संयुक्त अरब अमीरियराज्यानि (सं॰अ॰अ॰)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
الإمارات العربية المتحدة  (language?)
फलकम्:लिप्यंतरणम्

संयुक्तारबामीरियराज्यानि
सं॰अ॰अ॰ राष्ट्रध्वजः सं॰अ॰अ॰ राष्ट्रस्य Emblem
ध्वजः [[Emblem]]
ध्येयवाक्यम्: الله الوطن الرئيس
राष्ट्रगीतम्: عيشي بلادي
"[[Ishy Bilady|फलकम्:Transliteration]]"
"Long Live My Country"
फलकम्:Parabr

Location of सं॰अ॰अ॰
Location of सं॰अ॰अ॰

राजधानी Abu Dhabi
{{{latd}}}° {{{latm}}}' {{{latNS}}} {{{longd}}}° {{{longm}}}' {{{longEW}}}
बृहत्तमं नगरम् Dubai
२५°१५′ उत्तरदिक् ५५°१८′ पूर्वदिक् / 25.250°उत्तरदिक् 55.300°पूर्वदिक् / २५.२५०; ५५.३००
देशीयता Emirati[१]
व्यावहारिकभाषा(ः) Arabic[२]
प्रादेशिकभाषा(ः) {{{regional_languages}}}
राष्ट्रीयभाषा(ः) {{{languages_type}}}
सर्वकारः Federal Islamic parliamentary elective semi-constitutional monarchy[३][४][५]
 - President Mohamed bin Zayed Al Nahyan[६]
 - Vice President and
Prime Minister
Mohammed bin Rashid Al Maktoum
विधानसभा
Establishment  
 - Emirate of Ras Al Khaimah 1708 
 - Sharjah 1727 
 - Abu Dhabi 1761 
 - Umm Al Quwain 1768 
 - Ajman 1816 
 - Dubai 1833 
 - Fujairah 1879 
विस्तीर्णम्  
 - आविस्तीर्णम् 83,600 कि.मी2  (114th)
  32,278 मैल्2 
 - जलम् (%) negligible
जनसङ्ख्या  
 - 2020स्य माकिम् 9,282,410[७] (92nd)
 - 2005स्य जनगणतिः 4,106,427 ({{{population_census_rank}}})
 - सान्द्रता 121/कि.मी2(110th)
256/मैल्2
राष्ट्रीयः सर्वसमायः (PPP) 2022स्य माकिम्
 - आहत्य increase $779.234 billion[८] (34th)
 - प्रत्येकस्य आयः increase $78,255[८] (6th)
राष्ट्रीयः सर्वसमायः (शाब्द) 2022स्य माकिम्
 - आहत्य increase $501.354 billion[८] (32nd)
 - प्रत्येकस्य आयः increase $50,349[८] (21st)
Gini(2018) 26.0 ()
मानवसंसाधन
सूची
(2021)
0.911 ({{{HDI_category}}})(26th)
मुद्रा UAE dirham (AED)
कालमानः United Arab Emirates Standard Time (UTC+04:00)
वाहनचालनविधम् right
अन्तर्जालस्य TLD
दूरवाणीसङ्केतः ++971
  1. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; WorldFactbook इत्यस्य आधारः अज्ञातः
  2. "Fact sheet". United Arab Emirates. U.ae.  Unknown parameter |access-date= ignored (help)
  3. Stewart, Dona J. (2013). The Middle East Today: Political, Geographical and Cultural Perspectives. London and New York: Routledge. p. 155. ISBN 978-0415782432. 
  4. Day, Alan John (1996). Political Parties of The World. Stockton. p. 599. ISBN 1561591440. 
  5. "United Arab Emirates Constitution". UAE Ministry of Justice.  Unknown parameter |access-date= ignored (help)
  6. "Sheikh Mohamed bin Zayed Al Nahyan elected as new UAE president". Gulf News. 14 May 2022.  Unknown parameter |access-date= ignored (help)
  7. "United Arab Emirates Population (2020)". u.ae. 
  8. ८.० ८.१ ८.२ ८.३ "United Arab Emirates". International Monetary Fund. 

