"सिरोहीमण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
'''सिरोहीमण्डलम्''' (Sirohi district) [[राजस्थानराज्यम्|राजस्थानराज्ये]] स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[सिरोही]] नगरम् ।


{{Infobox settlement
{{Infobox settlement
| name = सिरोहीमण्डलम्
| name = सिरोहीमण्डलम्
पङ्क्तिः ६८: पङ्क्तिः ६५:
| footnotes =
| footnotes =
}}
}}



[[Image:Arbuda Mountains.JPG|right|300px]]
[[Image:Arbuda Mountains.JPG|right|300px]]



[[Image:Nakki Lake in the evening.JPG|right|300px]]
[[Image:Nakki Lake in the evening.JPG|right|300px]]



[[Image:Toad rock (Mount Abu).jpg|right|300px]]
[[Image:Toad rock (Mount Abu).jpg|right|300px]]


[[Image:Achalgarh.jpg|right|300px]]
==भौगोलिकम्==


'''सिरोहीमण्डलं''' ({{lang-hi|सिरोही जिला}}, {{lang-en|Sirohi district}}) [[राजस्थानराज्यम्|राजस्थानराज्ये]] स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति [[सिरोही]]नामकं नगरम् ।
सिरोहीमण्डलस्य विस्तारः ५१३६ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[उदयपुरमण्डलम्]], पश्चिमे [[जालौरमण्डलम्]], उत्तरे [[पालीमण्डलम्]], दक्षिणे [[गुजरातराज्यम्]] अस्ति । अस्मिन् मण्डले ४५९.८ मिलीमीटर्मितः वार्षिकवृष्टिपातः भवति ।


==भौगोलिकम्==
[[Image:Achalgarh.jpg|right|300px]]


सिरोहीमण्डलस्य विस्तारः ५,१३६ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[उदयपुरमण्डलम्|उदयपुरमण्डलं]], पश्चिमे [[जालौरमण्डलम्]], उत्तरे [[पालीमण्डलम्|पालीमण्डलं]], दक्षिणे [[गुजरातराज्यम्]] अस्ति । अस्मिन् मण्डले ४५९.८ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।


==जनसङ्ख्या==
==जनसङ्ख्या==


२०११ जनगणनानुगुणं सिरोहीमण्डलस्य जनसङ्ख्या ८५०७५६ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २०२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २०२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २१.२६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३८ अस्ति । अत्र साक्षरता ५६.०२ % अस्ति ।
२०११ जनगणनानुगुणं सिरोहीमण्डलस्य जनसङ्ख्या ८,५०,७५६ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २०२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २०२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २१.२६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३८ अस्ति । अत्र साक्षरता ५६.०२ % अस्ति ।


==उपमण्डलानि==
==उपमण्डलानि==
पङ्क्तिः ९४: पङ्क्तिः ८९:


* [[सिरोही]]
* [[सिरोही]]
* [[माउंट आबू]]
* [[मौण्ट् अबु]]
* रियोदर
* [[रियोदर्]] ।



==वीक्षणीयस्थलानि==
==वीक्षणीयस्थलानि==


अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -


*[[ देलवाडा जैन मन्दिरम्]]
* देलवाडा-जैनमन्दिरम्
* पावापुरी-जैनमन्दिरम्, गोशाला च
*[[पावापुरि जैन मन्दिरम्, गोउशाला च ]]
*[[वराडा मन्दिरम्]]
* वराडा मन्दिरम्
* भूतेश्वरमहादेवमन्दिरम्
*[[भुतेश्वर महादेव मन्दिरम्]]
* सारणेश्वरमहादेवमन्दिरम्
*[[सार्नेश्वर महादेव मन्दिरम्]]
* आम्बेश्वरमहादेवमन्दिरम्
*[[श्री आम्बेश्वर महादेव मन्दिरम्]]
* काम्बेश्वरमहादेवमन्दिरम्
*[[ श्री काम्बेश्वर महादेव मन्दिरम्]]
* साञ्चियामातामन्दिरम्
*[[श्री सान्चिया माता मन्दिरम्]]
* वैद्यनाथमहादेवमन्दिरम्
*[[श्री वेज्नाथ महदेव मन्दीरम्]]
* वाराहीमातामन्दिरम्
*[[श्री वाराहि माता पाल्र्री]]
*[[अबू पर्वतम्]]
* [[मौण्ट् अबु|अबू पर्वतः]]
* सुन्धामातामन्दिरम्
*[[सुँधा माता मंदिरम्]] इत्यादि ।
इत्यादीनि ।


==बाह्यानुबन्धाः==
==बाह्यानुबन्धाः==
पङ्क्तिः ११९: पङ्क्तिः ११४:
* {{Official website|http://www.sirohi.nic.in}}
* {{Official website|http://www.sirohi.nic.in}}
* {{Cite web|title=District Sirohi: Gram Panchayat, Samiti and Ward Map|publisher=Excise Department, Government of Rajasthan|url=http://rajexcise.net/web/IMAGES/sirohi.jpg}}
* {{Cite web|title=District Sirohi: Gram Panchayat, Samiti and Ward Map|publisher=Excise Department, Government of Rajasthan|url=http://rajexcise.net/web/IMAGES/sirohi.jpg}}


{{राजस्थान मण्डलाः}}


[[वर्गः:राजस्थानस्य मण्डलानि]]
[[वर्गः:राजस्थानस्य मण्डलानि]]

०६:४१, ७ डिसेम्बर् २०१३ इत्यस्य संस्करणं

सिरोहीमण्डलम्
मण्डलम्
राजस्थानराज्ये सिरोहीमण्डलम्
राजस्थानराज्ये सिरोहीमण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
 • Total ५,१३६ km
Population
 (२००१)
 • Total ८,५०,७५६
Website http://www.sirohi.nic.in

सिरोहीमण्डलं (हिन्दी: सिरोही जिला, आङ्ग्ल: Sirohi district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति सिरोहीनामकं नगरम् ।

भौगोलिकम्

सिरोहीमण्डलस्य विस्तारः ५,१३६ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे उदयपुरमण्डलं, पश्चिमे जालौरमण्डलम्, उत्तरे पालीमण्डलं, दक्षिणे गुजरातराज्यम् अस्ति । अस्मिन् मण्डले ४५९.८ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं सिरोहीमण्डलस्य जनसङ्ख्या ८,५०,७५६ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २०२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २०२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २१.२६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३८ अस्ति । अत्र साक्षरता ५६.०२ % अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि-

वीक्षणीयस्थलानि

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • देलवाडा-जैनमन्दिरम्
  • पावापुरी-जैनमन्दिरम्, गोशाला च
  • वराडा मन्दिरम्
  • भूतेश्वरमहादेवमन्दिरम्
  • सारणेश्वरमहादेवमन्दिरम्
  • आम्बेश्वरमहादेवमन्दिरम्
  • काम्बेश्वरमहादेवमन्दिरम्
  • साञ्चियामातामन्दिरम्
  • वैद्यनाथमहादेवमन्दिरम्
  • वाराहीमातामन्दिरम्
  • अबू पर्वतः
  • सुन्धामातामन्दिरम्

इत्यादीनि ।

बाह्यानुबन्धाः

"https://sa.wikipedia.org/w/index.php?title=सिरोहीमण्डलम्&oldid=256421" इत्यस्माद् प्रतिप्राप्तम्