वेदानां सामवेदोऽस्मि...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ २२ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य द्वाविंशतितमः(२२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

वेदानां सामवेदः अस्मि देवानाम् अस्मि वासवः इन्द्रियाणां मनः च अस्मि भूतानाम् अस्मि चेतना ॥ २२ ॥

अन्वयः[सम्पादयतु]

वेदानां सामवेदः अस्मि । देवानां वासवः अस्मि । इन्द्रियाणां मनः च अस्मि । भूतानां चेतना अस्मि ।

शब्दार्थः[सम्पादयतु]

वेदानाम् = चतुर्णां वेदानाम्
सामवेदः अस्मि = सामवेदः अस्मि
देवानाम् = सुराणाम्
वासवः अस्मि = इन्द्रः अस्मि
इन्द्रियाणाम् = इन्द्रियाणाम्
मनः च = चित्तम्
भूतानाम् = प्राणिनाम्
चेतना अस्मि = चैतन्यम् अस्मि ।

अर्थः[सम्पादयतु]

चतुर्षु वेदेषु अहं सामवेदः अस्मि । सुरेषु इन्द्रः अस्मि । इन्द्रियेषु मनः अस्मि । प्राणिषु चैतन्यम् अस्मि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]