अन्वेषणपरिणामाः

  • Thumbnail for स्कन्दः
    भारवहनार्थम् अस्य स्कन्दस्य उपयोगं कुर्वन्ति । अयं स्कन्दः आङ्ग्लभाषायां Shoulder इति उच्यते । अयं स्कन्दः "भुजः" इत्यपि उच्यते । अक्षि अङ्गुली अङ्गुष्ठः अनामिका...
    १ KB (२९ शब्दाः) - ०५:५५, ९ फेब्रवरी २०१७
  • Thumbnail for पोम्पेई लक्ष्मी
    केन्द्रतः च निरूपिता भवति। पादानि तस्य पार्श्वं प्रति पर्यवर्तन्ते, एकः भुजः कर्णमुद्राः धारयितुं प्रवृत्ता । सा केवलं अग्रतः एव दृष्टा इति कल्प्यते यतः...
    १९ KB (८८७ शब्दाः) - ०६:०९, ३१ मार्च् २०२४
  • । तत्समये विप्रैराशीर्वचनानि प्रयुक्तानि, मंगलवाद्यानि वादितानि, दक्षिणी भुजः पुस्फोर, शुभशकुनाः शकुन्ताश्च वृक्षेषु चुकूनुः । अनुजेन लक्ष्मणेन सह विश्वामित्रमनुसरन्...
    ४९ KB (२,३८८ शब्दाः) - २१:१९, ३० सेप्टेम्बर् २०२३
  • न नियच्छन्ति ।। 5-23-18 बुभूपते प्रापयितुमिच्छति ।। 5-23-21 मौर्व्याः भुजः कौटिल्यं तस्य अग्रमिवाग्रं शरसंधानदेशः ततः प्रहितान् प्रेषितान् ।। 5-23-22
  • भुजः, पुं स्त्री, (भुजति वक्रो भवतीति । भुज + “इगुपघज्ञेति ।” ३ । १ । १३५ । इति कः । यद्वा, भुज्यतेऽनेनेति । भुज + “हलश्चेति ।” ३ । ३ । १२१ । इति घञ् ।
  • अन्वयः- तपोधनानां प्रतिहतविघ्नाः रम्याः क्रियाः समवालोक्य मौर्वीकिण-अङ्कः मे भुजः कियत् रक्षति इति ज्ञास्यसि ॥१.१३॥ सन्दर्भः- कण्वाश्रमं प्रति आगन्तुं राजा
  • शब्दम् श्रोष्यति अशोभनम् ॥२-६१-६॥ महा इन्द्र ध्वज सम्काशः क्व नु शेते महा भुजः । भुजम् परिघ सम्काशम् उपधाय महा बलः ॥२-६१-७॥ पद्म वर्णम् सुकेश अन्तम् पद्म
"https://sa.wikipedia.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्