"लगधः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
लगधः
सर्वे अपूर्णलेखाः using AWB
पङ्क्तिः ११: पङ्क्तिः ११:
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]

०८:४६, १४ डिसेम्बर् २०१५ इत्यस्य संस्करणं

स: प्रमुख: ज्योतिर्वित्‌ आसीत्‌ । महर्षि लगधस्य वेदाङ्गज्योतिष ग्रन्थः ज्योतिषशास्त्रस्य अति प्राचीन ग्रन्थः अस्ति | अस्य कालः १३५० ईसापूर्वतः मन्यते | वेदाङ्गज्योतिषः यज्ञादिषु कालज्ञापकं ग्रन्थः अस्ति |

तिथ्याधारित कालगणना महर्षि लगधस्य मुख्य नवोन्मेषः आसीत् |

"https://sa.wikipedia.org/w/index.php?title=लगधः&oldid=340476" इत्यस्माद् प्रतिप्राप्तम्