सङ्घरामः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नान्क्वान्मन्दिरे सङ्घरामप्रासादस्य सभागारः

सङ्घरामः ( अ॰सं॰लि॰व॰ Saṃgharāma ) इत्युक्ते मन्दिरं वा मठं वेति। अत्र सोद्यानं वा सवनं वा सङ्घः नाम बौद्धमठसमुदायः निवसति । पाटलिपुत्रे कुक्कुटरामस्य प्रसिद्धः सङ्घराम आसीत् | पश्चात् कुक्कुटुरामस्य सङ्घरामस्य नाशः अभवत्। तस्य भिक्षवः पुष्यमित्रशुङ्गेन मारिताः द्वितीयशताब्द्या अशोकवदनानुसारम् | तदा राजा पुष्यमित्रः चतुर्विधं सैन्यं सुसज्ज्य बौद्धधर्मस्य नाशं कर्तुम् अभिलषन् स कुक्कुटरामम् अगच्छत् इति लिखितम्। पुष्यमित्रः ततः सङ्घरामं नाशयित्वा च तत्र भिक्षून् हत्वा प्रस्थितः चेति [१]

टिप्पण्यः[सम्पादयतु]

  1. Ashokavadana, 133, trans. John Strong.

फलकम्:Buddhism topics

"https://sa.wikipedia.org/w/index.php?title=सङ्घरामः&oldid=473447" इत्यस्माद् प्रतिप्राप्तम्