सदस्यः:1940883 T.M.Sidhanth (EMS)/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

परिचय:[सम्पादयतु]

सिद्धान्त:
चेन्नै

मम नाम सिद्धान्त: अस्ति। जनवरी मसस्य २६ दिवसे, २००१ तमे वर्षे, चेन्नै नगरे मम जन्म: अभवत्। अहं बेङ्गलुरु नगरे निवसामि। मम गृहम् जयनगरे अस्ति। मम पितु: नाम मुखेश: अस्ति। तस्य स्वोद्योग: अस्ति। मम अम्बाया: नाम अनिता अस्ति। सा गृहणी। मम एका सहोदरी अस्ति यस्या: नाम समीक्षा। सा अष्ठमकक्षायामं पठति। मह्यम् मम परिवार: रोचते, परिवारसदस्यै: सह कालं यापयितुं रोचते।

विध्याभ्यासम्[सम्पादयतु]

क्रिकेट्

प्राथमिक विध्याभ्यासं 'इन्निस्फ़्री होउस स्कूल्' मध्ये कृतं मया। पूर्वपदवि-शिक्षणं 'क्रैस्त जूनियर् कालेज्' इति शालायां कृतं। द्वदष्ह कक्षात वाणिज्य शास्त्रं पठामि स्म ।

अधुना अहम् क्रैस्त विश्वविध्यालये बी एस् सी- अर्थशास्त्रं, गणितम्, संस्याशास्त्रं पठामि। भविष्ये विदेशं गत्वा एम् बी ए कर्तुं इछामि। कदापि स्वोद्योग: आरम्भयित्वा लोकं परिवर्तये इति मे आशा।

हव्यासानि[सम्पादयतु]

बाल्ये अहम् बहूनि पुस्तकानि पठामि स्म। पुराणेषु, सांस्कृतिक विशयेषु मे रुचि वर्तते। पादकन्दुकम् ,क्रिकेट् च क्रीडनेन मयि आनन्दं सृजति। मित्रै: सह कालं यापयितुं म्ह्यम् रोचते। तेषां सङ्ग: उल्लासकर: वर्तते। अन्यं देशं गत्वा, तत्रस्थै: जनै: सह मैत्रीं स्थापयितुं, तेषां संस्कृतिं ग्नातुं मम इछा। रसप्रश्नप्रतियोगितासु भागं भवितुं मह्यं अधिकं रोचते। तत्र गत्वा, मम मित्र विजितेन सह विजेता: भूतम् मया अनेकेषु अवसरेषु।

उचित समये अहम् संगीतं श्रुणोमि, सामाजिक जालताणेषु कार्यं करोमि च। मह्यम् चमचित्राणि द्रष्तुं अपि रोचते, तेषु अपि प्राचीनचित्रेषु विशोरुचि:। हास्यमयंचित्राणि मां सन्तोषं ददाति। सप्ताहान्तेषु अहम् नूतन भक्ष्या: भाजितुं, खादितुं च प्रयत्नं करोमि।

जीवने किमपि कष्टं आगच्छति चेत्, तं अभिमूखो भूत्वा भगवत: आशिर्वादेन बन्धु-बान्ध्वानां सहयोगेव वारयितव्यं इति मन्ये।