"पिष्टानि" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (Robot: Adding az:Un
(लघु) r2.7.1) (Robot: Adding mk:Брашно
पङ्क्तिः ५९: पङ्क्तिः ५९:
[[mdf:Почф]]
[[mdf:Почф]]
[[mg:Koba]]
[[mg:Koba]]
[[mk:Брашно]]
[[nl:Meel]]
[[nl:Meel]]
[[nn:Mjøl]]
[[nn:Mjøl]]

१८:००, २९ डिसेम्बर् २०११ इत्यस्य संस्करणं

आपणे विक्रयणार्थं संस्थापितानि विभिन्नानि पिष्टानि

पिष्टं नाम आङ्ग्लभाषायां Powder अथवा Flour इति उच्यते । यद्यपि तत्तत्-धान्ये विद्यमानाः एव गुणाः पिष्टे अपि भवन्ति तथापि पिष्टम् अत्यन्तं सूक्ष्मरूपम् इति कारणतः शरीरस्य सूक्ष्मान् अपि भागान् प्रविशति इति वदति आयुर्वेदशास्त्रम् । प्रायः सर्वस्य अपि धान्यस्य पिष्टं निर्मीयते । तादृशानि कानिचित् पिष्टानि एवं सन्ति -

"https://sa.wikipedia.org/w/index.php?title=पिष्टानि&oldid=168928" इत्यस्माद् प्रतिप्राप्तम्