सदस्यः:2140280abhinavabhat/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मम नामः अभिनवः | अहं क्रिस्त विद्यालये पठन् अस्मि | मम मातुः नाम सतिदेवी | मम पितुः नामः वेन्कतरमणः | मह्यं एका जयेष्टभगिनी अस्ति | तस्याः नामा अर्पिता | मम जन्म दिनाङ्कः मार्च मासस्य चतुर्दश्यां तारीके भवति स्म | मम जन्मस्थलं बेङ्गलुरु नगरं | मम ग्रामः कासरगोड् जिल्ले नीर्चल् नामः एकः लघु ग्रामः अस्ति | मम दशमी कक्षायाः पर्यन्तं विध्याभ्यासः प्रार्थना विध्यालये भवति स्म | मम पदवी पूर्व शिक्षणं पी.इ.एस्. विद्यालये भवति स्म | अहं क्रिस्त विद्यालये पदवी शिक्षणं कृतवन्तः | पदवी शिक्षणे अहं प्रथम वर्षे अस्मि | मम वर्गः विज्ञाने भवति | विज्ञान वर्गे अहं संगणकशास्त्रं , गणितशास्त्रं तथा सङ्ग्ख्यिकी विषयानि च पटितवन्तः | तैः सह अहं आङ्ग्ल भाषा तथा संस्कृत भाषा च पठामि | मम प्रिय विषयः सङ्ग्ख्यिकी अस्ति |

अहं क्रीडानां दृष्ट्वा अतीव संतुष्टः भवामि | मम प्रिय खेलः पादकन्दुकक्रीडा अस्ति | मम प्रिय क्रीडापटुः रोणाल्डो तथा विराट च अस्ति | अहमपि एकः क्रीडापटुः अस्मि | अहं खो खो खेले कर्नाटक राज्यं प्रतिनिधिं कृत्वा प्रथमः स्थानं प्राप्नुवन्तः | नवदशः वयोमितेः अहं भारत देशस्य गणे खेलितवन्तः | मम प्रेरणादायकः रोणाल्डो | अस्य क्रीडाशैली मनोभावः मह्यं अतीव प्रेरणं दीयते | भविष्ये अहं सरकारी उद्योगं कृतवान् इच्छामि | मम अभिरुचिः पुस्तक तथा उपन्यास पटनम् | मम प्रिय नाटकं कालिदासस्य अभिज्ञान शाकुन्तला | आङ्ग्ल भाषे मम प्रिय लेखकः दुर्जोय् दत्त | कन्नड भाषे मम प्रिय लेखकः कुवेम्पु | मम मातृभाषा मलयालम् | मह्यं संस्कृत भाषायां लिख्य नाटकानि तथा कथानि अतीव प्रियः | मह्यं काव्य लेखनम् च अतीव अभिरुचिः | अहं आङ्ग्ल भाषे तथा कन्नड भाषे कवनानि अलिखामि |

मम प्रिय खाद्यः चीनी खाद्यानि अस्ति | मह्यं आम्र फलः अतीव प्रियः | मह्यं हिन्दी भाषस्य गीतानि अतीव प्रियः | तथा मम प्रिय गायकस्य नमः अर्जित सिन्गः | तस्य गायनं अतीव मधुरः श्रूयते | मम प्रिय नटः यश अस्ति | तस्य नटनं अद्बुथं भवति | मम प्रिय चित्र सरणी 'मार्वेल्' इति | https://www.marvel.com/ इदं 'मार्वेल्' अस्य मुक्य पृष्टं प्रार्प्नुवन्तः | मम प्रिय मित्रस्य नामः दिया इति | सा दयानन्द विद्यालये तस्याः पदवी शिक्षणं कृतवती | मम पितुः एकः पुरोहितः अस्ति | तथा अहमपि देवकार्यं कुर्वन् अस्मि | मह्यं यदा समयं अस्ति तदा पितोः सहायम् कुर्वन् अस्मि | मह्यं सर्वेषु देवेषु अतीव भाव भक्तिः च अस्ति | तथापि मह्यं श्री कृष्णः आतीव प्रियः तथा भक्तिः अस्ति |


