विश्वनाथन् आनन्द

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
विश्वनाथन् आनन्दः
पूर्णनाम विश्वनाथन् आनन्दः
देशः  भारतम्
जन्म (१९६९-२-२) ११ १९६९ (आयुः ५४)
मयिळ्डुरै[१], तमिळ्नाडु, भारतम्
पदकम् ग्रैन्ड्मास्टर् (१९८८)
पुरुषविश्वविजेता 2000–02 (FIDE)
2007–13
एफ् ऐ डि इ रेटिङ्ग् 2775 (मार्च् २०२४)
सर्वोच्चरेटिङ्ग् २८१७ (मार्च् २०११)
स्थानाङ्कनम् No. ८(नवेम्बर् २०१३)
सर्वोच्चस्थानम् No. १ (जुलै २००८)
हस्ताक्षरम्

बाल्यं शिक्षा च[सम्पादयतु]

१९६९ तमे वर्षे डिसेम्बर्-मासस्य ११ दिनाङ्के प्राप्तजन्मा एषः भारतीयचतुरङ्गक्रीडायाः ग्राण्डमास्टर् वर्तते। सः अद्यतनीयः विश्वविजेता भूत्वा जगतः द्वितीयश्रेयाङ्कितचतुरङ्गक्रीडालुः अस्ति। विश्वपारितोषकपदव्याः विभाजनसन्दर्भे फ़्.ऐ.डि.इ. विश्व-चतुरङ्ग-चम्पियन्शिप् स्थानं २००० तः २००२ पर्यन्तमासीत्। २००७ तमे वर्षे विश्व चाम्पियन् भूत्वा २००८ तमे वर्षे व्लाडिमिर् क्राम्निक् इत्येनं प्राजयय स्वस्थानं पर्यरक्षत्। पुनः २०१० तमे वर्षे विश्व चतुरङ्ग स्पर्धायां वेसेलिन् टोपलोव् इत्येनं विजित्य पुनः स्वसामर्थ्यं प्रदर्शयत्। अद्यतनीय सर्वश्रेष्ठ क्रीडालुः भूत्वा २०१२ तमे वर्षस्य विश्व चतुरङ्ग स्पर्धायां क्रीडित्वा प्राप्तविजयं बोरिस् गेलफ़ैण्ड इत्येतेन साकं क्रीडति।

उपलब्धयः[सम्पादयतु]

