सदस्यः:2210265sharadhsrihari/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मम परिचयः[सम्पादयतु]

मम नाम शरधः श्रीहारी अस्ति। अहं कर्णाटकस्य बेङ्गलूरुनगरे जातः वर्धितः च।मम पितुः नाम मुरलीधर डी.एन.मम मातुः नाम शोभा ,वयं लघुपरिवारः अस्मत् किन्तु जीवनस्य स्वस्थक्षणानाम् आनन्दं लभन्ते यथा ते गच्छन्ति।मम पितामही सुब्बलक्ष्मी अस्मान् बहुधा आगच्छति।दीपावली, दशहरा इत्यादीनां अवसरानां कृते उत्तममिष्टान्नं निर्माति ।अहं मध्यविद्यालयस्य शिक्षायाः कृते केम्ब्रिज् पब्लिक स्कूल् इत्यत्र अध्ययनं कृतवान् ततः उच्चविद्यालयस्य शिक्षां दिल्ली पब्लिक स्कूल् इत्यत्र कृतवान्अहं मम मध्यविद्यालये अपि च उच्चविद्यालये बहुषु कार्येषु भागं गृहीतवान्।अधिकतया क्रिकेट्-नाट्यकलासुअहं नवमे कक्षायां अस्माकं विद्यालयस्य go green club इत्यत्र अपि अतीव सक्रियः आसम्।दिल्ली-सार्वजनिकविद्यालये मम बहवः मित्राणि आसन्, तेषु अधिकांशः अद्यापि मम सम्पर्कः अस्ति।मम शिक्षकाः अन्ये च सदस्याः ये संस्थायाः भागाः आसन् ते अतीव दयालुः, पालनीयः च आसन् ।दिल्ली-सार्वजनिकविद्यालये मम स्नातकदिने अस्माभिः सर्वैः औपचारिकपत्राणि धारयितव्यानि आसन्, अहं मम मित्रैः सह सर्वं कृष्णवर्णीयं धारयितुं निश्चयं कृतवन्तः तथा च यदा वयं विद्यालयं गच्छामः तदा सर्वे शिक्षकाः अस्माकं वस्त्रेषु प्रशंसाम् अकरोत्।तत्र बहु ​​उत्तमं भोजनं सङ्गीतं च आसीत् तस्मिन् दिने वयं एतावत् मज्जितवन्त

मम महाविद्यालयजीवनम्[सम्पादयतु]

मम कृते ख्रीष्टीयः भवितुं सर्वदा लघुः स्वप्नः एव आसीत् ।उच्चविद्यालयशिक्षणानन्तरं अहं ख्रीष्टविश्वविद्यालये, बेङ्गलूरुनगरे आवेदनं कृतवान्।बहु प्रतीक्षायाः, प्रतीक्षायाः च अनन्तरं अहं स्वप्नविश्वविद्यालये प्रविष्टवान् ।यथा मया अपेक्षितं ख्रीष्टविश्वविद्यालयस्य विशालः सुन्दरः परिसरः आसीत्, हरितैः प्रकृत्या च परिपूर्णः।पक्षिणां कूजनं श्रोतुं शक्नोषि, शीतलवायुः त्वक् मृजति इति अनुभवितुं शक्नोषि ।महाविद्यालयं गन्तुं एतावत् उत्तमं भवति।अस्माकं विश्वविद्यालयस्य उद्देश्यं शैक्षणिकउत्कृष्टतायाः सह युगपत् समग्रविकासं प्राप्तुं वर्तते।अनेके गदाः, ऐच्छिकविषयाणि च सन्ति ये अन्येषां सदृशं अनुभवं ददति।अहं सर्वदा नाट्यकलासु प्रवृत्तः आसम् अतः अहं वाणिज्यविभागस्य नाट्यसङ्घस्य, अन्तिमनिमेषस्य निर्माणस्य, सम्मिलितः अभवम्।मम प्रथमे नाटके अहं अभिनये मुख्यभूमिकां निर्वहति स्म। न्यायालये न्यायं न प्राप्तस्य एकस्य दरिद्रस्य प्रसिद्धस्य तस्य परिवारस्य च विषये नाटकम् आसीत् ।एतावत् शीघ्रं कालः अतीतः, अस्माकं मध्यसत्रपरीक्षा आरब्धा ।परीक्षायाः समये कथं कृतं इति ज्ञातुं सर्वे अतीव उद्विग्नाः आसन्।चिह्नानि बहिः आगत्य एव अस्माकं अधिकांशः प्रसन्नः आसीत्, चिह्नैः सन्तुष्टः भूत्वा निश्चिन्तः अभवत्, परन्तु केचन परिश्रमस्य फलं न प्राप्तवन्तः इति कारणेन सन्तुष्टाः न अभवन्अधुना अहं सर्वैः कोलाजसहचरैः सह मम अन्त्यसत्रपरीक्षायाः सज्जतां करोमि।अस्य सत्रस्य अन्ते उत्तमं परिणामं प्राप्नुमः इति आशां कुर्वन्, अस्माभिः कृतं सर्वं परिश्रमं फलं प्राप्तम् इति द्रष्टुं च।

