सदस्यः:2010224buvaneswaril/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अधः ददौ कविता "रुड्याड किप्लिङ्ग" नाम्रना कविना रचितं "टु द अन्नोन गोडस्" इति पद्यस्य प्रथम चतुश्लोकस्य संस्कृत अनुवादः अस्ति।

किम् त्वम् मम हृदयं तव सौन्दर्येन परिजयते

         किम् मम आत्मा दूरे निर्गच्छति।

किमहम् शीलगुप्त अवहित कुलिकस्य नरपशु इव

         तव हस्ते भ्रंशते।।

आवाभ्याम् मिलितः अविदितम् अचिन्त्य विनेत्र

          अतीत पूर्वमेव च वा?

ओ मधुरतमा उरस च

         अग्रिम वेला शिम्लातः अहम् त्वाम् मिलामि वा?

         

किम् पि च ओ "मीवार्ड" प्रति वहति या

        लघु चोल संवस्वे पश्र्चमतः

किम् त्वम् घोर वर्धमान करोति यत् गृह्णाति

        मम हृदय स्तने दहति।।

त्वम् समभूम्याम् वसति वा आश्विन पर्यन्तम्

        मम राग इव दिनस्य उष्णमिव

अस्माकम् नगतः आनयसिवा या

        कुत्र तर्मनटिडोस् क्रीडन्ति।।