आनन्दवर्यः फ़े.ऐ.डि.इ. अङ्कपट्टिकायां २८०० अङ्कान् प्राप्य षट्सु क्रिडालुषु अन्यतमोभवत्। एषः स्वस्य ३७ तमे वर्षे २००७ एप्रिल् मासे ऎदंप्राथम्येन् विश्वस्य प्रथमस्थानं अलङ्कृतवान्। षट्सु पञ्चवारं सः प्रथमस्थाने अतिष्ठत् एप्रिल् २००७ तः जुलै २००८ पर्यन्तम्। सः १५ मास पर्यन्तं तत् स्थानं अलङ्कृतवान्। अक्टोबर् २००८ मध्ये प्रथमं वारं सः विश्वस्य आदित्रिषुस्थानेभ्यः च्युतोभवत्। एषः महाभागः पुनः विश्वस्य प्रथमस्थानं १/११/२०११ तमे दिवसे प्राप्तवान् बिल्वाव् मास्टर्स् स्पर्धायां वर्तमान प्रथमस्थानप्राप्तवतं माग्नस् चर्लसन् पराजित्य। आनन्दवर्यः १९८७ तमे वर्षे भारतदेशस्य प्रप्रथम् ग्राण्डमास्टर् अभवत्। भारतदेशस्य अत्युत्कृष्टा प्रशस्तिः राजीवगान्धी क्रीडारत्नं इत्यस्याः प्रशस्त्या प्रथमः सभाजकः अभवत् १९९१-९२ तमे वर्षे। भारतस्य द्वितीयाश्रेष्ठ नागरीक प्रशस्तिः पद्मविभुषं २००७ तमे वर्षे संप्राप्य प्रशस्तिमेतां प्राप्तवत्सु भारतीयेतिहासे प्रथमः क्रीडालुः अजायत। आनन्दः लुबोमिर् कवलेक इत्यनेन एवं वर्णितः अति विशिष्ट् क्रीडालुः यतः सः चतुरङ्ग क्रीडायाः सर्वविधक्रीडासु अपि यथा प्राप्तपरिणिति: प्राप्तप्रशस्तिः च। आनन्दः १९६९ तमे वर्षे डिसेम्बर् ११ दिनाङ्के तमिल्-नाडु राज्यस्य म्यिलादुतुरै इति जनपदे तमिलुभाषयरिवारे जन्म प्राप्तवान्। केषुलाचित् दिवसेषु ते चेनै नगरं प्राप्तवन्तः(यन्नगरम् तदा मद्रास् इति कथ्यते स्म) यत्र सः संवर्धितः। तस्य पिता विश्वनाथन् अरयर् दक्षिण रेल्वे विभागस्य महामुरत्यप्रबन्धको भूत्वा निवृत्तः। माता च सुशीला, गृहिणी भूत्वा चतुरङ्ग/चलच्चित्रं/क्लब मध्ये कृतनामा अपि भूत्वा प्रभातिनी समाजिककार्यकर्त्ती अपि आसीत्। तस्य अग्रजः शिवकुमारः क्राम्प् टन् ग्रीव्स् संस्थायां प्रबन्धकः अस्ति। तस्याग्रजा अनुराधा नाम्नी अमेरिकायाः अपेक्षया एकादश वर्षाणि अग्रजस्य अपिक्षया १३ वर्ष् न्यूनवयः वद्यते। स्वमात्रा एषः चतुरङ्गक्रीडा पाठिता। सुसान् पोल्गारेण वार्तालापं कुर्वन् स्वस्य क्रीडाप्रारम्भः कथमभवदिति एवं वर्णयति "अहं म्म् षष्ठे व्यसि एतां क्रीडितुमारब्धवान्। मम जननी मम क्रीडाज्नानं प्रवर्धयितुं बहुप्रयतते। वयम् इति फिलिप्पिन्स् देशं अगच्छाम। अहं भारतस्य कस्यञ्चित् संस्थायां(क्लब्) पञ्जकरणं कारयित्वा फिलिप्पिन् देशं अविशाम वर्षपर्यान्तं तत्र वस्तुम्। तत्रत्ये दूरदर्शने अह्मे एतस्याः ;क्रीडायाः प्रदर्शनं द्वयं वा प्रतिदिनं प्रसारितं भवति स्म यदा अहं शालां गतवान् अस्मि स्म। मम जननी तद्दृष्ट्वा सर्वान् प्रश्नान् सर्वाः समस्याः च लिखिति स्म। सायङ्काले उभै अपि तस्य पूरणं कुरुतः स्म। एतत्तुसत्यमेव यत् मम जननी, स्वपरिवारः च क्रीडन्ति स्म। मम जननी स्वानुजेन क्रीडां क्रीडित्वा प्राप्ततत्वा तु आसीत् परं न कदापि सा क्रीडाशिक्षण् संस्थां प्रविष्टवती आसीत्। आवां तेषां प्रश्नानां समस्यानां च उत्तराणि मिलित्वैव प्रेषयावः स्म। ते विजेत्रे पुस्तकमेकं ददति स्म। एवं सति बहुमासेभ्यः आनन्तरं अहं बह्वयः प्रश्स्तीः जितवान्। क्दाचित् ते एवमपि अवदन् यद "यावदिच्छं तावतोः पुस्तकानि स्वीकरोतु परंतु पुनः भवतः उत्तराणि मा प्रेषयतेति।" आनन्दः(चन्नै नगरस्य एग्मोरप्रदेशस्य) डान् न्बास्को शालायां स्व्अस्य आरम्भिकीं शिक्षां प्राप्य चेन्नै नगरस्य लोयोला महाविद्यालयतः वाणिज्यशास्त्रे पदवीं प्राप्तवानस्ति। पठनं, तरणं सङ्गीतश्रवणं च तस्य विरामकालीनाभ्यासाः। अरुणा अनान्दः एतस्य पत्नी। अखिलः एतयॊः पुत्रः यः एप्रिल् नवमे २०११ तमे वर्षे जातः। इदानीम् एतस्य परिवारः चेन्नै मध्ये स्थितः। आगस्ट् २०१० मध्ये भारतदेशस्य सुश्रेष्ठ क्रीडालूनां नवकालीन युवप्रातिभान्वित-क्रीडालूनां च प्रोत्साहदायिनीं अभिवृद्धिचिन्तनीयां इति संस्थां प्राविशत्। तथैव अहमदाबाद् नगरे स्थित गुजरात् विश्वविध्यालय द्वारा अयोजिते कार्यक्रमे सम्माननीय अतिथिरूपेण २४/१२/२०१० तमे दिनाङ्के भागमूढवान्।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

टिप्पणी[सम्पादयतु]

  1. "प्रेरणादाता आनन्दः". The Hindu. 22 December 2007. Archived from the original on 29 October 2008. आह्रियत 11 मार्च 2014. 
"https://sa.wikipedia.org/w/index.php?title=विश्वनाथन्_आनन्द&oldid=480970" इत्यस्माद् प्रतिप्राप्तम्