संयुक्तारबामीरियराज्यानि ( UAE ; अरबी: الإمارات العربية المتحدةal-ʾImārāt al-ʿArabīyah al-Muttaḥidah ), वा अमीरियराज्यानि ( अरबी: الإماراتal-ʾImārāt ), पश्चिमजम्बूद्वीपे ( The Middle East ) स्थितः देशः अस्ति। अरबद्वीपसमूहस्य पूर्वे अन्तभागे स्थितम् अस्ति, ओमान - सऊदी अरब - देशयोः सीमाः अस्ति, यदा तु फारस - खाते कतार - ईरान - देशयोः सह समुद्रीयसीमाः सन्ति |. अबुधाबी राष्ट्रस्य राजधानी अस्ति, दुबई, सर्वाधिकं जनसंख्यायुक्तं नगरं, अन्तर्राष्ट्रीयकेन्द्रम् अस्ति ।

संयुक्तारबामीरियराज्यानि सप्त अमीरियराज्य संघात् निर्मितं ऐच्छिकं राजतन्त्रम् अस्ति, यत्र अबुधाबी (राजधानी), अज्मान्, दुबई, फुजैराः, रस् अल् खैमाः, शार्जाः, उम्म् अल्

ुक

प्रत्येकं अमीरियराज्य एकेन अमीरेण शासितम् अस्ति तथा च अमीराः मिलित्वा संघीयसर्वोच्चपरिषदं निर्मान्ति | संघीय सर्वोच्चपरिषदः सदस्याः स्वसदस्यानां मध्ये एकं अध्यक्षं उपराष्ट्रपतिं च निर्वाचयन्ति । व्यवहारे अबुधाबी-नगरस्य अमीरः राष्ट्रपतिरूपेण कार्यं करोति, दुबई-नगरस्य शासकः उपराष्ट्रपतिः अपि च प्रधानमन्त्रिरूपेण कार्यं करोति । [१] २०१३ तमे वर्षे देशस्य जनसंख्या ९२ लक्षं आसीत्, येषु १४ लक्षं अमीरातीनागरिकाः, ७८ लक्षं प्रवासिनः च आसन् । [२] [३] [४] २०२० तमे वर्षे संयुक्त अरब अमीरियराज्यानि-देशस्य जनसंख्या प्रायः ९९ लक्षं भवति।[५]


संयुक्त अरब अमीरियराज्यानि-देशे १,२५,००० वर्षाणाम् अधिकं कालात् जनाः निवसन्ति । मेसोपोटामिया, पारस्य, भारत इत्यादीनां बहूनां सभ्यतानां व्यापारस्य चतुर्मार्ग अभवत् । [६]

इस्लामधर्मः आधिकारिकधर्मः अरबीभाषा च राजभाषा अस्ति । संयुक्त अरब अमीरियराज्यानिस्य सिद्धतैलस्य प्राकृतिकवायुस्य च भण्डारः क्रमशः विश्वस्य षष्ठः सप्तमः च बृहत्तमः अस्ति । [७] [८] अबूधाबी-अमीरियराज्यस्य शासकः देशस्य प्रथमः राष्ट्रपतिः च जायद बिन सुल्तान अल नह्यान्, स्वास्थ्यसेवायां, शिक्षायां, आधारभूतसंरचनेषु च तेलस्य राजस्वस्य निवेशं कृत्वा संयुक्त अरब अमीरियराज्यानि-देशस्य विकासस्य निरीक्षणं कृतवान्। [९] उपसागरसहकारपरिषदः सदस्येषु संयुक्त अरब अमीरियराज्यानि अर्थव्यवस्था सर्वाधिकं विविधा अस्ति । [१०] एकविंशतितमे शतके देशः तैल-गैसयोः उपरि न्यूनतया निर्भरः जातः, आर्थिकदृष्ट्या पर्यटन-व्यापारयोः विषये केन्द्रितः अस्ति । सर्वकारः आयकरं न गृह्णाति, यद्यपि निगमकरः स्थापितः अस्ति तथा च २०१८ तमे वर्षे ५% मूल्यवर्धितकरः स्थापितः [११]

