि आङ्लभाषायाः "District" इति अर्थं सूचयन्ति । कार्यनिर्वहणदृष्ट्या राज्यस्य अथवा केन्द्रशासितप्रदेशस्य...
    १८८ KB (१८५ शब्दाः) - २०:३९, ८ मार्च् २०२४
  • Thumbnail for करीम्नगरमण्डलम्
    अरण्येन विस्तृता । मधुः, करगः, सारदालः, औषधमूलिकाः इत्यादीनां स्रोतः इदं मण्डलम् । हेमलैट्, मालिब्धिनैट्, स्य्यिलैट्, माग्नलैट् कवार्टज्, डोलमैट् इत्यादि...
    ९ KB (१८१ शब्दाः) - १९:५५, ३० सेप्टेम्बर् २०२३
"https://sa.wikipedia.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्