_______________________________________________________________________________________________________________

खो खो क्रीडायां मम अनुभवः |

|2140280| |Abhinava Bhat P V|


खो खो एकः पारम्परिकः भारतीयक्रीडा अस्ति, प्राचीनभारतस्य प्राचीनतमेषु बहिः क्रीडासु अन्यतमः अस्ति । भारतीय उपमहाद्वीपे कबड्डी इत्यस्य पश्चात् द्वितीयः लोकप्रियः पारम्परिकः टैग् क्रीडः अस्ति । खो-खो आयताकार-अङ्कणे क्रीड्यते यत्र द्वयोः ध्रुवयोः मध्ये केन्द्ररेखा आकृष्टा भवति ये क्रीडास्तले उभयतः अन्ते भवन्ति । क्रीडायाः समये अनुसरणदलस्य नव क्रीडकाः क्षेत्रे सन्ति, तेषु अष्टौ मध्यरेखायां जानुभ्यां उपविष्टाः सन्ति, रक्षकदलस्य त्रयः "धावकाः" क्रीडास्तलं परितः धावन्ति, सदस्यैः स्पर्शं न कर्तुं प्रयतन्ते च | अनुसरणदलस्य प्रत्येकं जानुभ्यां न्यस्तः खिलाडी मध्यरेखातः क्रमेण दिशां सम्मुखीकृत्य उपविशति । सम्पूर्णे दक्षिण एशियायां अयं क्रीडायाः व्यापकरूपेण क्रीड्यते, दक्षिण एशियातः बहिः स्थितेषु प्रदेशेषु अपि अस्य प्रबलं उपस्थितिः अस्ति, यथा दक्षिण आफ्रिका, इङ्ग्लैण्ड् च | भारत-पाकिस्तान-देशयोः विद्यालयबालैः अधिकतया क्रीड्यते, स्पर्धा-क्रीडा च अस्ति ।

खो खो इति क्रीडायाः संस्कृतिः अनेके लाभाः सन्ति-

१. सहनशक्तिं वर्धयति |

२. एकाग्रता स्तर वर्धयति |

३. बौद्धिक विकास समर्थयति |

इत्यादि |

क्रीडायाः विषये अधिकं ज्ञातुं निम्नलिखितलिङ्कं पश्यन्तु:

-> https://en.wikipedia.org/wiki/Kho_kho

-> https://www.kreedon.com/kho-kho-game/?amp

अधुना अहं मम क्रीडायाः अनुभवस्य विषये वदामि। बाल्यकालात् एव मम क्रीडायां रुचिः आसीत् | अतः अहं क्रीडकरूपेण विद्यालयस्य दलं सम्मिलितवान्। अतीव स्पर्धात्मकः क्रीडा अस्ति इति कारणेन मम क्रीडायां रुचिः आसीत्। अहं विविधस्तरयोः स्वविद्यालयस्य प्रतिनिधित्वं कृत्वा बहुविधाः प्रशस्तिः प्राप्तवान्। मम प्रदर्शनं दृष्ट्वा अहं अतीव प्रतिष्ठितेन क्लबेन प्रशिक्षितः भवितुम् प्रस्तावितः आसम्। एषा गदा मम स्वप्नगदा आसीत् |

क्लबे अहं स्वकौशलस्य उन्नयनं प्रति एव केन्द्रितः आसम् | एतत् दृष्ट्वा अन्ततः मया दलस्य क्रीडायाः अवसरः प्राप्तः | अहं स्पर्धायां सर्वोत्तमं दत्त्वा सर्वान् प्रभावितवान्। मम प्रदर्शनं दृष्ट्वा सर्वे आश्चर्यचकिताः अभवन्। प्रतियोगितायाः अनन्तरं राज्यचयनार्थं मम आह्वानमपि दत्तम्। चयनशिबिरे अन्ततः अहं राज्यकर्नाटकस्य प्रतिनिधित्वं कुर्वन्तः १५ खिलाडयः मध्ये १२ तमे खिलाडीरूपेण चयनितः अभवम्। यथा प्रतिवर्षं दलं कर्णाटकं प्रतियोगितायाः उपविजेता आसीत्। दुर्भाग्येन अहं राष्ट्रियदले स्थानं प्राप्तुं न शक्तवान्। परन्तु अहं आशां न त्यक्तवान्। अहं अधिकाधिकं परिश्रमं कृतवान् | तथा च अण्डर 19 वर्गे अग्रिमप्रतियोगितायै अहं राज्यदलस्य कप्तानः कृतः | तथा च एतत् अहं गर्वितः अस्मि यत् अहं मम दलस्य नेतृत्वं कृत्वा अस्मिन् चरणे प्रथमवारं विजयं प्राप्तवान्। तथा च अहं गर्वितः अस्मि यत् अहं अन्ततः एकस्मिन् एव वर्गे राष्ट्रियदलस्य कृते क्रीडितुं अवसरं प्राप्तवान्। अन्तर्राष्ट्रीयप्रतियोगिता नेपालदेशे आयोजिता आसीत्, तत्र भारतसहिताः ६ देशाः सहभागिनः आसन् | प्रतियोगितायाः विजेता भवितुं अतीव गौरवपूर्णः क्षणः आसीत् । बृहत्तरः गौरवपूर्णः क्षणः आसीत् यत् अहम् अपि अस्मिन् स्तरे दलस्य भागः आसम्।

