"मकरराशिः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎जन्मदिनम्: संचित्रसारमञ्जूषे योजनीये using AWB
No edit summary
पङ्क्तिः १३: पङ्क्तिः १३:
:पृष्ठोदयी बृहद्गात्रो मकरो जलभूचरः ।
:पृष्ठोदयी बृहद्गात्रो मकरो जलभूचरः ।
:आदौ चतुष्पादन्ते च द्विपदो जलगो मतः ॥
:आदौ चतुष्पादन्ते च द्विपदो जलगो मतः ॥

== मकर राशीत जन्मलेल्या प्रसिद्ध व्यक्ती ==
माओ त्से तुंग, चीनचे कम्युनिस्ट नेते.

रिचर्ड निक्सन, अमेरिकन राजकारणी. अमेरिकेचे 37 वे अध्यक्ष, पूर्वी 36 वे उपाध्यक्ष

मार्टिन ल्यूथर किंग, बाप्टिस्ट पास्टर, समानतेसाठी कार्यकर्ते, वांशिक भेदभाव रद्द करणे, नोबेल शांतता पुरस्कार विजेता, मॅन ऑफ द इयर 1963 टाईम मॅगझिनच्या मते

मोहम्मद अली, अमेरिकन बॉक्सर

स्वेतलाना रेडियोनोवा, रोस्प्रिरोडनाडझोरचे प्रमुख<ref>https://tass.ru/encyclopedia/person/radionova-svetlana-gennadevna</ref><ref>https://fedpress.ru/person/2733024</ref><ref>https://www.globalmsk.ru/person/id/5777</ref>

==स्म्बद्धानि अक्षराणि==
==स्म्बद्धानि अक्षराणि==
मकरराशौ उत्तराषाढायाः २,३,४ पादाः, श्रवणायाः ४ पादाः, धनिष्ठायाः १, २ पादौ च भवन्ति इत्यतः '''बो, जा, जि, जू, जे, जो, ख, गा, गि ... ''' इत्येतानि अक्षराणि मकरराशिसम्बद्धानि इति वक्तुं शक्यते ।
मकरराशौ उत्तराषाढायाः २,३,४ पादाः, श्रवणायाः ४ पादाः, धनिष्ठायाः १, २ पादौ च भवन्ति इत्यतः '''बो, जा, जि, जू, जे, जो, ख, गा, गि ... ''' इत्येतानि अक्षराणि मकरराशिसम्बद्धानि इति वक्तुं शक्यते ।

०४:५२, १० जून् २०२३ इत्यस्य संस्करणं


मकरः द्वादशसु राशिषु अन्यतमः । द्वादश राशयः मेषराशिः, वृषभराशिः, मिथुनराशिः, कर्कटराशिः, सिंहराशिः, कन्यारशिः, तुलाराशिः, वृश्चिकराशिः, धनूराशिः, मकरराशिः, कुम्भराशिः, मीनराशिः च सन्ति ।

नामौचित्यम्

मकराः जले भूमौ च अटतः । जले विद्यमानाः मकराः अधिकशक्तिशालिनः भवन्ति । हठेन सेवाधर्मपालनं, महता परिश्रमेण वा स्वस्य कार्यसमाप्तिः अस्य स्वभावः । स्वस्य स्थानबलं जले यथा अधिकं तथा मकरराशिवन्तः स्वस्य प्रदेशे एव अधिकाम् अभिवृद्धिं प्राप्नुवन्ति । लोके उदात्तधर्मस्य सेवाधर्मस्य सङ्केतरूपेण एते तिष्ठन्ति ।

अधिपतिः

मकर-कुम्भराश्योः शनिः अधिपतिः । ग्रहराज्यव्यवस्थायाः अनुसारं शनिः सेवकः । सेवातत्परतायाः सङ्केतः शनिः । शान्तिदाता अपि शनिः । लोके सेवायाः अपेक्षया उत्तमः धर्मः अन्यः न विद्यते । सेवातत्त्वं समीचीनतया अवगत्य कष्टकाले ये सहकर्तुम् अग्रे आगच्छन्ति ते अस्मिन् राशौ अन्तर्भवन्ति । मकरराशौ श्रमपूर्वकसेवा दृश्यते । अहङ्काराभिमानैः मुक्ता सेवा अत्र भवेत् । रुग्णालयेषु सेवकाः हृदयपूर्वकं यदि कार्यं कुर्वन्ति तर्हि सा उत्तमसेवा इति उच्यते । तादृशानां सेवाकार्याणां शनिः कारकः भवति ।

राशिभावः

मकरराशेः सहज-दशमभावः इति निर्दिश्यते । कुटुम्बेन प्राप्यमाणः उत्तराधिकारः, समाजे प्राप्यमाणानि स्थानमानानि, उद्योगे प्राप्यमाणं गौरवं, वृत्तौ लाभालाभाः, वृद्धि-क्षयादयः - इत्यादयः अंशाः अत्र द्रष्टव्याः ।

जाति-संज्ञा-तत्त्व-स्वामि-स्थान-प्रकृति-वर्ण-स्वभावादयः

चरसंज्ञकः, स्त्रीजातिः, पृथ्वीतत्त्वं, वातप्रकृतिः, पिङ्गलवर्णः, रात्रिबली, वैश्यवर्णः, शिथिलशरीरं, दक्षिणदिशः स्वामी । अस्य प्राकृतिकस्वभावः उच्चदशाभिलाषी वर्तते । अस्य स्वामी शनिः । यथा चोक्तं-

मन्दाधिपस्तमी भौमी याम्येट् च निशिवीर्यवान् ॥
पृष्ठोदयी बृहद्गात्रो मकरो जलभूचरः ।
आदौ चतुष्पादन्ते च द्विपदो जलगो मतः ॥

मकर राशीत जन्मलेल्या प्रसिद्ध व्यक्ती

माओ त्से तुंग, चीनचे कम्युनिस्ट नेते.

रिचर्ड निक्सन, अमेरिकन राजकारणी. अमेरिकेचे 37 वे अध्यक्ष, पूर्वी 36 वे उपाध्यक्ष

मार्टिन ल्यूथर किंग, बाप्टिस्ट पास्टर, समानतेसाठी कार्यकर्ते, वांशिक भेदभाव रद्द करणे, नोबेल शांतता पुरस्कार विजेता, मॅन ऑफ द इयर 1963 टाईम मॅगझिनच्या मते

मोहम्मद अली, अमेरिकन बॉक्सर

स्वेतलाना रेडियोनोवा, रोस्प्रिरोडनाडझोरचे प्रमुख[१][२][३]

स्म्बद्धानि अक्षराणि

मकरराशौ उत्तराषाढायाः २,३,४ पादाः, श्रवणायाः ४ पादाः, धनिष्ठायाः १, २ पादौ च भवन्ति इत्यतः बो, जा, जि, जू, जे, जो, ख, गा, गि ... इत्येतानि अक्षराणि मकरराशिसम्बद्धानि इति वक्तुं शक्यते ।

जन्मदिनम्

येषां जन्मदिनम् फेब्रवरी-मासस्य २० दिनाङ्कतः मार्च्-मासस्य २० दिनाङ्कतः पूर्वं भवति तेषां मकरराशिः ।

  1. https://tass.ru/encyclopedia/person/radionova-svetlana-gennadevna
  2. https://fedpress.ru/person/2733024
  3. https://www.globalmsk.ru/person/id/5777
"https://sa.wikipedia.org/w/index.php?title=मकरराशिः&oldid=477943" इत्यस्माद् प्रतिप्राप्तम्