वृत्तरत्नाकरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वृत्तरत्नाकरम् केदारभट्टस्य गद्यविषयकः संस्कृतः ग्रन्थः अस्ति | केदारभट्टस्य व्यक्तित्वस्य जीवनस्य च विषये बहु सूचना उपलब्धा नास्ति । अस्य ग्रन्थस्य रचना १५ शतके स्वीकृता । वृत्तरत्नाकर: काव्यानां लयसम्बद्धः प्रौढः रचना अस्ति । अस्य षट् अध्यायाः १३६ श्लोकाः च सन्ति ।

वृत्तरत्नाकरस्य एकं वैशिष्ट्यम् अस्ति यत् गद्यविशेषतारूपेण प्रयुक्ता पङ्क्तिः काव्यस्य उदाहरणरूपेण अपि आगच्छति । अस्य अधिकोपयोगित्वं वृत्तरत्नाकरस्य विषये अनेकानि भाष्याणि लिखितानि सन्ति । अस्मिन् विषये चतुर्दश प्राचीनभाष्याणि उपलभ्यन्ते, येषु नारायणी टीका महत्त्वपूर्णा इति मन्यते ।

पिङ्गळ: पश्चात् केदारभटसहिताः अनेके छन्दोस्त्रलेखकाः अभवन् । तस्य उदाहरणरूपेण वृत्तरत्नाकर: छन्दशास्त्रस्य सैतवः, काश्यपः, रामः इत्यादीनां प्रख्यातानां लेखकानां नाम अपि उल्लेखयति । किन्तु एतेषां गुरुणां ग्रन्थानां नामानि अपि न लभ्यन्ते। कालिदासस्य 'श्रुतबोध' इति गद्यशास्त्रस्य प्रसिद्धः ग्रन्थः अस्ति, परन्तु अत्यल्पाः श्लोकाः प्रतिनिधिताः इति कारणतः अस्य बहु महत्त्वं न दत्तम् । गंगादासुस्य ' छन्दोमञ्जरी ' काव्यग्रन्थः उत्तमः आसीत् किन्तु बहु प्रचारं प्राप्तुं न शक्तवान् । क्षेमेन्द्रस्य ' सुवृत्ततिलकम् ' गद्यव्याख्यानात् अधिकं गद्यस्य आलोचना अस्ति, अतः तस्य अपि बहु प्रचारः न प्राप्तः । एतेभ्यः विहाय अन्ये छन्दपुस्तकानि सन्ति किन्तु प्रायः सर्वाणि अप्रचलितानि सन्ति । एतेषु सर्वेषु वृत्तरत्नाकरम् अद्यत्वे सर्वाधिकं लोकप्रियम् अस्ति । यत्र मल्लिनाथादिप्राचीनभाष्यकारा अपि गद्यविशेषतां निर्दिशन्ति, तत्र ते सर्वे व्रत्ररत्नकाराः - इति विद्वांसः मतम्।

यस्मात् कारणात् वृत्तरत्नाकरस्य बहुप्रसिद्धत्वम् अस्ति तस्य गुणद्वयत्वात् । एकं स्तोत्रस्य प्रतीकं तस्मिन् एव स्तोत्रे भवति अर्थात् ' भुजङ्गप्रयत् ' इति वृत्तस्य प्रतीकं ' भुजङ्गप्रयत भवेद् यैश्चतुर्भि ' इति समाने स्तोत्रे भवति। एतेन विशेषणं दृष्टान्तश्च समानरूपेण उक्तमिति सूचितम् । लेखकः स्वयमेव स्वपुस्तके एतस्य विशेषतायाः उल्लेखं करोति । अयं प्रकरणः न केवलं छन्दशास्त्रे अपि तु अन्येषु लक्षणग्रन्थेषु अपि अनुपस्थितः अस्ति । एतेन शैल्याः उदाहरणे विशेषतानां समन्वयः अतीव सुलभः भवति । उदाहरणानि अधिकं न पश्यन्तु। द्वितीयं लक्षणं तस्य अत्यल्पपरिमाणम् । कुलम् १३६ श्लोकाः सन्ति, परन्तु ये महत्त्वपूर्णाः श्लोकाः प्रचलन्ति ते तस्मिन् एव रचिताः सन्ति ।

केदारभट्टः वृत्तरत्नाकरस्य रचयिता अस्ति । तस्य पितुः नाम पाव्यकः विद्वान् ब्राह्मणः शिवभक्तः आसीत् । काश्यप गोत्रस्त । लेखकेन तस्य कालस्य विषये किमपि न लिखितम्, न च कश्चन ऐतिहासिकविद्वान् तस्य प्रयासं कृतवान् । केदारभट्टः प्राचीनः लेखकः इति अपि वक्तुं शक्यते । ते स्वं शैव इति घोषितवन्तः। अस्मात् शैवधर्मस्य प्रधानतायां काले वा शैववैष्णवयोः युद्धकाले वा अभवत् इति अनुमानं कर्तुं शक्यते ।

वृत्तरत्नाकरस्य अनेकाः भाष्याणि सन्ति, येषु द्वौ उल्लेखनीयौ - एकः कासिनिवासी नारायणभट्टस्य अपरः सेतुटिकायाः। तेलुगुभाषायां श्री. आचार्यः के. नीलकण्ठस्य वृत्तरत्नाकरः संस्कृत-अकादमीद्वारा मुद्रितः उपलभ्यते ।




स्रोतांसि[सम्पादयतु]

बाह्यलिङ्काः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वृत्तरत्नाकरम्&oldid=478944" इत्यस्माद् प्रतिप्राप्तम्