सदस्यः:2210378srujan/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


नमस्कार। मम नाम स्रुजन। अहं १९ वर्षीयः अस्मि। मम जन्म २००३ तमे वर्षे नवम्बरमासस्य ४ दिनाङ्के बेङ्गलूरुनगरे अभवत् । मम परिवारे ५ सदस्याः सन्ति। मम मातृभाषा मराठी अस्ति। पिता मम माता भगिनी पितामही च मम च। अहं मम मातापितरौ बहु प्रेम करोमि। मम पिता मम कृते आदर्शः अस्ति। अहम् अपि मातुः सह समयं यापयन्। मम पिता ४९ वर्षीयः अस्ति। मम माता ४४ वर्षीयः अस्ति। मम अनुजः १५ वर्षीयः अस्ति। मम मातुलभ्रातरः एकस्मिन् एव भवने निवसन्ति। मम ६ मातुलभ्रातरः सन्ति। वयं सुखी परिवारः स्मः। वयं सर्वदा परस्परं समर्थनं कुर्मः, एकत्र तिष्ठामः च। अहं शारीरिकरूपेण मानसिकरूपेण च बलवान् व्यक्तिः अस्मि। मम बहु मित्राणि सन्ति। मम मित्राणि यदा यदा मम आवश्यकता भवति तदा तदा मम साहाय्यं कुर्वन्ति। अहं जे.पी.नगरे निवसति। मम राज्यं कर्नाटकम्। दक्षिणभारतस्य एकं राज्यम् अस्ति । तस्याः जनाः कन्नडभाषां वदन्ति। मम प्रियं भोजनं डोसा अस्ति। मम प्रियः वर्णः श्वेतवर्णः अस्ति। मम प्रियः उत्सवः दीपावली अस्ति। अहं उच्चशिक्षणार्थं इङ्ग्लैण्डदेशं गन्तुम् इच्छामि। भारतं मम देशः अहं स्वदेशं प्रेम करोमि।

मम प्राथमिकशिक्षा।

अहं सम्वेदविद्यालये एव मम विद्यालयशिक्षणं कृतवान्। मम विद्यालयस्य दिवसाः अतीव आनन्दिताः आसन्। मम विद्यालयस्य शिक्षकान् मम बहु रोचते स्म। ते अस्मान् जीवनस्य मूलभूतमूल्यानि शिक्षयन्ति स्म। मम विज्ञानं, सामाजिकविज्ञानं, गणितं, कन्नडं, आङ्ग्लभाषा, संस्कृतम् इत्यादयः विषयाः आसन् । मम विद्यालयस्य मित्रैः सह समयं व्यतीतुं मम अतीव आनन्दः अभवत्। अहं विद्यालयदिनेषु वॉलीबल्, क्रिकेट् च क्रीडितवान् । विद्यालयः मम जीवनस्य स्मरणीयः भागः आसीत् । विद्यालयस्य अनन्तरं अहं ११ तमे १२ तमे च कक्षायाः अध्ययनार्थं क्राइस्ट् जूनियर महाविद्यालये सम्मिलितवान् । तस्मिन् महाविद्यालये महामारीकारणात् अहं दिवसान् न आनन्दितवान् । अहं १२ कक्षायाः परीक्षाः उत्तीर्णः भूत्वा यथार्थतया उत्तमं अंकं प्राप्तवान्। पश्चात् अहं क्राइस्ट् विश्वविद्यालये प्रवेशं प्राप्तवान्।

