Umakant tiwari 43 कृते सदस्यस्य योगदानानि

योगदानानि अन्विष्यन्ताम्विस्तीर्यताम्सङ्कुच्यताम्
⧼contribs-top⧽
⧼contribs-date⧽

२८ मे २०२०

२० मार्च् २०२०

  • १८:०५१८:०५, २० मार्च् २०२० अन्तरम् इतिहासः +४,९३२ सदस्यः:Umakant tiwari 43No edit summary वर्तमानः अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम् उन्नत मोबाइल संपादन
  • १७:५८१७:५८, २० मार्च् २०२० अन्तरम् इतिहासः +४,८४६ (नवीनम्) सदस्यः:Umakant tiwari 43/प्रयोगपृष्ठम्स्वकृता निषेधाज्ञा (जनता कर्फ्यू) जनैः स्वस्योपरि आरोपिता निषेधाज्ञा भवति । जनता कर्फ्यू इत्येतस्या शब्दावल्याः प्रयोगः सर्वप्रथमं भारतदेशस्य‌ प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना २०२० तमे वर्षे कोरोनाख्येन विषाणुना उत्पादिते महामारीकाले १९ मार्च २०२० दिनाङ्के गुरुवासरे रात्रौ अष्टवादने जनसम्बोधनावसरे कृतः। तस्मिन्‌सम्बोधने सः भारतदेशवासिभिः सह आग्रहम् अकरोत् यत् आगामिनि रविवासरे तन्नाम २२ मार्च २०२० दिनाङ्के प्रातः सप्तवादनतः रात्रि नववादनपर्यन्तम् अस्याः स्वकृतनिषेधाज्ञाया (जनता कर्फ्यू इत्ये... वर्तमानः अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम् उन्नत मोबाइल संपादन

७ नवेम्बर् २०१९

३ नवेम्बर् २०१९

"https://sa.wikipedia.org/wiki/विशेषः:योगदानानि/Umakant_tiwari_43" इत्यस्माद् प्रतिप्राप्तम्