सदस्यः:1931153 Samskruthi.K/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कृति. के[सम्पादयतु]

मम परिचयमं[सम्पादयतु]

मम परिवारं[सम्पादयतु]

मम नाम संस्कृति के। मम जन्म बेङ्गलूरु नगरे ६ सेप्तेम्बर् २००० दिने अभवत्। मम पिता एन्.एस्. कृष्ण, फूचर् र्गूप् इति सम्स्थायाम् निर्वाहकः अस्ति, माताच सुमन. बि. एम्म्. स्व उधोगिनी अस्ति। मम भगिनी सम्युक्था. के. नवम कक्षयाम् पठन् अस्ति।

विद्याभ्यास[सम्पादयतु]

प्रर्थना शालायां मम प्राथमिक अध्ययनं कृत्वा, विजय शालायां माध्यमिक शिक्ष्नणं कृतवतीं. पी. यू. अध्ययनं क्रॅस्ट् कालेज् मध्ये समाप्य इदनीं । तथा आङ्ग्ल् भाषां आधिकृत्य पटती अस्मि।

पदवी कक्ष्यायां संस्कृतम् अपि अहं प्रथम भाषा पूपेण संस्कृत अध्ययनं आरब्धवती भरतनाट्यं बहु इच्धाम्यह्ं, सुधाखंडकलाम्, चित्रकलां अपि अहम् करोमि।

योगासने, करकुशल कलायां अपि मम आसक्तिरस्ति गत द्वागश वर्षेभ्यः अह्ं डा. सॉन्दर्या श्रिवत्स महोदयाःसमीपे भरतनातट्यकलभ्याः अभ्यसं कुर्वन्ती अस्मि। भरतनाट्यं तथा कर्नटक कलाभ्यां जूनियर् परिक्षांपूरितवति अस्मि। प्रतिदिनं अहम् स्वास्थ्य संरक्षणार्थम् सह दॅहिकव्यायाममपि करोमि।नाट्यशास्त्रम् अन्यभाषया पठ्यताम् डाउनालोड करें निरीक्षताम् सम्पाद्यताम् नाट्यसशास्त्रम् इति एकःप्राचीनग्रन्थ। पर्यायावर्णम् अहम् ईच्छामि, स्वच्छभारतम् ईति अभियानं अहं पालायमि। पदवि कक्ष्यायां संस्कृत्ं अपि अह्ं प्र्थम भाषा पूपेण संस्कृत अध्ययनं आरब्धवती भरतनाट्यं बहु इच्धाम्यह्ं, सुधाखंडकलाम्, चित्रकलां अपिन अहम् करोमि।

अहम् विरामकाले प्तवसं गन्थुम् इच्छामि। गुलाब् जामून् इति खाद्यं रोचते।अनन्य भक्ष्यभोजनेsपि मम आसक्तिरस्ति। टेबल् टेन्निस् क्रिडं क्रीडम्यह्ं।

अहम् कर्नाटक शास्त्रिय संगीत श्रिमती विजय नागराज् महोदयायाः सकाशे अभ्यसितकती।

महथं सरस्वति रागः अपि अहं श्रोतुम् बाल्यादरभ्य अहं नाट्यस्पधसि भागं ऊढवती।

sanskrit cia 3