सदस्यः:122.171.81.4/WEP 2018-19

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

रतन् थियम्।[सम्पादयतु]

॥भारतीय नाटकरचनकार:॥[सम्पादयतु]

रतन् थियम्
रतन् थियम्

रतन् थियम् (२० जनवरी १९४८) भारतीय नाटकरचनकार: रङनिर्देशक: ङीत प्रशस्ति विजेत:। स: 'रङबभूमे: मूल:' (थियेटर् आफ़् रूटस्) इति भारतीय रङभूमि आन्दोलनस्य प्रमुख: पुरूष: आसीत यत १९७० तमे वर्षे प्ररब्धम्। अपि च 'थियम् नेमै' इति विख्यात: ।

रतन् थियम् नाटकानां रचना तथा अभिनयस्य प्रसिद्ध: पुरूष: यत पुरातन भारत साम्प्रदायिक रङमन्च्स्य नीते: पालक: आसीत। स: चित्रकार: प्रबुद्ध निर्देशक: विन्यासक: रचनकार: सङीतनिर्देशक: अस्ति। स: १९७८ तमे वर्षे सङीत नाटक अकादमिना दत्तम्, भारतस्य राष्ट्रीय सङीत अकादमि, नृत्यं अभिनयं च भारत सर्वकारीय पद्मश्री पुरस्कार: १९७९ तमे वर्षे प्राप्तवान्।

योगदाननि[सम्पादयतु]

रतन् थियम् १९७४ तमे वर्षे न्याषेनल स्कूल् आफ़् ड्रामा दिल्लि द्वारा पदवीं प्राप्तवान्। स: सामाजिक हितासक्ते: आध्यात्मिक विकासस्य राजकीयस्य स्तरे सम्यक् कार्यं कृतवान्। एतस्य प्रमुखानि नाटकानि तु ऋतुसम्हार् अन्ध युग् तथा च बहूनि अन्यानि। स: स्व नाटकेषु साम्प्रदायिक मल्लयुध्दस्य प्रयोगयोजने ख्यात् आसीत् यथा उरुभङ:। स: बहूनि नाटकानि अरचयत्। उदाहराणानि - पूर्व भरते, इति। इदानीं स: 'दि नाषेनल स्कूल आफ़् ड्रामा' संस्थायाम् मुख्यप्रस्थ: अस्ति।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:122.171.81.4/WEP_2018-19&oldid=437758" इत्यस्माद् प्रतिप्राप्तम्