मम शौकाः[सम्पादयतु]

वर्धमानः मम बहवः शौकाः आसन्।अहं अधिकतया क्रिकेट्, फुटबॉल, वॉलीबॉल, बास्केटबॉल, बैडमिण्टन, खो खो इत्यादीनां क्रीडासु प्रवृत्तः आसम् ।अहं क्रिकेट्-फुटबॉल-क्रीडायां मम विद्यालयस्य दलानाम् कप्तानत्वं च क्रीडितवान्, कप्तानः च अभवम् ।अहम् अपि तरणक्रीडायां रुचिं लभमाणः आसम्, अस्माकं विद्यालयस्य क्रीडासङ्घस्य कांस्यपदकं प्राप्तवान्।अहं मम मध्यविद्यालये अतीव लघुः बालकः आसम्, तस्मिन् काले बहवः जनाः मां उपहासयन्ति स्म ।बास्केटबॉल-क्रीडां, बैडमिण्टन-क्रीडां च आरब्धस्य अनन्तरं मम ऊर्ध्वता भृशं वर्धिता ।ये मम उपहासं कुर्वन्ति स्म ते सर्वे इदानीं मम अपेक्षया लघुतराः आसन् ।अस्माकं क्रिकेट्-विद्यालयस्य मेलनेषु वयं मिलित्वा घण्टाभिः घण्टाभिः च अभ्यासं कुर्मः स्म ।वयं बहु कार्यं कृतवन्तः सर्वे कार्याणि च मेलनेषु तस्य परिणामं दर्शितवन्तः।अस्माकं दलं अतीव सन्तुलितं मानसिकरूपेण च क्रीडायाः कृते सज्जं आसीत् । अस्माकं फुटबॉलदलं तु तावत् उज्ज्वलं नासीत् ।फुटबॉलदले सर्वे आलस्यं कुर्वन्ति स्म, अभ्यासे सर्वदा विलम्बं कुर्वन्ति स्म ।मेलदिनेषु अपि ते भूमौ निवेदयितुं विलम्बं कुर्वन्ति स्म ।दलस्य अनुशासनं स्थापयितुं सर्वदा अतिशयेन कार्यम् आसीत् ।

अस्माकं क्रीडाप्रशासकः अतीव समर्थकः उत्पादकः च आसीत् ।सः सुनिश्चितवान् यत् वयं पर्याप्तं प्रकाशनं अनुभवं च प्राप्नुमः।अन्येषां सर्वेषां छात्राणां मनोभावं स्थापयितुं सः अनेकानि आयोजनानि अपि कृतवान् ।हॉलीवुड्-सङ्घस्य भागः भवितुम् मम स्वप्नः सर्वदा एव आसीत्, मम स्वप्नानां साकारतां द्रष्टुं आशासे।अहं स्वलक्ष्यं प्रति परिश्रमं करोमि, परिणामं च द्रष्टुं आशासे।अहं यात्रायाः प्रत्येकं क्षणं आनन्दयन् अस्मि, प्रत्येकं पदं यथा आगच्छति तथा सम्मुखीभवन् अस्मि।अहं जीवनं पूर्णतया जीवितुं इच्छामि।

क्रिकेट्-क्रीडा , पादकन्दुकक्रीडा , वालीबाल्-क्रीडा .