सदस्यः:1940369-JAYANTH RAO.C/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मम परिचयः

सर्वेषु नमो नमः । अहम् मम परिचयेन अरम्भः क्रुतवान् । अहम् बेङ्गलुरु नगरे सरस्वति नगर् नम स्थने वसति स्म । मम नाम जयन्थ् राव् सि इति अस्ति । मम जन्मः १७ दिने डेकेम्बर् मासे २००१ वर्षे अस्ति । अहम् अश्टादश वर्षयः बालकः अस्ति । मम परिवारस्य चतुरः जनाः वसन्ति ते मम मतः पितः अपि मम अनुजः । मम पितुः नाम चन्द्रषेकरः अस्ति सः उद्यमिः भवति । मम मातुः नाम ज्योथि अस्ति सा ग्रुहिणि अस्ति । अहम् मम प्रर्थमिक शिक्षणम् "दि न्यु कम्ब्रिद्ज् हय् स्कुल्" नम शालाम् पुर्नितवान् । तदनन्तरम् मम पि यु शिक्षनार्थम् अहम् "ज्ननोदय पि यु कोल्लेगे" गतवान् । तत्र अहम् भौतिकशास्त्रम्, रसतन्त्रम्, गणितं अपि ऋणाणुशास्त्रं विषयम् पटितवान् । भौतिकशास्त्रे मम रुचि अधिकम् अस्ति । अहम् नुनम् क्रैस्ट् विष्वविद्यलये बि एस् सि विद्योपाधि पठामि ।

Jayanth Rao.C

मम प्रिय क्रिडः

       मम प्रिय क्रिडः यष्टिकन्दुकक्रीडा ।यष्टिकन्दुकक्रीडा एका प्रसिद्धा कन्दुकक्रीडा वर्तते । वर्तमानसमये  एषा  भारतदेशस्य  राष्ट्रियक्रीडा  वर्तते । कन्दुकं  प्रति विश्वमानवस्याकर्षणमतीव  प्राचीनकालादेव  प्रवृत्तं  प्रतीयते । हस्ताभ्यां  पद्भ्यां  कन्दुक-क्रीडनान्याचरन्तः  कदाचिदुपकरणैरपि  क्रीडितुं  विहितोत्साहा  बालाः  कठोरं  कन्दुकं  यष्टया  ताडयित्वाऽपि  खेलनमारभन्त । अस्याः  क्रीडायाः  प्रारम्भः कदा  समजायतेति  विषये  न  सन्ति  सर्वेऽपि  क्रीडेतिवृत्तविद  ऐकमत्यधराः । परं  सर्वेषामिदमस्त्यभिमतं  यद्  'दण्डेन  क्न्दुकताडन-सम्बन्धिनीयं  क्रीडा  वस्तुतो  विश्वस्य  प्राचीनासु  क्रीडास्वेकाऽवश्यमस्ति'। अतोऽस्याः  कल्पनाऽऽदिकालादेव  कर्तुं  शक्यते । तदा  प्रारम्भे  केनापि  मानवेन  वृक्षस्य  शाखोत्पाटय  सन्त्रोटय वा भूमौ पतितं किमपि पाषाणखण्डं किमपि वस्तुविशेषं वा सन्तडयैकस्मात् स्थानादपरस्मिन स्थाने प्रक्षिप्तमभविष्यत् तेनैव स्वभावेनाग्रे 'यष्टि -कन्दुक-क्रीड' या रुपं धारितमभविष्यत् । क्रैस्ट् विष्वविद्यलये मम  बहवः मित्रणि सन्ति ये  सर्वेषु  विषयेषु मम  सहायम्  कुर्वन्ति । अयम् मम परिचयः,प्रियक्रिडाः चास्तः ।