सदस्यः:1910383varshinisreedhar/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

लोपामुद्रा[सम्पादयतु]

लोपामुद्रा अगस्त्यस्य पत्नी: अस्ति । सा कौषितकी वरप्रध अपि च ज्ञातम्। लोपामुद्रा भारतीय साहित्य श्रेष्ठा स्त्री तत्वविद आसीत्। सा ऋग्वेद काले न्यवसत् (१९५०-११०० )। लोपामुद्रस्य अनेक सूक्तानि ऋग्वेदं दत्तंश । सा आगत्यस्य केवलं पत्नी नासीत् । परन्तु सा स्वयमेव ऋषिकी च आसीत्। अत: सा एव ऋषिकी इति अपि विख्यात । सा हिन्दुधर्मस्य सक्थ परम्परस्य पञ्चदशी मन्त्रं पूर्वमेव अदृशत‌्। सा प्रमुक्य ब्रह्मवादिणी आसीत्। ऐतिहासिके लोपमुद्रस्य तिस्रः संस्करण: वर्तते।

Agastiyar with wife

१. ऋग्वेदस्य सूक्त:[सम्पादयतु]

१. परुवीरहं शरदः शश्रमणा दोषा वस्तोरुषसो जरयन्तीः मिनाति शरियं जरिमा तनूनमप्यु नु पत्नीर्व्र्षणो जगम्युः २. ये चिद धि पूर्व रतसाप आसन साकं देवेभिरवदन्न्र्तानि ते चिदवसुर्नह्यन्तमापुः समू नु पत्नीर्व्र्षभिर्जगम्युः

२. महाकाव्य महाभारतः[सम्पादयतु]

( वनपर्व : तृतीयः यत्र पर्व) यत्र अगस्त्य ऋषिः तस्य बार्य साहायेन (विदर्भस्य राजकुमारी लोपमुद्रा) गङ्गाद्वारे [ हरिद्वार ] तप: कृतवान् विश्वतसंस्करण उपन्यासे आसीत्। ऐतिहासिके ऋषिः अगस्त्य: अत्यन्तः सुन्द्रप्राणिभग्स्य सहायेन लोपमुद्रम् सृष्टिकृतवान्। लोपामुद्रा इत्यर्थे लोपं च मुद्रं च आसीत्। अगुस्त्य ऋषिःकेवलं विवहहर्तम् लोपमुद्रं सृष्टिकृतवन् | तयोः पुत्रस्य नाम द्रिधस्युः। द्रिधस्युः एकः श्रेष्ठः कविः। अगस्तेन सह लोपामुद्रा अपि ललिता सहस्रनामं विनिर्मितः। अगस्त्यः ललिता सहस्रनामं भगवन् हयग्रीवस्य समीपं ज्ञायतं।

३. गिरिधर रामायण[सम्पादयतु]

गिरिधर रामायणे लोपमुद्रस्य भिन्न कथं अस्थि | अगुस्त्य ऋषिः राज कन्यकुब्जस्य समीपं गत्वा तस्य पुत्रियस्य विवाह प्रस्ताव कृथा | राज कन्यकुब्ज अगुस्त्य ऋषिः आगमनस्य पूर्वे सर्व पुत्रियस्य विवाहं करिष्यति अगुस्त्यस्य आगमन नान्तरे तस्य कोपस्य बीति करणात स्व पुत्र लोपमुद्रं स्त्री वेशे सिद्ध क्रुथह | विवाहस्य नान्तरं लोपामुद्र स्त्री रूपान्तरित|

उल्लेखः[सम्पादयतु]

https://en.wikipedia.org/wiki/Lopamudra