सदस्यः:2140339DARSHANPREMRAJ/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मम नाम दर्शन प्रेम्राज अस्ति। मम पितुः नाम श्रीमान राजु अस्ति। मम मातुः नाम श्रीमती प्रेमा अस्ति।मम भ्रातुः नाम नवीन: अस्ति। मम भगिन्याः नाम गुनश्री प्रेम्राज अस्ति । अहम् बेङ्गलुरु नगरे वसामि।अहम् छात्रः अस्मि। मम विद्यालयस्य नाम ख्रिस्थ विद्यापीठम् अस्ति। मम जन्मतिथि तुमकुरु समीपे कुनिगल् ग्रामे अस्ति । अस्माकं देशस्य नाम भारत देश: अस्ति । अहम् अष्टादश: वर्षेय अस्ति | मम प्रिय: मित्र: नाम धनुष: अस्ति | मम प्रिय विषय: नाम संस्कृथ: अस्ति | अहम् प्रति दिनं प्रात: पञ्चवादने उत्तिष्ठमि | तत सार्धपञ्चवादने स्नानं करिष्य पठनं प्रारम्भं करोति | तदनन्तरम् नववादने विध्यालयं गछन्ति | मम विध्यालयः नाम ख्रिस्त उनिवेर्सिटि अस्ति | विध्यालये शिक्षिका: च सन्ति | तत्र सङ्गणकयन्त्र-प्रयोगशाला अस्ति | मम विध्यालये उद्यानं अस्ति | उद्याने वृक्षा: पुष्पाणि सन्ति | वयं अत्र क्रीडाम: पठाम: च | उद्यानं समीपे क्रीडाङ्गणम अस्ति | क्रीडाङ्गने दॊला विहगा: सन्ति | अस्य विध्यालये प्रति वर्षं क्रीडास्पर्धं आयोजयन्ति | हहम् तत् स्पर्दे सहभागं करोति | तत्र बालिकाः बालका:च मिलित्वा खेलिष्यन्ति | मम प्रिय क्रीडा बॆडमिटन अस्ति | अहं अनेके पदकं विजितम अस्ति | तत्र मम मित्रं मिलित्वा कबड्डी नीयुधाम क्रिकेट पादकन्दुकं हस्तकन्दुकं चतुरङ्ग: इत्यादयः स्पर्धे मिलित्वा खेलिष्याम: | विध्यालये कक्ष्यां गत्वा पाठनं श्रुत्वा सायङ्काले षड्वादने गृहं गछन्ति | नन्तरम् स्नानं कृत्वा भोजनं खादिष्यामि | सप्थवदने गृहकार्यम् संपूर्णं कृत्वा पठने गछति | दशवादने भोजनं कृत्वा एकादशवादने संलयने आवासम् गच्छन्ति | मम प्रिय स्थलम् गोवा अस्ति | तत्र समुद्रातटे जना: पर्यटनाय आगच्छन्ति | केचन तरन्ग्है: क्रीडन्ति | बालीका: बालक: च बालुकाभि: बालुकागृहं रचयन्ति | मद्ये मद्ये तरङ्ग|: बालुकागृहं प्रवाहयन्ति | समुद्रातटा: न केवलं पर्यटनस्थानानि | अत्र मत्स्यजीविन: अपि स्वजीविकां चालयन्ति | अस्माकं देशे बहव: समुद्रातटा:सन्ति | एतेषु मुम्बै गोवा कोच्चि कन्याकुमारि विशाखापत्तनम -तटा: अतीव विख्यात: सन्ति | गोवातटः विदेशिपर्यटकेभ्यः समधिकं रोचते। विशाखापत्तनम्-तटः वैदेशिकव्यापाराय प्रसिद्धः। कोच्चितटः नारिकेलफलेभ्यः ज्ञायते। मुम्बईनगरस्य जुहूतटे सर्वे जनाः स्वैरं विहरन्ति। चेन्नईनगरस्य मेरीनातटः देशस्य सागरतटेषु दीर्घतमः। उत्सवप्रियः भारतदेशः | भारतदेशस्य नगरेके अहमपे उत्सवप्रियः आसीत | मम प्रिय उत्सव: पुष्पोत्सवः अस्ति | अत्र कुत्रचित् शस्योत्सवः भवति, कुत्रचित् पशूत्सवः भवति, कुत्रचित् धार्मिकोत्सवः भवति कुत्रचित् च यानोत्सवः। एतेषु एव अस्ति अन्यतमः पुष्पोत्सवः इति। अयं 'फूलवालों की सैर' इति नाम्ना प्रसिद्धः अस्ति। अस्मिन् अवसरे तत्र बहुविधानि पुष्पाणि दृश्यन्ते। परं प्रमुखम् आकर्षणं तु अस्ति पुष्पनिर्मितानि व्यजनानि। केचन पाटलपुष्पैः निर्मितानि , केचन कर्णिकारपुष्पैः, अन्ये जपाकुसुमैः, अपरे मल्लिकापुष्पैः, इतरे च गेन्दापुष्पैः निर्मितानि व्यजनानि नयन्ति। एतेषु दिवसेषु पतङ्गानाम् उड्डयनम्, विविधाः क्रीडाः मल्लयुद्धं चापि प्रचलति। एतत् उत्सव: देहल्याः मेहरौलीक्षेत्रे ऑक्टोबर्मासे भविष्यन्ति | तत् दिवसं मम कुटुम्भ समेथम् देल्हि गछन्ति | उत्सवं दृष्ट्वा देल्हि नगरे अनेके प्रसिदा: प्रदेशं दृष्ट्वा बेङ्गलुरु नगरं आकाश मार्गे गच्छन्ति | विमान प्रयाणं अति रोमन्चन: आसीत् अथ: विमानप्रयनं मुजे प्रिय: आसीत् |





