सदस्यः:2130995 Shreya Kashyap/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मम नाम श्रेया कश्यप अस्ति I मम जन्मस्ठानः बेङ्गलुरु, कर्णाटक अस्ति। अहं म्य्सुरु नगरे, कर्नाटक वसामि | मम गृह चत्वार: जना: सन्ति | अहम बि. ए प्रथम वर्ष पठामि I मम जन्मतिथि २२ आउगुस्त् २००३ अस्ति I अहम् अष्टादश वर्षाया अस्ति I मम पितु नामः नागराजन स्रिनिवासन अस्ति I मम माता नामः नागलक्ष्मि पी के अस्ति I मम प्रियः मित्रः मोक्ष अस्ति I अहम् प्रातः काले षट् वादने उत्तिष्ठामि I अहं क्रस्त विश्वविद्यले पठामि | मम विध्यालयस्य नामः कौटिल्य विद्यालय अस्ति I मयम सन्स्क्रुतम् विषयम् बहु रोचते I अहम् एका आदर्श छत्राः अस्ति I अहं विश्वविद्यालये विविधविषयान् पठामि। मम प्रियः विषयः संस्कृतम् अस्मि । आहं क्रीडाइगणे नित्यं क्रीडामि। अहं कण्डोलकन्दुकं क्रीडितुम् इच्छामि।

अहं नृत्यलयं गच्छामि | अहं भरथनात्यं करामि | मम माता भरथनात्यं शिक्षकी अस्थि | अहं पञ्चादश वर्षे नृत्यामि| अहं अपि गीथं गायति | अहं कर्नाटक संगीतं अभ्यासं करामि | अहं द्वादश वर्षे संगीथं पठामि | अहं एन सी सी कदेत अश्थि | अहं होच्केय् बस्केत्बल्ल् च क्रीडामि | मम पिता तन्त्रांशाभियन्त्री आसीत | वह त्रयोविंशतिः वर्षे इन्फ़ोस्य्स् नाम सङ्गतिहि कार्यं करामह | मम ब्राथस्य नाम षमर्थह अस्थि | वह बी एस इ करामह | वह संमानीय इन्दिअन् इन्स्तितुते ओफ़् श्चिएञ्चे विश्वविद्यालये पत्यत |

डन्यवादह

मैसूर पाक[सम्पादयतु]

Mysore pak
Mysore Pak

गुरुमिष्टान्नस्य भागिनेषु अन्यतमस्य कुमारस्य मते मैसूरपाकस्य निर्माणं सर्वप्रथमं तस्य प्रपितामहः काकासुरमडप्पा इत्यनेन कृतम् | तस्य मते एतत् मधुरं तदा निर्मितम् यदा कृष्णराज वाडियार चतुर्थः पूर्वमैसूरस्य राजा आसीत् ।काकासुर मडप्पा कृष्णराज वाडियार चतुर्थस्य मुख्यपाकशास्त्रज्ञः आसीत्, मिष्टान्नस्य निर्माणार्थं प्रसिद्धः आसीत् । एकदा घृतं चणपिष्टं शर्करां च कृत्वा विशेषं मधुरं कृतम् । काकासुर मडप्पो न नाम मधुरं कृतं कृतं । अन्यत् सर्वं इव मैसूरुपाकस्य इतिहासे अपि आकस्मिकं आविष्कारः अस्ति । अस्माकं पूर्वजानां मते मम प्रपितामहः अतिथिभ्यः विविधानि मिष्टान्नानि सज्जीकर्तुं प्रार्थितः आसीत् । अन्येषां मिष्टान्नानां सज्जीकरणं कुर्वन् सः नूतनं संयोजनं प्रयतितवान् यत् अन्ते राजकीयमिष्टान्नं भवति” इति कुमारः तस्य भ्राता च शिवानन्दः अवदताम्।राजा मधुरं एतावत् प्रेम्णा पश्यति स्म यत् सः इच्छति स्म यत् जनसामान्यं एतस्य राजकीयस्य स्वादिष्टस्य स्वादं प्राप्नुयात् अतः मडप्पा इत्यस्मै स्थानस्य परिसरात् बहिः मधुरस्य दुकानं उद्घाटयितुं पृष्टवान् | एषः गुरुमिष्टान्नस्य अपि आरम्भः भवितुम् अर्हति।

