सदस्यसम्भाषणम्:1940369-JAYANTH RAO.C/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अे.आर्.रहमान् (A.R.R)

परिचयः

अल्ह राका रहमान् [ जन्मः - अ.एस् .दिलीप् कुमर् , 6 January 1967] | एषः भारतस्य प्रसिद्द्ः विकल्पकः , गायकः च सङ्गीत निर्मतः अस्ति | आर् . के . शेकर् एतस्य पिता अस्ति | करीम बेगुम् एतस्य मता अस्ति | सैरा बनू एतस्य भार्या अस्ति | सः हिन्दी च तमिल् चित्रस्य कार्यम् कुर्वन् | 2010 तमे वर्षे भारतीय सर्कारः एतस्य गायनसेवां परिगणय्य पद्मभूशनेन सत्कारम् अकरोत् | रहमानस्य प्रसिद्दः रचनः - रोजा , योध , जेन्त्लेमेन् , दिल् से , ताल् , सङ्गमम् , इरुवर् ,अलैपयुथि , स्वदेस् , रङ्ग दे बसन्ति , कधाल , इण्डियन , मुधुल्वन् , नायक , शिवाजी ,एन्थिरन् , ई , 2.0 , जब् तक् हैं जान् , रणजना , मर्यन् , कोचेदियन् , लिङ्गा , जोधा अक्बर , 24 , सर्कार् , लगान् , दि लेजेण्ड ओफ़् भागत् सिङ्ग् एत्यादि चित्रस्य अस्ति |

प्रशस्तयः

  • नैशनल फिल्म अवॉर्ड् -
  रोजा (1993) , मिन्सर कणवु (1997) , कन्नथिल् मुथमित्तल् (2003) , लगान् (2003) , मोम् (2018) , कत्रु वेलियिदै (2018) 
  • फ़िल्म् फ़रे अवॉर्ड् -
 न्यू म्युसिक् टेळेण्ट् (1995) , म्युसिक् दिरेक्टर् - (रोजा (1996) , दिल्  से (1999) , ताल् (2000) ,लगान् (2002) , साथिय (2003) , रङ्ग दे बसन्ति (2007) , गुरु (2008), जाने तु य जाने ना (2009), देल्हि-6 (2010) , रोक्स्टार् (2012)) , बक्ग्रोउन्द् स्कोर् - (दि लेजेण्ड ओफ़् भागत् सिङ्ग् (2003) , स्वदेस्  (2005) , गुरु (2008) , जोधा अक्बर् (2009))
  • अकेडेमि अवॉर्ड् -
 बेस्ट् ओरिजिनल्  संग् ( जय्  हो (2009)) , बेस्ट् ओरिजिनल् म्युसिक् स्कोर् ( स्ल्मडग् मिलिोनेर् (2009))
  • ग्रम्मि अवॉर्ड् -
 संग् रिटन् फ़ोर् विषुअल् मिडिय (जय्  हो (2010)) , कम्पेलेशन् सोउण्ड् त्रक् फ़ोर् विषुअल् मिडिय (स्ल्मडग् मिलिोनेर् (2010))