सत्यार्थप्रकाशः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सत्यार्थप्रकाशः (Satyarth Prakash) एकमृषिदयानन्दसरस्वतीविरचितं पुस्तकं वर्तते । स्वामी दयानन्दसरस्वती भारतदेशे प्रभावशाली धर्मगुरुर्वेदप्रचारकश्चाप्यासीत्। इदं तस्य प्रमुखकार्यं मन्यन्ते। पुस्तकमिदं विंशतिभाषास्वनुवादितम्। पुस्तकेषु वेदोक्तधर्मो वैदिकधर्मस्य विषये वार्ता, अन्यवेदविरुद्धमतानां खण्डनमस्ति। पुस्तकमिदं पठित्वा बहवो क्रान्तिकारिणो यथा रामप्रसादबिस्मिलः, वीरसावरकरः, लालालाजपतराय इत्यादयो बहवो राष्ट्रयज्ञाय स्वजीवनं दत्तवन्तः। अण्डमानद्वीपे सेल्युलरजेलमध्ये सर्वाधिकपठनमस्य पुस्तकस्यैवासीदिति तत्र वर्णितमस्ति।

"https://sa.wikipedia.org/w/index.php?title=सत्यार्थप्रकाशः&oldid=474190" इत्यस्माद् प्रतिप्राप्तम्