सदस्यः:1810485 swetha.n/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
रिशद् प्रेमजी
— Wikipedian —
नाम रिशद् प्रेमजी
जन्म ०९-०१-१९७७
राष्ट्रियत्वम् भारतीयः
देशः  भारतः
विद्या उद्योगः च
जीविका वर्तमानः अध्यक्षः
प्राथमिक विद्यालयः काथेद्राल् च जोन् कोन्नुन् शालां
विश्वविद्यालयः हार्वर्ड् युनिवर्सिति,वेस्लेयान् युनिवर्सिति

रिशद् प्रेमजी[सम्पादयतु]

रिशद् प्रेमजी भारतस्य कश्चन प्रसिद्धः उद्यमपतिः । तस्य पिता अजीम प्रेमजी । माता यास्मीन् प्रेमजी आस्ति । तस्य भ्रातृ तनिष्कः प्रेमजी । तस्य पितामह मोहमद् हासिम प्रेमजी । सः काथेद्राल् च जोन् कोन्नुन् इति शालां शिक्षणम् कृतवान् । सः तस्य यम्.बि.ए हार्वर्ड् युनिवर्सिति इति महाविद्यालय कृतवान् । सः तस्य बि.ए वेस्लेयान् इति महाविद्यालये कृतवान् । सः २०१८-१९ तमे वर्षे नासस्कोम् इति तन्त्रांशोद्यमसंस्थायाः वर्तमानः अध्यक्षः । तस्य भार्या अधिति प्रेमजी इति । तस्य पुत्रस्य नाम रोहान् प्रेमजी । तस्य पुत्रि रेह्य इति ।

सः वाणिज्योद्यमी मानवतावादी च । विप्रो इति तन्त्रांशोद्यमसंस्थायाः वर्तमानः अध्यक्षः । गतेभ्यः चत्वारिंशद्ववर्षेभ्यः विप्रोसंस्थायां विविधस्तरेषु अभिवृद्धिदृष्ट्या मार्गदर्शनं कुर्वाणः अयं भारतस्य प्रसिद्धः उद्यमी । फोरस् इति पत्रिकायाः लेखानुसारेण भारतस्य आढ्यतमेषु तृतीयः, जगति आढ्यतमेषु ४१ त्तमः अस्ति अयम्।

क्रि.श.२०१२तमवर्षस्य सर्वेक्षणानुगुणं तस्य वैयक्तिकसम्पत्तिः १५.९ बिलियन्-डालर्स परिमितम् । एष्यावीक् इति प्रत्रिकायाः उक्त्यनुसारेण जगति विंशत्याम् अति श्रेष्ठपुरुषेषु एषः अन्यतमः । टैम्स् इति पत्रिकायाः उक्त्यनुसारेण जगतः शते प्रभाविषु पुरुषेषु अयम् अन्यतमः ।

वृत्तिपूर्वजीवनम्[सम्पादयतु]

रिशद् प्रेमजी यावत् विप्रोसंस्थायाम् अध्यक्षपदं स्वीकृतवान् तदा शिशूनां मार्जकम्, शिशूनां शौचर्यम् इत्यादीन् उपयोगकरान् पदार्थान् सर्वोपयोगिवस्तूनि च उत्पादयितुम् आरब्धवान् । रिशद् प्रेमजी एवमेव वस्तूनाम् उत्पादनं संवर्धयन् मार्जकोत्पादनात् आरभ्य गणकतन्त्रस्य तन्त्रांशस्य च उत्पादनपर्यन्तम् अभिवृद्धिम् अकरोत् । तदनन्तरं रिशद् प्रेमजी आयुर्वेदीयौषधानाम् उत्पादनाय कञ्चित् यन्त्रागारम् आरब्धवान् ।

कालक्रमेण रिशद् प्रेमजी नायकत्वे विप्रोसंस्था अत्यन्तम् अभिवृद्धिम् अवाप्नोत् । रिशद् प्रेमजी नेतृत्वे विप्रोसंस्था भिन्नवस्तूनि उत्पाद्य वैविध्यं प्राप्तवती । तान्त्रिकवस्तूनाम् उत्पादनेषु तथैव आहारपदार्थस्य उत्पादनेषु विप्रोसंस्था जगति प्रथमं स्थानम् आप्नोत्। अधुना विप्रोसंस्था अत्यन्तं धनाढ्या संस्था इति प्रसिद्धा ।

रेफरेन्स्स्[सम्पादयतु]

1. https://en.m.wikipedia.org/wiki/Rishad_Premji

2. https://en.m.wikipedia.org/wiki/Wipro