सदस्यसम्भाषणम्:2010224buvaneswaril/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अमेरिगो वेस्पुच्छि[सम्पादयतु]

अमेरिगो वेस्पुच्छि इति नाम्ना इटलीयदेशीय परीक्षक आसीत्। अमेरिका देश: इति अमेरिगो वेस्पुच्छिसाह्वया अभवत्। सः उदारमति सुज्ञ, सर्वत लोकं वारिपथ कर्तव्यं इति स्वप्न पूरयितुं स्वजीवनं विधितवान्। वेस्पुसे विस्मयकारक जीवनम् आसीत् अनेक आकर्षक वस्तूनि च वारिपथात् उपलब्धं अभवत्। अमेरिगो वेस्पुसे जननं १४५४ वर्षे इटली नगरे फ़्लोरेन्स् स्थाने अभवत्। अमेरिगो बाल्यात् एव रोचन पठनं मप् रचनेन अभिरुचिः जातः। भ्रमणं च पृथ्वी कथं भाति इति प्रविद कर्तव्यं इति तस्य स्वप्नं। तस्य प्रथमं शिक्षा तस्य माम गिओर्गियो अन्तोनियो, अवधूत। लतिन च साहित्य अपरं भौतिकशास्त्र गणित भूमिति खगोलशास्त्र सुष्टिचित्रन विद्या च गृहीतवान्। तस्य माम राजा लोउइस् Xइ फ़्रन्स्तः प्रति फ़्लोरेन्सः राजदूत: आसीत सः तस्य अधः दूतवास्तः नियुक्तं अभवत्। नस्तगिओ वेस्पुसि, तस्य पितुः मृत्युः पश्चात् अमेरिगो कुटुम्बाय एकाकी संपादयति। सः षोडश वर्षाणि मेदिचि इति वृष्णि कुलस्य अरति मिलित्वा बहु अर्थं संचितवान्। एतत् सर्वान् पश्चात् कुतूहलात् अवर मार्गेण इनिदिएस् आप्तव्यम् इति इच्छति सः एव प्रतमं व्यक्ति अवर दिशे भारतं प्राप्नोति इति इच्छति। यद्यपि सः अनेक आकर्षक जानन् ये विविधाः भाषाः उक्तवन्ति सः मेलितवान अचिरात् एव तस्य मानं गृहं गन्तुं इच्छति एतत् कारणात सः गृहं प्रत्यागच्छति। वेस्पुसि स्पिन(Spain) देशे सम्मानप्राप्तवान्। ततः एव प्रतिवसयति। तस्य पत्नी मरिअ चेरेशो आसीत् सा अचिरात् एव मृतवति। तस्य संतानं नास्ति। किन्तु भ्रात्रीय तस्य सह आसीत्। १५०८ वर्षे तस्य नाम "पिलोतो मयोर दे एस्पन" अर्थात् नौ-वैधिकस्य मुख्य इति प्रचोदितम् अभवत्। सः मलरियात् १५१२ वर्षे मृतः। 2010224buvaneswaril (चर्चा) ०८:२५, १० फेब्रवरी २०२२ (UTC) Amerigo_Vespucci_(with_turban)[उत्तर दें]