ख्रीष्टविश्वविद्यालयस्य विषये।

क्राइस्ट् विश्वविद्यालयः मम दृष्ट्या स्वर्गः इव आसीत्। अस्मिन् महाविद्यालये स्वप्नानां अनुसरणं कुर्वन्तः छात्राः बहु सन्ति। यथार्थतः महत् महाविद्यालयम् अस्ति। अहं यस्मिन् शाखायां अध्ययनं करोमि सा मुख्या केन्द्रीयशाखा अस्ति तथा च वयं तां केन्द्रीयपरिसरः इति वदामः। अत्र नियमाः कठोराः सन्ति। संकायः स्वछात्राणां प्रति अपि कठोररूपेण व्यवहारं करोति । परन्तु अस्मान् अनुशासितान् स्थापयितुं साधु कार्यम्। महाविद्यालयम् आगत्य वयं सुव्यवस्थितवस्त्राणि, जूतानि च धारयेयुः। महाविद्यालये बहवः भोजनालयाः सन्ति यत्र वयं यथार्थतया स्वादिष्टं भोजनं प्राप्नुमः। भोजनस्य विविधाः विकल्पाः सन्ति । अस्माकं द्वौ बृहत् पुस्तकालयौ स्तः यत्र सहस्राणि पुस्तकानि सन्ति। दर्शनपुस्तकानि, इतिहासपुस्तकानि, विज्ञानपुस्तकानि, भाषापुस्तकानि, वित्तपुस्तकानि इत्यादीनि बहवः वयं प्राप्नुमः। अहं यत् पाठ्यक्रमं पठामि तत् वाणिज्यस्नातकम् अस्ति। मम विषयाः लेखाशास्त्रम्, व्यापाराध्ययनम्, अर्थशास्त्रम्, सांख्यिकी, आङ्ग्लभाषा, संस्कृतम् च । मम संस्कृतगुरुः वास्तवमेव उत्तमः अस्ति। सा सर्वेभ्यः सुन्दराणि अङ्कानि ददाति। सा संस्कृतश्लोकान् यथार्थतया सम्यक् व्याख्यायते येन सर्वे अवगच्छन्ति। मम महाविद्यालये छात्राणां कृते भिन्नानि क्रीडाः क्रीडितुं द्वौ बृहत् स्थलौ स्तः। अस्मिन् विश्वविद्यालये देशस्य विभिन्नभागेभ्यः छात्राः सन्ति । तेषां परम्परां संस्कृतिं च अवगन्तुं शक्नुमः यदा वयं तेषां सह संवादं कुर्मः। अयं विश्वविद्यालयः स्वछात्रान् प्रतियोगिताजगत् सम्मुखीभवितुं भविष्ये उत्कृष्टतां प्राप्तुं च सज्जीकरोति ।

मम शौकाः।

अहं क्रीडालुः व्यक्तिः अस्मि। मम शरीरं सुस्थं स्वस्थं च स्थापयितुं रोचते। अहं बहुषु क्रीडासु लीनतां क्रीडामि। अहं वॉलीबॉलक्रीडां बहु रोचयामि। अहं विद्यालयसमये एतत् क्रीडां बहु क्रीडन् आसीत्। मम अपि क्रिकेट् क्रीडनं बहु रोचते। अहं विद्यालये क्रिकेट्-दलस्य कप्तानः आसम्। क्रिकेट्-क्रीडा मां फिट् कृतवान्। अस्मात् क्रीडायाः अहं बहु किमपि ज्ञातवान्। धावने अपि मम आनन्दः आसीत् । अधुना एव अहं व्यायामशालायां सम्मिलितवान्। अहं प्रतिदिनं व्यायामशालायां २ घण्टाः व्यायामं करोमि। क्रीडां विहाय अहं बहु निद्रां कर्तुं प्रीयते। यदा यदा दुःखं अनुभवामि तदा तदा अहं निद्रां गमिष्यामि। निद्रा मम सर्वान् तनावान् दूरीकरोति। मम ध्यानं, ईश्वरं प्रार्थना च अपि बहु रोचते। दूरदर्शनं दृष्ट्वा मम आनन्दः भवति। एतावन्तः चलच्चित्राः मया दृष्टाः। मम मित्रैः सह समयं व्यतीतुं मम बहु रोचते। मित्रैः सह चलचित्रं द्रष्टुं मम रोचते। मम मित्रैः सह बहवः क्रीडाः क्रीडितुं मम आनन्दः भवति। मम मातुः सज्जीकृतं स्वादिष्टं भोजनं खादितुम् मम बहु रोचते। मम माता विविधानि व्यञ्जनानि निर्माति ये अतीव स्वादिष्टानि भवन्ति। एतानि व्यञ्जनानि खादितुम् मम बहु रोचते। क्रीडनं, निद्रा, भोजनं, चलचित्रदर्शनं च मम प्रियाः शौकाः सन्ति, तानि कृत्वा मम आनन्दः भवति।

धन्यवाद

https://commons.wikimedia.org/wiki/File:Sanskrit_CIA_3_Srujan.jpg

Sanskrit CIA 3