डिजिटल भारत[सम्पादयतु]

डिजिटल भारत

अङ्कीकरणं विद्यमानप्रक्रियायाः वर्धनार्थं अङ्कीयसाधनानाम् स्वीकरणं निर्दिशति ।देशस्य सामाजिक-आर्थिक-वृद्धौ साहाय्यं करोति ।अङ्कीकरणेन अस्माकं समयस्य धनस्य च रक्षणं भवति।डिजिटलीकरणेन अधिकानि कार्याणां अवसरानि प्राप्यन्ते।अङ्कीकरणेन व्यावसायिकस्य उत्पादकता वर्धते।एतत् न्यूनीकृतव्ययेन सह व्यापारस्य कार्यक्षमतां वर्धयति।प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्, विद्या च श्रुतिपरम्परया गृह्यते स्म।अनन्तरं तालपत्रोपरि भोजपत्रोपरि च लेखनकार्यम् आरब्धम्। परवर्तिनि काले कर्गदस्य लेखन्याः च आविष्कारेण सर्वेषामेव मनोगतानां भावानां कर्गदोपरि लेखनं प्रारब्धम्। टङ्कणयन्त्रस्य आविष्कारेण तु लिखिता सामग्री टङ्किता सती बहुकालाय सुरक्षिता अतिष्ठत्। वैज्ञानिकप्रविधेः प्रगतियात्रा पुनरपि अग्रे गता। अद्य सर्वाणि । कार्याणि सङ्गणकनामकेन यन्त्रण साधितानि भवन्ति। समाचार-पत्राणि, पुस्तकानि च कम्प्यूटरमाध्यमेन पठ्यन्ते लिख्यन्ते च। कर्गदोद्योगे वृक्षाणाम् उपयोगेन वृक्षाः कर्त्यन्ते स्म, परम् सङ्गणकस्य अधिकाधिक-प्रयोगेण वृक्षाणां कर्तने न्यूनता भविष्यति इति विश्वासः। अनेन पर्यावरणसुरक्षायाः दिशि महान् उपकारो भविष्यति।

वर्तमानजगति कागदधनवत् मौलिकधनस्य आवश्यकता नास्तिक्रेडिट कार्ड , डेबिट कार्ड इत्यादि सर्वेषु रूप्यकाणां स्थानं गृहीतवन्तः। वित्तकोशस्य चापि सर्वाणि कार्याणि सङ्गणकयन्त्रेण सम्पाद्यन्ते। बहुविधाः अनुप्रयोगाः मुद्राहीनाय विनिमयाय सहायकाः सन्ति । कुत्रापि यात्रा करणीया भवेत् रेलयानयात्रापत्रस्य, वायुयानयात्रापत्रस्य अनिवार्यता अद्य नास्ति। सर्वाणि पत्राणि अस्माकं चलदूरभाषयन्त्रे ‘ई-मेल' इति स्थाने सुरक्षितानि भवन्ति यानि सन्दर्य वयं सौकर्येण यात्रायाः आनन्द गृह्णीमः। चिकित्सालयेऽपि उपचारार्थ रूप्यकाणाम् आवश्यकताद्य नानुभूयते। सर्वत्र कार्डमाध्यमेन, ई-बैंकमाध्यमेन शुल्कं प्रदातुं शक्यते।तदिनं नातिदूरम् यदा वयम् हस्ते एकमात्र चलदूरभाषयन्त्रमादाय सर्वाणि कार्याणि साधयितुं समर्थाः भविष्यामः। वस्त्रपुटके रूप्यकाणाम् आवश्यकता न भविष्यति। 'पास्बुक' चैकबुक' इत्यनयोः आवश्यकता न भविष्यति। पठनार्थ पुस्तकानां समाचारपत्राणाम् अनिवार्यता समाप्तप्राया भविष्यति। लेखनार्थम् अभ्यासपुस्तिकायाः कर्गदस्य वा, नूतनज्ञानान्वेषणार्थं शब्दकोशस्याऽपि आवश्यकता न भविष्यति। अपरिचित-मार्गस्य ज्ञानार्थं मार्गदर्शकस्य मानचित्रस्य आवश्यकतायाः अनुभूतिः अपि न भविष्यति।एतत् सर्वं एकेनेव यन्त्रेण कर्तुं, शक्यते।[सम्पादयतु]

