"कुम्भराशिः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎जन्मदिनम्: संचित्रसारमञ्जूषे योजनीये using AWB
No edit summary
पङ्क्तिः ९: पङ्क्तिः ९:
कुम्भे किं विद्यते इत्येतत् न ज्ञायते । जलं यदि स्यात् कियत् विद्यते इति न ज्ञायते । अतः कुम्भे अज्ञाताः विषयाः भवन्ति । कदाचित् तस्मिन् किमपि न भवेदेव । रिक्ते कुम्भे नूतनं किमपि दृश्येत । कश्चन भावः परिपूर्णः अंशः कुम्भे विद्यते इति भावयितुं शक्यम् । कुम्भराशिवत्सु अपि किञ्चन वैशिष्ट्यम्, आकस्मिकरूपेण ते प्रमुखपात्रं वहेयुः । किन्तु कदा कस्मिन् विषये इत्येतत् भवति गोप्यम् । तेषां सामर्थ्यं शक्तिविशेषश्च निगूहितं भवति । सूक्ष्मतया अवलोकनेन मात्रं तेषाम् अन्तर्गतशक्तिः सर्वैः अवगम्यते ।
कुम्भे किं विद्यते इत्येतत् न ज्ञायते । जलं यदि स्यात् कियत् विद्यते इति न ज्ञायते । अतः कुम्भे अज्ञाताः विषयाः भवन्ति । कदाचित् तस्मिन् किमपि न भवेदेव । रिक्ते कुम्भे नूतनं किमपि दृश्येत । कश्चन भावः परिपूर्णः अंशः कुम्भे विद्यते इति भावयितुं शक्यम् । कुम्भराशिवत्सु अपि किञ्चन वैशिष्ट्यम्, आकस्मिकरूपेण ते प्रमुखपात्रं वहेयुः । किन्तु कदा कस्मिन् विषये इत्येतत् भवति गोप्यम् । तेषां सामर्थ्यं शक्तिविशेषश्च निगूहितं भवति । सूक्ष्मतया अवलोकनेन मात्रं तेषाम् अन्तर्गतशक्तिः सर्वैः अवगम्यते ।
==अधिपतिः==
==अधिपतिः==
मकर-कुम्भराश्योः [[शनिः]] अधिपतिः । ग्रहराज्यव्यवस्थायाः अनुसारं शनिः सेवकः । सेवातत्परतायाः सङ्केतः शनिः । शान्तिदाता अपि शनिः । लोके सेवायाः अपेक्षया उत्तमः धर्मः अन्यः न विद्यते । सेवातत्त्वं समीचीनतया अवगत्य कष्टकाले ये सहकर्तुम् अग्रे आगच्छन्ति ते अस्मिन् राशौ अन्तर्भवन्ति । कुम्भराशौ सुखिनः सन्तः सेवाकार्ये आत्मानं योजितवन्तः भवन्ति । अहङ्काराभिमानैः मुक्ता सेवा अत्र भवेत् । रुग्णालयेषु सेवकाः हृदयपूर्वकं यदि कार्यं कुर्वन्ति तर्हि सा उत्तमसेवा इति उच्यते । तादृशानां सेवाकार्याणां शनिः कारकः भवति । <br />
मकर-कुम्भराश्योः [[शनिः]] अधिपतिः । ग्रहराज्यव्यवस्थायाः अनुसारं शनिः सेवकः । सेवातत्परतायाः सङ्केतः शनिः । शान्तिदाता अपि शनिः । लोके सेवायाः अपेक्षया उत्तमः धर्मः अन्यः न विद्यते । सेवातत्त्वं समीचीनतया अवगत्य कष्टकाले ये सहकर्तुम् अग्रे आगच्छन्ति ते अस्मिन् राशौ अन्तर्भवन्ति । कुम्भराशौ सुखिनः सन्तः सेवाकार्ये आत्मानं योजितवन्तः भवन्ति । अहङ्काराभिमानैः मुक्ता सेवा अत्र भवेत् । रुग्णालयेषु सेवकाः हृदयपूर्वकं यदि कार्यं कुर्वन्ति तर्हि सा उत्तमसेवा इति उच्यते । तादृशानां सेवाकार्याणां शनिः कारकः भवति ।