कुमारस्य मते तेषां समीपे सर्वाणि दस्तावेजानि सन्ति येन दर्शयितुं शक्यते यत् एतत् मिष्टान्नं प्रथमं मैसूरु-महलस्य पाकशालासु निर्मितं भवति। मैसूर पाक कर्णाटकस्य एकः प्रतिष्ठितव्यञ्जनः अस्ति चेदपि अद्यापि अस्य उत्पादस्य कृते कोऽपि भौगोलिकसूचकः (GI) टैगः न प्रदत्तः यतः एतत् सामान्यं उत्पादम् अस्ति। अद्यत्वे मैसूरुपाकः दक्षिणभारतस्य विवाहादिषु उत्सवेषु परम्परागतरूपेण परोक्ष्यते, शिशुस्नानेषु अपि अतीव लोकप्रियः अस्ति । घृतशर्कराचनापिष्टैः उदारैः कृत्वा सिरपयुक्तं भवति । सिरप में इलायची, गुलाब, मधु आदि विभिन्न मसाला सारों से स्वाद किया जाता है तस्य च स्वरूपं घृतयुक्तस्य घृतस्य च कुकीजस्य सदृशं भवति। यदि भवान् मैसूरुनगरे अस्ति तथा च उत्तममैसूरपाकस्य स्वादनं कर्तुम् इच्छति तर्हि सय्याजीरावमार्गे स्थितं गुरुमिष्टमार्टं प्रति गच्छन्तु।भण्डारस्य स्वामिनः कक्षुरमदप्पा इत्यस्य वंशजाः सन्ति तथा च तेषां दुकानं प्रायः ८५ वर्षाणि यावत् निष्ठावान् अनुसरणं कृतवान् अस्ति। सः अपि अवदत्, “पाककः पूर्वं ‘नलपाकः’ इति उच्यते स्म - यः पाकं, शर्करासिरपं वा करोति ।

अद्यत्वेऽपि दक्षिणभारते मैसूरुपाकः मिष्टान्नस्य 'राजा' इति मन्यते । मैसूरु-नगरस्य महिलानां मते दसरा-उत्सवस्य १० दिवसेषु न्यूनातिन्यूनं ५१ पारम्परिक-वस्तूनि सज्जीकर्तुं तेषां उद्देश्यम् अस्ति । अन्नस्य मिष्टान्नस्य च थाली यस्मिन् मैसूरुपाकस्य किञ्चित् भागं विना अपूर्णा अस्ति, सर्वदा भविष्यति च। कतिपयवर्षेभ्यः पूर्वं केचन स्वघोषितराष्ट्रवादिनः मैसूरुपाकस्य नाम परिवर्त्य ‘मैसूर इण्डिया’ इति आह्वानं कृतवन्तः । तेषां कृते ‘पाक’ इति मधुरस्य नाम पाकिस्तानस्य ह्रस्वम् । पाकिस्तानस्य अस्तित्वात् प्रायः दशकपूर्वं मधुरस्य आविष्कारः अभवत् इति तथ्यं ते निरीक्षन्ते । तेषां जागरूकतायाः अभावः यत् व्युत्पादयितुं असफलः भवति तत् अस्ति यत् पाकशब्दस्य तेलुगुभाषायां मूलं भवति, तस्य अर्थः मधुरः सङ्कोचः भवति।मिष्टान्नं मैसूरुपाकं तस्मिन् च ‘पाक’ इति शब्दः भारतस्य सच्चिदानन्दं प्रतिबिम्बम् अस्ति तथा च यस्य विचारस्य कृते देशः तिष्ठति: विविधसंस्कृतीनां, प्रथानां, परम्पराणां, धर्मानां, जातीयानां, मान्यतानां, बहुविधानां च मधुरसंयोजनम्।