"कर्मसंन्यासयोगः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः ३८: पङ्क्तिः ३८:
==बाह्यसम्पर्कतन्तुः==
==बाह्यसम्पर्कतन्तुः==


*[http://wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लिकाः)
*[http://wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लोकाः)
*[[भगवद्गीता]]
*[[भगवद्गीता]]



०४:१८, १ डिसेम्बर् २०११ इत्यस्य संस्करणं

फलकम्:गीतायनम्

अध्यायस्य सारः

गीतोपदेशः

भववद्गीतायाः पञ्चमः अध्यायः वर्तते ।

श्लोकानाम् आवलिः

५.१ सन्यासं कर्मणां...
५.२ सन्यासः कर्मयोगः...
५.३ ज्ञेयः स नित्यसं...
५.४ साङ्ख्ययोगौ पृथक्...
५.५ यत्साङ्ख्यैः प्राप्यते...
५.६ सन्यासस्तुमहाबां...
५.७ योगयुक्तो विशुद्धां...
५.८ नैव किञ्चित् ...
५.९ प्रलपन्विसृजन्...
५.१० ब्रह्मण्याधाय...
५.११ कायेन मनसा...
५.१२ युक्तः कर्मफलं...
५.१३ सर्वकर्माणि मनसा...
भगवद्गीतायाः अध्यायाः
  1. अर्जुनविषादयोगः
  2. सांख्ययोगः
  3. कर्मयोगः
  4. ज्ञानकर्मसंन्यासयोगः
  5. कर्मसंन्यासयोगः
  6. आत्मसंयमयोगः
  7. ज्ञानविज्ञानयोगः
  8. अक्षरब्रह्मयोगः
  9. राजविद्याराजगुह्ययोगः
  10. विभूतियोगः
  11. विश्वरूपदर्शनयोगः
  12. भक्तियोगः
  13. क्षेत्रक्षेत्रज्ञविभागयोगः
  14. गुणत्रयविभागयोगः
  15. पुरुषोत्तमयोगः
  16. दैवासुरसंपद्विभागयोगः
  17. श्रद्धात्रयविभागयोगः
  18. मोक्षसंन्यासयोगः
५.१४ न कर्तुत्वं न...
५.१५ नादत्ते कस्यचि...त्
५.१६ ज्ञानेन तु तदज्ञानं ...
५.१७ तद्बुद्धयः तदात्मानः...
५.१८ विद्याविनयसम्पन्ने...
५.१९ इहैव तैर्जितः...
५.२० न प्रहृष्येत्प्रियं ...
५.२१ बाह्यस्पर्षष्वसक्तां...
५.२२ ये हि संस्पर्शजाः...
५.२३ शक्नोतीहैव यः...
५.२४ योऽन्तः सुखोऽतः...
५.२५ लभन्ते ब्रह्मनिर्वां...
५.२६ कामक्रोधवियुक्तां...
५.२७ स्पर्शान् कृत्वा...
५.२८ यतेन्द्रियमनोबुद्धिः...
५.२९ भोक्तारं यज्ञतपसां...

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=कर्मसंन्यासयोगः&oldid=147364" इत्यस्माद् प्रतिप्राप्तम्