== कुंभ राशीच्या चिन्हावर जन्मलेल्या प्रसिद्ध व्यक्ती ==
स्वेतलाना खोडचेन्कोवा, अभिनेत्री, निर्माता, कॅमेरामन, डबिंग अभिनेत्री

व्लादिमीर झेलेंस्की, युक्रेनचे अध्यक्ष, निर्माता, अभिनेता, पटकथालेखक, दिग्दर्शक

अँड्रे झ्व्यागिन्सेव, दिग्दर्शक, पटकथालेखक, निर्माता, संपादक

आर्मेन सरगसियान, स्टोलोटो स्टेट लॉटरी वितरकाचे संस्थापक

आंद्रेई स्कोच, रशियन संसदेचे सदस्य<ref>https://globalmsk.ru/person/id/3162</ref><ref>https://www.kommersant.ru/doc/4416554</ref><ref>https://www.tadviser.ru/index.php/%D0%9F%D0%B5%D1%80%D1%81%D0%BE%D0%BD%D0%B0:%D0%A1%D0%BA%D0%BE%D1%87_%D0%90%D0%BD%D0%B4%D1%80%D0%B5%D0%B9_%D0%92%D0%BB%D0%B0%D0%B4%D0%B8%D0%BC%D0%B8%D1%80%D0%BE%D0%B2%D0%B8%D1%87</ref>

==राशिभावः==
==राशिभावः==
कुम्भराशेः '''सहज-लाभ'''भावः इति निर्दिश्यते । अत्र लाभसम्बद्धाः अंशाः द्रष्टव्याः ।
कुम्भराशेः '''सहज-लाभ'''भावः इति निर्दिश्यते । अत्र लाभसम्बद्धाः अंशाः द्रष्टव्याः ।

०४:१९, ५ जून् २०२३ इत्यस्य संस्करणं

कुल्लु district
Location of कुल्लु district in हिमाचलप्रदेशः
Location of कुल्लु district in हिमाचलप्रदेशः
Country India
State हिमाचलप्रदेशः
Headquarters कुल्लु
Tehsils कुल्लु, निर्मन्द्, बन्ज्जार्, मनालि
Area
 • Total ५,५०३ km
Population
 (2001)
 • Total ३७९,८६५
 • Density ६९/km
 • Urban
७.९२%
Demographics
 • Literacy 63.45%
 • Sex ratio 105%
Website Official website

कुम्भः द्वादशसु राशिषु अन्यतमः । द्वादश राशयः मेषराशिः, वृषभराशिः, मिथुनराशिः, कर्कटराशिः, सिंहराशिः, कन्यारशिः, तुलाराशिः, वृश्चिकराशिः, धनूराशिः, मकरराशिः, कुम्भराशिः, मीनराशिः च सन्ति ।

नामौचित्यम्

कुम्भे किं विद्यते इत्येतत् न ज्ञायते । जलं यदि स्यात् कियत् विद्यते इति न ज्ञायते । अतः कुम्भे अज्ञाताः विषयाः भवन्ति । कदाचित् तस्मिन् किमपि न भवेदेव । रिक्ते कुम्भे नूतनं किमपि दृश्येत । कश्चन भावः परिपूर्णः अंशः कुम्भे विद्यते इति भावयितुं शक्यम् । कुम्भराशिवत्सु अपि किञ्चन वैशिष्ट्यम्, आकस्मिकरूपेण ते प्रमुखपात्रं वहेयुः । किन्तु कदा कस्मिन् विषये इत्येतत् भवति गोप्यम् । तेषां सामर्थ्यं शक्तिविशेषश्च निगूहितं भवति । सूक्ष्मतया अवलोकनेन मात्रं तेषाम् अन्तर्गतशक्तिः सर्वैः अवगम्यते ।