एम्नेस्टी इन्टरनेशनल्, फ्रीडम हाउस तथा ह्यूमन राइट्स् वॉच इत्यादयः मानवाधिकारसमूहाः सं॰अ॰अ॰-देशं मानवअधिकारविषये सामान्यतया घटिया इति मन्यन्ते, यत्र नागरिकाः शासनस्य आलोचनां कुर्वन्ति यत् कारागारं कृत्वा यातनां दत्तं भवति, राज्यसुरक्षायन्त्रेण उत्पीडिताः परिवाराः, बलात् अन्तर्धानस्य प्रकरणाः च भवन्ति [१२] [१३] सभा, संघ, पत्रिका, अभिव्यक्ति, धर्म इत्यादयः व्यक्तिगताधिकाराः अपि भृशं दमनं कुर्वन्ति । [१४]

सं॰अ॰अ॰ - देशः मध्यमशक्तिः इति मन्यते । इदं संयुक्तराष्ट्रसङ्घस्य, अरबलीगस्य, इस्लामिकसहकारसङ्गठनस्य, ओपेकस्य, असंलग्नआन्दोलनस्य, उपसागरसहकारपरिषदस्य (GCC) सदस्यम् अस्ति ।

  1. "United Arab Emirates's Constitution of 1971 with Amendments through 2004". ConstituteProject.org. आह्रियत 29 October 2017. "United Arab Emirates's Constitution of 1971 with Amendments through 2004" (PDF).
  2. Habboush, Mahmoud. (10 October 2013) Call to naturalise some expats stirs anxiety in the UAE.
  3. "Labor Migration in the United Arab Emirates: Challenges and Responses". migrationpolicy.org. 18 September 2013. आह्रियत 12 February 2016. "Labor Migration in the United Arab Emirates: Challenges and Responses". migrationpolicy.org. 18 September 2013.
  4. "United Arab Emirates country profile". 28 September 2016. आह्रियत 23 October 2016. "United Arab Emirates country profile".
  5. "United Arab Emirates Population (2022)". www.worldometers.info. 
  6. thedigitalphilatelist (8 January 2021). "United Arab Emirates". The Digital Philatelist (in en-AU). आह्रियत 8 July 2021. 
  7. "Production of Crude Oil including Lease Condensate 2016" (CVS download). U.S. Energy Information Administration. आह्रियत 27 May 2017. 
  8. U.S. Energy Information Administration, International Energy Statistics, accessed 17 January 2019.
  9. "United Arab Emirates profile". 14 November 2012. 
  10. "IMF Data Mapper". Imf.org. आह्रियत 12 February 2016. 
  11. "New era in UAE as VAT takes effect". 1 January 2018. आह्रियत 12 July 2018. Augustine, Babu Das (1 January 2018).
  12. "United Arab Emirates Archives". Amnesty International (in English). आह्रियत 3 April 2022. 
  13. "2013 Human Rights Reports: United Arab Emirates". US Department of State. "Sharia (Islamic law) courts, which adjudicate criminal and family law, have the option of imposing flogging as punishment for adultery, prostitution, consensual premarital sex, pregnancy outside marriage, defamation of character, and drug or alcohol abuse." 
  14. "Report on the situation of journalists in the UAE Input for the Secretary General Report on the safety of journalists and the issue of impunity". ohchr.org (in English). Office of the United Nations High Commissioner for Human Rights. आह्रियत 12 May 2022. "Report on the situation of journalists in the UAE Input for the Secretary General Report on the safety of journalists and the issue of impunity" (PDF). ohchr.org.