सदस्यः:1911034 AKANKSHYA SAHU/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मम चित्र

परिचय

मम नाम अकान्क्ष्या साहु। अहम् एकोनविनशति वयस्या बालिका। अहम् ओदिषा राष्त्रस्य भुवनेष्वरत: अगता अस्मि।मम मातृभाषा ओदिया।

मम माता नाम सुपर्ना साहु। मम पिता नाम अरबिन्द साहुमम माता पित्रौ विन्त्कोषायाम् व्र्त्तिम् कुर्वन्ति:।म्ह्यम् एका भगिनि अस्ति। तस्या नाम अभिलाषा साहु।सा तन्त्राम्शविधानशास्त्रम् पठन अस्ति।

मम वाङमयम् ओडिया, बङालि, हिन्दि, आसामि, संस्कृत, अङलम् च भाषायाम् सम्यक् अस्ति।

अहम् अधुना क्रैस्ट् विश्वविद्यालयायाम् वाणिज्यशास्त्रे पूर्व विद्योपाधि पठन अस्मि। इदानिम् एव अहम् गृहम् त्यक्त्वा अन्यत् नगरम् आगतवती अस्मि। अत्र मित्रै सह तुष्टा अस्मि।

मम विद्यालायस्य नाम क्रेस्त् विश्वविद्यालयम् इति। अशोकवृक्ष: सुशोभितम् मम महाविद्यालयस्य उत्तुहगम् भवनम दूरत: एव नैत्रसुखदायकम् वर्तत्। मम महाविद्यालये न् केवल अस्माकम् विभागे अपि तु कर्णाटका राज्ये विख्यात:। तत्र प्रवेशार्थ बहव: छात्रा: प्रधतन्ते।

मम महाविद्यालयत् कल वाणिज्य- विविध प्रनशखनाम् अचयन अद्यापान कर्मणि नित्यम् निरत:। सुसगज्जा: प्रयोगशाला: सड्गणक कक्ष:। ग्रन्थसमृद्ध: ग्रन्थालप:, विशालम् सभग्रुहम्, विस्तीर्णा क्रीडाडगणम् एतानी सर्वानि मम महाविद्यालयस्य

गौरवस्थानि। अत: या: विविधा स्पर्धा आयोजिता: सन्ति तासु छात्राणाम् यश: स्पृहणीयम्।

तौ आवाभ्यां स्वस्थियप्रथं भोजनं, सुन्दराणि वस्थ्रणि, सुशिक्षां, च प्रय्च्छत: | वर्य सर्वे सहिता: एव रात्रिभोजनेम्कृर्म: | अस्माकं कुटुम्बं सुखमयम् | मम दिनचर्य: प्रात: काले षड्वरदिन समये अहं शघनत्यगं करोति | तत: अहं दन्तधावनम् मृखप्रक्षालनं च

करोमि | तत्पस्रात् स्नानम् क्रुत्वा अहम् र्इशवरस्मरनम् करोति | तत: प्रतरभ्यम् क्रुत्वा अहम् द्विघतटीपर्यन्तम् स्वाघ्ययम् अनृतिष्टामि | तत: भोगनानन्तरम् विद्यलयम् गछामि | विध्यलय: प्रारम्भ: म्ध्यान्हे द्वादशवादने भवति, संध्याकाले षड्वादन्समये च

समापनम् भवति | विध्यालये विदिधन् पठामि | तत: अहम् गोहम् प्रतिनिवर्ते भक्षयमि च | तदतरम् घटिकपर्यन्तम् क्रिडाड्गने खेलामि | अष्टवादनसमये च अहम् रात्रि भोजनम् करोमि | तत्पश्चात् अहम् स्वद्यायम् कृत्वा दशवदनसमये निद्रधीन: भवमि।

अभिरुचि

मह्यम् कला विषये प्रीति: अस्ति। संगीतं, साहित्यम्, कला, काव्यादय: माम् आक्रान्तमति।

अहम् गिटार् वाद्यामि। अहम् गानम् आपि गायामि।

अहम् विविधकार्यक्रमायाम् भागी कृत्वा परितोषकम् अपि प्राप्नोमि।

अहम् विविधनाटकायाम् भागम् शालायाम् कृतवती आसीत्।

यथा विद्यासन्स्था मुख्या, तथा एव कार्यक्रमानु भागम् अपि मुख्या इति मम अभिप्राय:।

जीवन उद्देश:

मम मातापित्रौ इव जीवने विजयी भवितुम् इच्छामि।

विषश्वविद्यालयानन्तरम् उद्यमे विट्वत् पदवीम् प्राप्तुमिच्छामि।