डेबिट कार्ड , क्रेडिट कार्ड

शाकादिक्रयार्थम्, फलक्रयार्थम्, विश्रामगृहेषु कक्षं सुनिश्चितं कर्तुं, चिकित्सालये शुल्क प्रदातुम्, विद्यालये महाविद्यालये चापि शुल्कं प्रदातुम्, किं बहुना दानमपि दातुं चलदूरभाषयन्त्रमेव अलम्। डिजीभारतम् इति अस्यां दिशि वयं भारतीयाः द्रुतगत्या अग्रेसरामः।[सम्पादयतु]

भारते प्रौद्योगिक्याः उपयोगस्य उत्थानार्थं भारतसर्वकारेण “डिजिटल-इण्डिया” इति अभियानं प्रारब्धम् ।नागरिकेभ्यः विद्युत्प्रकारेण सर्वकारीयसेवाः सुलभतया उपलभ्यन्ते इति उद्देश्यम् आसीत् ।[सम्पादयतु]
जनसमूहं प्रति गन्तुं साहाय्यं करोति तथा च तेषां दैनन्दिनजीवने प्रौद्योगिक्याः उपयोगाय प्रोत्साहयति। प्रधानमन्त्री श्री नरेन्द्र मोदी इत्यनेन २०१५ तमस्य वर्षस्य जुलै-मासस्य १ दिनाङ्के अस्य अभियानस्य आरम्भः कृतः ।[सम्पादयतु]

डिजिटल भारत के लाभ[सम्पादयतु]

  • एतत् स्वास्थ्यसेवाम् अधिकं सुलभं करोति यतः अन्येषु विषयेषु ऑनलाइन-पञ्जीकरणं, वैद्यस्य नियुक्तिः, शुल्कस्य भुक्तिः, निदानपरीक्षा, रक्तपरीक्षा च प्राप्तुं चिकित्सालयसेवायाः उपयोगः कर्तुं शक्यते ।
  • एतेन जनाः कुत्रापि स्वस्य कागदपत्राणि प्रमाणपत्राणि च अन्तर्जालद्वारा प्रस्तूयन्ते, येन भौतिककार्यस्य आवश्यकता न्यूनीभवति ।
  • नागरिकाः स्वअभिलेखेषु डिजिटलरूपेण हस्ताक्षरं कृत्वा ढाञ्चे हस्ताक्षरं कर्तुं शक्नुवन्ति।

डिजिटल भारत के हानिः[सम्पादयतु]

  • नूतनाधुनिकप्रौद्योगिकीं ग्रहीतुं बहवः लघुमध्यम-उद्योगाः बहु संघर्षं कर्तुं अर्हन्ति ।
  • वाई-फाई-हॉटस्पॉट्-सहितं प्रतिदिनं आगच्छन्ती अन्तर्जाल-वेगः अन्येषां विकसित-राष्ट्राणां विषये द्रुतं कार्यं न करोति ।
  • डिजिटलप्रौद्योगिकी इत्यादिषु क्षेत्रेषु कुशलकार्यबलस्य अभावः सर्वेषां कृते एकः विषयः सृजति

ग्रन्थसूची[सम्पादयतु]



कुवेम्पु विश्व विधालयम्[सम्पादयतु]

