सदस्यः:1920274 Jahnavitha.Vaddi/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
vizainagaram

परिचय:[सम्पादयतु]

मम नाम जाह्नविथ । मम वर्षम् अष्टदषा इति । मम जन्म दिनं २४/१०/२००१ इति । मम जन्मस्तनं विजयनगरं ,अन्ध्र प्रदेष् रस्तेन इति ।मता अस्मिन सर्व काय्रेन सहायं करोति । अहम् तेभ्यां । |मम मत्रुभाषा तेलुगुअहम् बि बि ये प्रथम वर्ष: पठामि । क्रैस्त् डीम्ड् टूबि उनिवेर्सिटि विस्वविध्यलये पठमि। अशोकव्रुक्ष: सुशोभितम् मम महाविध्यालयस्य उत्तुहगम् भवनमं दूरत: एव नेत्रसुखदायकमं वर्तत। मम महाविध्यालये न केवले अस्मकं विभागे अपि तु कर्णाटका राज्ये विख्पात:। तत्र प्रवेशार्थ बहव: छात्रा: प्रधतन्ते। मम महाविध्यलयत् कला वाणीज्य- विविध ग्रनशखनाम् अच्चयन अद्यपान कर्मणि नित्यं निरत:। सुसगज्जा: प्र्योगशाला: सड्गणक कक्ष:। ग्रन्थसम्रुध्द: ग्रन्थालप:, विशालं सभग्रुहम, विस्तीर्णा क्रिडाड्गणम् एतानि सर्वनि मम महाविध्यलस्य गौरवस्थानि। अत: था: विविधा: स्पर्धा: आयोजिता: सन्ति तासु छात्राणा यश: स्प्रुहणीयं । मम विद्याभ्यासं नरयन जुनिओउर् कालेज् अत्र आग्त्य: । पाठषाला नरयन इ क्नो स्कूल् । अत्र अभ्यासयामि मम मातापितरो आदि नारायण तथा सुसील । मम पिता व्यपारं करोति ।मम मता एक ग्रुहिनि । मम मता अस्मिन सर्व काय्रेन सहायम् करोति । अहम् तेभ्याम् एक पुत्रिक: । मम कुटुम्बे चत्वार: सभ्य: विध्यन्ते ‌- मम पिता, मम माता च इति द्वन्द्व: सभ्या: माम् विहाय । आवयो: जनक: ग्रुहे एव नौ पाटयथि । आवयो: पिय्हरौ आवाम् आरक्षत:। तौ आवाभ्यां स्वस्थियप्रथं भोजनं, सुन्दराणि , सुशीक्षां ,च प्रख्छत:।वर्य सर्वे सहिता: एव रात्रिभोजनेम्कुर्म: । अस्माकं कुटुम्बं सुकमयं। मम दिनचर्य: प्रत: काले षड्वरदिन समये अहं शधनत्यगं करोति।तत: अहं दन्तधावनम् मुखप्रक्षालनं च करोमि। तत्पस्रात् रनानम् क्रुत्वा अहम् ईशवरस्मरन। करोति। तत: प्रतरभ्यम् क्रुत्वा अहम् द्विधतटीपर्यन्तम् स्वाध्पयम् अनुतिष्टामि। तत: भोगनानन्तरं विध्यलयम् गच्चामि। विध्यलय: प्रारम्भ: मध्यान्हे द्वादशवादने भवति, संध्याकाले षड्वादन्समये च समापनम् भवति। विध्यालये विदिधन् पटामि। तत: अहं गोहं प्रतिनिवर्ते भक्षयमि च। तदतरं धटिकपर्यन्तम् क्रिडाड्गने खेलामि। अष्टवादनसमये च अहं रत्रि भिगन करोमि। तत्परात अहं स्वाध्यायम् क्रुत्वा दक्षवादनसमये निद्राधिन: भवमि।

अभ्यास:[सम्पादयतु]

अहम् बत्मेन्तोन् क्रिडामी । अहम् क्रीडन बहुरुचि अस्ति । अहम् चित्रलखने बहु रुचि अस्ति । चित्रलखनप्रतियोगितेन भणम् क्रुत्वा मम रुचि प्राबल्यम् करोति । दूरदर्शनदर्शनम् मम बहु इष्टम् अस्ति |।मम कथपुस्थक: पठामी।

लक्ष्यम्[सम्पादयतु]

उन्नतशिक्षनार्थम् ऐ ऐ म् अहमेदाबाद् गन्तु इच्छामि | अत: अहम् मानेजमेन्ट मर्गेन अभ्यासम् करोमि। मम प्रिथभावर्भ सम्स्क्रुथ भाषा विश्लेशनम् इति। वल्डबान्क मेनेजर स्थाइ प्रप्थम् मम लक्ष्यम् | मम जीवनलष्यम् मम जीवनलक्ष्यम् मातापितस्य सन्तोषम् ।