सदस्यः:2211177niharikar/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मम नाम निहारिका। अहं बेङ्गलूरुनगरस्य ( बङ्गलौर) अस्मि।अहं ख्रीष्ट विश्वविद्यालय अध्ययनं करोमि| मम माता प्राध्यापिका मम पिता च व्यापारी।मम पिता bosch इत्यत्र कार्यं करोति |कदम्बरी, अर्थशास्त्रं च पठितुं मम बहु रोचते |मम अग्रजः अस्ति सा अपि तस्मिन् एव विद्यालये पठति।मम मित्रैः सह बैडमिण्टन-शतरंज-क्रीडां मम बहु रोचते।अन्तर्विद्यालय-क्रीडासु साहित्य-स्पर्धासु च भागं गृहीतवान्।अहं अध्ययने उत्तमः अस्मि, परीक्षासु च उत्तमं स्कोरं प्राप्तवान्। मम मातापितरौ सर्वदा मम समर्थनं कृतवन्तौ यत् अहं क्रीडायां वा सांस्कृतिकक्रियासु वा किमपि अद्वितीयं कार्यं कर्तुं शक्नोमि।मम पालतूपजीविनः प्रेम्णा भवन्ति तथा च अस्माकं गृहे एकः बिडालः अस्ति।अहं शास्त्रीयभारतीयनृत्यं शिक्षमाणः अस्मि तथा च नृत्ये मम आनन्दः भवति।मम मिष्टान्नं बहु रोचते तथा च मिष्टान्नस्य निर्माणकाले मम मातुः सहायतां करोमि।वयं गृहे एव बहु उत्सवान् आचरामः, यथा उगाडी, गणेशचतुर्थी, दीपावली इत्यादयः बहवः।दसरपर्वणि मैसूरुनगरे अस्माकं पितामहपितामहयोः अपि भ्रमणं कुर्मः। मम गायनस्य अनुरागः अस्ति। अहं अतीव समयनिष्ठः दृढनिश्चयः च छात्रः अस्मि। मम शिक्षकाः मम कार्यस्य प्रशंसाम् कुर्वन्ति, प्रतिदिनं मां उत्तमः भवितुम् प्रेरयन्ति च। अहं बहिः गत्वा परिवारेण सह समयं व्यतीतुं बहु रोचयामि। मम सर्वे गुणाः मम विद्यालयेन मयि समाविष्टाः सन्ति, साहाय्यं च तेषु अन्यतमम् अस्ति।भवन्तः प्रामाणिकः व्यक्तिः भूत्वा आत्मनः अन्तः गुणं प्रवर्तयितुं प्रयतन्ते इति शिक्षणस्य सर्वदा भागः एव ।समर्पितः छात्रः सन् अहं सर्वदा स्वकक्षायां प्रथमस्थाने तिष्ठामि यस्य कारणात् मया बहवः पुरस्काराः प्राप्ताः।अहं सर्वदा उत्तमः छात्रः भवितुम् स्वकौशलं नैतिकतां च वर्धयितुं प्रयतन्ते। अहं लीलारूपेण कथापुस्तकानां अध्ययनं बहु रोचयामि।अहं सायकलयानं अपि शिक्षमाणः अस्मि येन अहं स्वस्थः भवितुम् अर्हति।अहं मन्ये, स्वस्थतां स्थापयितुं बहु क्रीडायाः अभ्यासः करणीयः।मम अपि विविधचलच्चित्रदर्शनस्य अतीव रुचिः अस्ति, नृत्यं च मम बहु रोचते।विविधनृत्यप्रेमी सन् मम विद्यालये विविधपाठ्यक्रमक्रियासु अपि भागं ग्रहीतुं मम बहु रोचते।मम विद्यालयेन आयोजितेषु उत्सवानां समूहे अहं सक्रियः सहभागी अस्मि।अपि च, अहं अनेकानाम् प्रश्नोत्तरविमर्शानां, तथा च टैब्लॉइड्-पत्रिकाणां भागः अभवम्।