कुवेम्पु विश्वविद्यालयः


कुवेम्पु विश्वविद्यालयः एकः सार्वजनिकराज्यविश्वविद्यालयः अस्ति । यह शंकराघट्ट, भद्रवती तालुक, शिवमोग्ग, कर्नाटक, भारत में स्थित है। अस्य स्थापना कर्नाटकराज्यविश्वविद्यालयअधिनियम १९७६ अन्तर्गतं संशोधन सं २८/१९७६ दिनांक २९ जनवरी १९८९ कर्नाटकराज्यविधानमण्डलस्य अधिनियमेन १९८७ तमे वर्षे अस्याः स्थापना अभवत्। अस्मिन् विश्वविद्यालये स्नातक-स्नातकोत्तर उपाधि कार्यक्रमाः प्राप्यन्ते । १९९४ तमे वर्षे यूजीसी-संस्थायाः मान्यताप्राप्तः भारतीयविश्वविद्यालयसङ्घस्य सदस्यः अस्ति । विश्वविद्यालयस्य मुख्यालयः ज्ञानसह्याद्रिपरिसरशिवमोग्गे अस्ति। शिवमोग्गा-चिकमगलुरु-इत्येतयोः मालनाड्-जिल्हेषु अस्य विश्वविद्यालयस्य अधिकारक्षेत्रम् अस्ति । अयं परिसरः २३० एकर् क्षेत्रे विस्तृतः अस्ति ।अस्मिन् परिसरे वन्यजीवानां पालतूपशूनां च मिश्रणम् अस्ति ।[सम्पादयतु]

इतिहासः[सम्पादयतु]

कर्नाटकराज्यस्य सम्बद्धविश्वविद्यालयेषु कुवेमपुविश्वविद्यालयः कनिष्ठतमः अस्ति ।अस्य नाम कन्नडस्य महान् लेखकस्य कुवेम्पु इत्यस्य नामधेयेन अभवत् ।सः शिवमोग्गामण्डलस्य मूलनिवासी मैसूरुविश्वविद्यालयस्य कुलपतिः च आसीत् ।कुवेम्पुः मलेनाडुप्रदेशस्य निवासी आसीत् ।कुवेमपु इत्यस्य जामाता के.चिदानन्दगौडा २००१ तः २००६ पर्यन्तं कुलपतिः आसीत् ।वर्तमान कुलपति डॉ. बी.पी.वीरभद्रप्पा अस्ति ।

कुलपति
  • शांतिनाथ के देसाई, १९८८–१९९०
  • एम. आर. गजेन्द्रगड,१९९१–१९९६
  • पी. वेंकटरमैयाह १९९६–१९९९
  • एस पी हायरमथ, १९९९–२००२
  • के चिदानन्द गौड़ा, २००१–२००६
  • बेलुरे शीना शेरिगरा,२००६–२०१०
  • सय्यद ए बारी,२०१०–२०१४
  • टी.आर मंजुनाथ,  २०१४–२०१५



प्रकाश-उत्सर्जक-डायोड्[सम्पादयतु]

एलईडी बल्ब

प्रकाश-उत्सर्जक-डायोड् (LED) इति अर्धचालक-यन्त्रम् अस्ति यत् यदा तस्य माध्यमेन प्रवाहः प्रवहति तदा प्रकाशं उत्सर्जयति ।अर्धचालकस्य इलेक्ट्रॉन् इलेक्ट्रॉनच्छिद्रैः सह पुनः संयोजयित्वा फोटॉनरूपेण ऊर्जां मुक्तं कुर्वन्ति ।अर्धचालकस्य पट्टिकान्तरं पारं कर्तुं इलेक्ट्रॉनानां कृते आवश्यकया ऊर्जायाः आधारेण प्रकाशस्य वर्णः निर्धारितः भवति ।अर्धचालकयन्त्रे बहुभिः अर्धचालकानाम् अथवा प्रकाश-उत्सर्जक-फॉस्फोरसस्य स्तरस्य उपयोगेन श्वेतप्रकाशः प्राप्यते ।प्रारम्भिकानां एलईडी-इत्यस्य उपयोगः प्रायः सूचकदीपरूपेण भवति स्म ।एलईडी-इत्यनेन नूतनप्रकारस्य प्रदर्शनस्य, संवेदकानां च जन्म अभवत्, यदा तु तेषां उच्चाः स्विचिंग्-दराः उन्नतसञ्चारप्रौद्योगिक्यां उपयोगिनो भवन्ति ।१९०७ तमे वर्षे मार्कोनी लैब्स् इत्यस्य आङ्ग्लप्रयोगकर्ता एच्.जे.राउण्ड् इत्यनेन सिलिकॉन् कार्बाइड् इत्यस्य स्फटिकस्य, बिडालस्य मूंछस्य डिटेक्टरस्य च उपयोगेन एलईडी आविष्कारः कृतः ।एलईडी-प्रकाश-उत्पादानाम् उपयोगी-जीवनं अन्येषां प्रकाशस्रोतानां, यथा गरमागरम-अथवा संकुचित-प्रतिदीप्ति-प्रकाशस्य (CFL) अपेक्षया भिन्नरूपेण परिभाषितं भवति ।