अस्मिन् क्रीडने मम सर्वं दत्तं यत् मया याचितम् | अहं कदापि क्रीडायाः अधिकं कृतज्ञतां दातुं न शक्नोमि। क्रीडा मम परिवारं मित्राणि च दत्तवन्तः। अस्मिन् बहुधा अनुभवाः जीवनपाठाः अपि प्राप्ताः सन्ति । मम निम्नतमस्य क्षणस्य अपि क्रीडा माध्यमेन आगन्तुं समर्थिता अस्ति। अस्य क्रीडायाः प्रति मम प्रेम अप्रमेयम् अस्ति। मम क्रीडायाः प्रति यत् सम्मानं वर्तते तत् कोऽपि परिवर्तयितुं न शक्नोति।

सम्प्रति मम एकमात्रं प्रेरणा अस्ति " किमपि उपरि खो खो क्रीडः " | सम्प्रति एषः क्रीडा मम कृते सर्वं अस्ति।


__________________________________________________________________________________________________________________________

SEM 4

#CIA 1

माध्य

अयं लेखः सांख्यिकीयसंकल्पनायाः विषये अस्ति |

सांख्यिकी तथा संभाव्यता सिद्धान्ते, माध्यिका दत्तांशनमूनायाः, जनसंख्यायाः, संभाव्यतावितरणस्य वा अधः अर्धभागात् उच्चतरं अर्धं पृथक् कुर्वन् मूल्यं भवति | दत्तांशसमूहस्य कृते "मध्यम" मूल्यं इति चिन्तनीयम् । मध्यमस्य तुलने दत्तांशस्य वर्णने मध्यमस्य मूलभूतं वैशिष्ट्यम् (प्रायः केवलं "सरासरी" इति वर्णितम्) अत्यन्तबृहत्-लघु-मूल्यानां अल्प-अनुपातेन न तिर्यक् भवति इति, अतः "विशिष्टस्य" मूल्यस्य उत्तमं प्रतिनिधित्वं प्रदाति इति | उदाहरणार्थं मध्यमा आयः "विशिष्ट" आयः किम् इति सूचयितुं उत्तमः उपायः भवितुम् अर्हति, यतः आयवितरणं अतीव तिर्यक् भवितुम् अर्हति ।

औपचारिकरूपेण जनसंख्यायाः माध्यिका एतादृशं किमपि मूल्यं भवति यत् न्यूनातिन्यूनं आर्धं जनसंख्या प्रस्तावितमध्यमात् न्यूनं वा समानं वा भवति तथा च न्यूनातिन्यूनं आर्धं प्रस्तावितमध्यमात् अधिकं वा समानं वा भवति | माध्यिकाः अद्वितीयाः न भवेयुः। मध्यमः कस्यापि क्रमबद्धस्य (एकविमीयस्य) दत्तांशस्य कृते सुनिर्दिष्टः भवति, तथा च कस्यापि दूरमापकस्य स्वतन्त्रः भवति । मध्यमं स्थानस्य मापरूपेण उपयोक्तुं शक्यते यदा कश्चन चरममूल्यानां न्यूनीकृतं महत्त्वं ददाति, सामान्यतया यतोहि वितरणं तिर्यक् भवति, चरममूल्यानि न ज्ञायन्ते, अथवा बहिर्मुखाः अविश्वसनीयाः सन्ति, अर्थात् मापन/प्रतिलेखनदोषाः भवितुम् अर्हन्ति |

यथा बहुसमूह१, २, २, २, ३, १४ इति विचार्यताम् । अस्मिन् सति मध्यमः २ | यतो हि माध्यिका समुच्चये मध्यमदत्तांशस्य आधारेण भवति, तस्मात् तस्य गणनाय अत्यन्तपरिणामानां मूल्यं ज्ञातुं आवश्यकं नास्ति । यथा, समस्यायाः समाधानार्थं आवश्यकसमयस्य अन्वेषणं कुर्वन्तः मनोविज्ञानपरीक्षायां यदि अल्पसंख्याकाः जनाः दत्तसमये समस्यायाः समाधानं सर्वथा कर्तुं असफलाः अभवन् तर्हि अद्यापि मध्यमा गणयितुं शक्यते |

कतिपयप्रकारस्य वितरणस्य माध्यिकाः तेषां मापदण्डात् सुलभतया गणयितुं शक्यन्ते;

-> सममितस्य एकविधवितरणस्य माध्यिका गुणेन सह सङ्गच्छते ।

-> सममितवितरणस्य माध्यिका यस्य मध्यमं μ भवति सः अपि μ इति मूल्यं गृह्णाति ।

-> स्थानपैरामीटर् x0 तथा स्केल पैरामीटर् y युक्तस्य Cauchy वितरणस्य माध्यिका x0, स्थानमापदण्डः भवति ।

________________________


माध्य

सूत्र

__________________________________________________________________________________________________