अहं सर्वदा विद्यालये अतीव समये एव स्थातुं प्रयतन्ते, यदा यदा अवसरः प्राप्यते तदा तदा निर्धनानाम् साहाय्यं कर्तुं प्रयतन्ते।अस्मिन् जगति अनाविष्कृतवस्तूनाम् अनुसन्धानं कर्तुं मम बहु रोचते यस्मात् कारणात् अहं मम पितुः इव वैज्ञानिकः भूत्वा स्वदेशस्य कृते कार्यं कर्तुं आकांक्षामि| अहं मम परिवारस्य मम मित्राणां च सर्वदा कृतज्ञः अस्मि यत् ते मां एतावत् विनयशीलं कृत्वा प्रतिदिनं मेघयुक्तस्य मौसमस्य समूहस्य मध्ये लक्ष्यं दर्शयितुं प्रयतन्ते मम साहाय्यं कुर्वन्ति।मम माता मम कृते सर्वदा प्रेरणादायी एव अस्ति। मम माता मम कृते सर्वदा प्रेरणादायी एव अस्ति। ते मां प्रेरितं कुर्वन्ति, मम असफलताभ्यः सर्वदा शिक्षितुं च प्रेरयन्ति। परिवारः मेरुदण्डेषु समर्थनेषु च अन्यतमम् अस्ति यत् अद्यतनस्य कण्ठच्छेदनस्पर्धायां भवन्तं स्थातुं साहाय्यं करोति।मम परममित्रं नीमायाः अपि उल्लेखं कर्तुम् इच्छामि या सर्वदा मया सह तिष्ठति, मम प्रेरणाम्, साहसं च ददाति।कक्षायाः टिप्पणीं ग्रहणात् एकत्र भोजनं यावत् अल्पं साहाय्यं भवति चेदपि नीमा मम कृते सर्वदा महत्त्वपूर्णा अस्ति। मित्राणि भवतः जीवनस्य अतीव महत्त्वपूर्णः भागः सन्ति तथा च जीवनस्य प्रत्येकं उपरि अधः च सत्या मित्राणि भवतः सह सर्वदा सन्ति।छात्रत्वेन अहं अध्ययने एव ध्यानं दातुं यथाशक्ति प्रयतन्ते।अतः, भविष्ये अहं समाजस्य उत्तमतायै साहाय्यं कर्तुं शक्नोमि। अहं प्रवीणः अपि च समर्थः आत्मविश्वासयुक्तः च व्यक्तिः अस्मि। अहं अतीव कर्मठः भवितुम् अपि च मूलतः एव मम करियरस्य विषये भावुकः भवितुम् अधीतवान्।मम पिता अस्ति यः मां कष्टेषु साहसं कर्तुं, आत्मानं प्रेरितुं च शिक्षयति स्म।


आदर्शरूपेण अहं सर्वदा स्वातन्त्र्यसेनानिनः मम प्रेरणारूपेण पश्यामि, तेषां सदृशः भवितुम् अहं सर्वदा स्वप्नं पश्यामि। अतः अस्माकं हस्ते अस्ति, कथं वयं सुन्दरं भविष्यं द्रष्टुं स्वयमेव निपुणाः भवेम तथा च अहं यथार्थतया अस्मिन् विश्वसिमि।तेषां उत्साहेन, ऊर्जायाः, जीवनस्य च येन ते स्वजीवनस्य विविधानि युद्धानि जित्वा जगत् अद्यत्वे इव उत्तमं स्थानं कृतवन्तः, तेन अहं चालितः अस्मि |ईश्वरः सर्वेभ्यः सामर्थ्यं दत्तवान् अस्ति तथा च वयं तस्य उपयोगं कथं कुर्मः इति अस्माकं हस्ते अस्ति। कर्म विना स्वप्नः सदा स्वप्नः भविष्यति।


https://commons.wikimedia.org/wiki/File:Niharika_2211177.png