एलईडी इत्यस्य लाभाः

  • कुशलता - एलईडी-इत्यनेन प्रतिवाट्-इत्येतत् अधिकं लुमेन्-इत्येतत् उत्सर्जितं भवति, यत् गरमागरम-प्रकाश-बल्ब-इत्यस्य अपेक्षया अधिकं भवति ।
  • वर्ण - पारम्परिकप्रकाशपद्धतीनां आवश्यकतानुसारं एलईडी-इत्येतत् किमपि वर्ण-छिद्रकस्य उपयोगं विना अभिप्रेतवर्णस्य प्रकाशं उत्सर्जयितुं शक्नुवन्ति ।
  • आकृति - एलईडी अतीव लघु भवितुम् अर्हति, ते मुद्रित-सर्किट्-बोर्ड्-मध्ये सहजतया संलग्नाः भवन्ति ।
  • समयं चालू कुर्वन्तु - एलईडी अत्यन्तं शीघ्रं प्रकाशन्ते ।एकः विशिष्टः रक्तः सूचकः LED एकस्य माइक्रोसेकेण्ड् इत्यस्य अधः पूर्णप्रकाशं प्राप्नोति ।संचारयन्त्रेषु प्रयुक्तानां एलईडी-इत्यस्य प्रतिक्रियासमयः अपि द्रुततरः भवितुम् अर्हति ।
  • आजीवनं - एलईडी-इत्यस्य तुल्यकालिकं दीर्घं उपयोगीजीवनं भवितुम् अर्हति ।एकस्मिन् प्रतिवेदने ३५,००० तः ५०,००० घण्टापर्यन्तं उपयोगजीवनस्य अनुमानं कृतम् अस्ति।
    एलईडी

एलईडी इत्यस्य हानि

  • तापमाननिर्भरता - एलईडी कार्यक्षमता बहुधा परिचालनवातावरणस्य परिवेशतापमानस्य उपरि निर्भरं भवति – अथवा तापप्रबन्धनगुणेषु ।उच्चपरिवेशतापमानेषु एलईडी-इत्यस्य अतिचालनेन एलईडी-सङ्कुलस्य अतितापः भवितुम् अर्हति, अन्ततः उपकरणस्य विफलता भवितुम् अर्हति ।
  • वन्यजीवेषु प्रभावः - सोडियम-वाष्पप्रकाशानां अपेक्षया कीटानां कृते एलईडी-इत्येतत् बहु अधिकं आकर्षकं भवति, एतावत् यत् खाद्यजालस्य विघटनस्य सम्भावनायाः विषये अनुमानात्मकचिन्ता अभवत् | समुद्रतटस्य समीपे एलईडी-प्रकाशः, विशेषतः तीव्रनीलशुक्लवर्णैः, कच्छपस्य शिशुं विचलितं कर्तुं शक्नोति, तस्य स्थाने तेषां अन्तःस्थं भ्रमितुं च शक्नोति ।
  • शिशिरस्य परिस्थितौ प्रयोगः - यतः ते गरमागरमप्रकाशानां तुलने बहु तापं न मुञ्चन्ति, अतः यातायातनियन्त्रणार्थं प्रयुक्तेषु एलईडीप्रकाशेषु हिमः तान् अस्पष्टं कृत्वा दुर्घटनानां कारणं भवितुम् अर्हति |
  • प्रकाशप्रदूषणम् - यतो हि उच्च-दाब-सोडियम-वाष्प-दीपादिस्रोतानां अपेक्षया श्वेत-एलईडी-इत्येतत् अधिकं लघुतरङ्गदैर्घ्य-प्रकाशं उत्सर्जयति, अतः स्कोटोपिक्-दृष्टेः नील-हरिद्रा-संवेदनशीलतायाः वर्धनस्य अर्थः अस्ति यत् बहिः प्रकाशे प्रयुक्ताः श्वेत-एलईडी-इत्येतत् पर्याप्ततया अधिकं आकाश-प्रकाशं

परिचय-अध्यायः

https://en.wikipedia.org/wiki/Light-emitting_diode

LED BYJUS

https://www.energy.gov/energysaver/led-lighting