शुद्धविराट्छन्दः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


शुद्धविराट् ।

प्रतिचरणम् अक्षरसङ्ख्या १०

म्सौ ज्गौ शुद्धविराडिदं मतम्। –केदारभट्टकृत-वृत्तरत्नाकर:३.२३

ऽऽऽ ।।ऽ ।ऽ। ऽ

म स ज ग।

यति: पादान्ते।

उदाहरणम्-

धर्मग्लानिरधर्मपोषणं जातं चेत्क्वचिदर्जुनेदृशम्। आत्मानं तु सृजाम्यहं तदा साधुत्राण-खलक्षयाय च॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=शुद्धविराट्छन्दः&oldid=409012" इत्यस्माद् प्रतिप्राप्तम्