अधिपतिः

मकर-कुम्भराश्योः शनिः अधिपतिः । ग्रहराज्यव्यवस्थायाः अनुसारं शनिः सेवकः । सेवातत्परतायाः सङ्केतः शनिः । शान्तिदाता अपि शनिः । लोके सेवायाः अपेक्षया उत्तमः धर्मः अन्यः न विद्यते । सेवातत्त्वं समीचीनतया अवगत्य कष्टकाले ये सहकर्तुम् अग्रे आगच्छन्ति ते अस्मिन् राशौ अन्तर्भवन्ति । कुम्भराशौ सुखिनः सन्तः सेवाकार्ये आत्मानं योजितवन्तः भवन्ति । अहङ्काराभिमानैः मुक्ता सेवा अत्र भवेत् । रुग्णालयेषु सेवकाः हृदयपूर्वकं यदि कार्यं कुर्वन्ति तर्हि सा उत्तमसेवा इति उच्यते । तादृशानां सेवाकार्याणां शनिः कारकः भवति ।

कुंभ राशीच्या चिन्हावर जन्मलेल्या प्रसिद्ध व्यक्ती

स्वेतलाना खोडचेन्कोवा, अभिनेत्री, निर्माता, कॅमेरामन, डबिंग अभिनेत्री

व्लादिमीर झेलेंस्की, युक्रेनचे अध्यक्ष, निर्माता, अभिनेता, पटकथालेखक, दिग्दर्शक

अँड्रे झ्व्यागिन्सेव, दिग्दर्शक, पटकथालेखक, निर्माता, संपादक

आर्मेन सरगसियान, स्टोलोटो स्टेट लॉटरी वितरकाचे संस्थापक

आंद्रेई स्कोच, रशियन संसदेचे सदस्य[१][२][३]

राशिभावः

कुम्भराशेः सहज-लाभभावः इति निर्दिश्यते । अत्र लाभसम्बद्धाः अंशाः द्रष्टव्याः ।

जाति-संज्ञा-तत्त्व-स्वामि-स्थान-प्रकृति-वर्ण-स्वभावादयः

पुरुषजातिः, स्थिरसंज्ञकः, वायुतत्त्वं, विचित्रवर्णः, शीर्षोदयः, अर्धजलं, त्रिदोषप्रकृतिः, दिनबली, पश्चिमदिशः स्वामी, उष्णस्वभावः, शूद्रवर्णः, क्रूरस्तथा मध्यमसन्ततिः । अस्य प्राकृतिकस्वभावः विचारशीलः, शान्तचित्तः, धर्मवीरः,प्रतिभासम्पन्नश्च वर्तते । अनेन उदरस्य आभ्यन्तरीकभागस्य विचारः क्रियते । अस्य स्वामी शनिः । यथा चोक्तं –

कुम्भः कुम्भी नरो बभ्रुः वर्णमध्यतनुर्द्विपात् ।
द्युवीर्यो जलमघ आयस्थो वातशीर्षोदयी तमः ॥
शूद्रः पश्चिमदेशस्य स्वामी दैवाकरिः स्मृतः ।

स्म्बद्धानि अक्षराणि

कुम्भराशौ धनिष्ठायाः ३,४ पादौ शतभिषायाः ४ पादाः, पूर्वाभाद्रयाः १,२,३ पादाः च भवन्ति इत्यतः गू, गे, गो, सा, सी, सू, से, सो, दा ... इत्येतानि अक्षराणि कुम्भराशिसम्बद्धानि इति वक्तुं शक्यते ।

जन्मदिनम्

येषां जन्मदिनं जनवरी-मासस्य २१ दिनाङ्कतः फेब्रवरी-मासस्य १० दिनाङ्कतः पूर्वं भवति तेषां कुम्भराशिः ।

  1. https://globalmsk.ru/person/id/3162
  2. https://www.kommersant.ru/doc/4416554
  3. https://www.tadviser.ru/index.php/%D0%9F%D0%B5%D1%80%D1%81%D0%BE%D0%BD%D0%B0:%D0%A1%D0%BA%D0%BE%D1%87_%D0%90%D0%BD%D0%B4%D1%80%D0%B5%D0%B9_%D0%92%D0%BB%D0%B0%D0%B4%D0%B8%D0%BC%D0%B8%D1%80%D0%BE%D0%B2%D0%B8%D1%87
"https://sa.wikipedia.org/w/index.php?title=कुम्भराशिः&oldid=477840" इत्यस्माद् प्रतिप्राप्तम्