सदस्यः:2211277shreya/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मम नाम ष्रेया पि के अस्ति | मम जन्मतिथी  १८ जुलाई २००४ अस्ति | मम जन्मभूमिः बेअङ्गलूरु अस्ति | अहं अष्टादशः वर्षाया अस्ति | मम पितुः नाम प्रषान्थ अस्ति | मम मातुः नाम अष्विनि अस्ति | मम एकं भगिनी अस्ती । तम् नाम वार्षा अस्ती। अहं ख्रीष्टविश्वविद्यालये अध्ययनं करोमि। अहं वाणिज्यस्य पाठ्यक्रमं करोमि। अहम् अष्टमस्तरस्य कृते संस्कृतं शिक्षमाणः अस्मि। अहं दशमे स्तरे ९६ प्रतिशतं प्राप्तवान्।अहं द्वादशस्तरस्य ९८ प्रतिशतं प्राप्तवान्। अहं मम सर्वोत्तममित्रं च एकस्मिन् महाविद्यालये स्मः।मम पाककला रोचते। अहं संस्कृत विषय अति ध्यानेन पठनं करोमि। यदा यदा अहं पठनं करोमि तदातदा संस्कृतं अनुभवामि | तत्र अहम अनेकानी खेलानी कृीडामि। अहम् पुस्तकानि पठामि अपि अभिरुचिः अस्ति । अयं क्रीड: द्वौ अथवा चतुराणाम् क्रीडकाणाम् मध्ये भवति । अस्मिन् विद्यालये हिन्दी भाषा , संस्कृत भाषा , आन्गल भाषा  , गणितं , इतिहासं  आदयः अनेक विषयः पात्यन्ते | यद्यस्मिन् काले छात्राः संयमेन, तपसा, परिश्रमेण नियमपूर्वक कार्यं कुर्वन्ति, सत्यमाचरन्ति, गुरूणामादरं कुर्वन्ति, आलस्यं च त्यजन्ति तदा सकले जीवने ते कदापि विफला न भविष्यन्ति। अनेन चित्तशुद्धिर्भवति चित्तं च कार्यात् न विचलति । मेहन्दी, रङ्गोली च स्थापयितुं मम रोचते।अहं एका आदर्श छात्रः अस्ति |अहं प्रातः  काले सप्त वादने उतिष्ठामि | अहं प्रतिदिनं प्रातः जागृत्य पूजां करोमि। अहं बहु अवगच्छन् दयालुः च अस्मि। मम सङ्गीतं रोचते बालकान् च सङ्गीतचिकित्सां ददामि। अहं ८ वर्षेभ्यः कार्नाटिकसङ्गीतं शिक्षमाणः अस्मि। अहं क्षेपणकन्दुकस्य कप्तानः आसम्। अहं बहु कथापुस्तकानि पठामि स्म। अहं मम मातुः दैनन्दिनकार्य्येषु साहाय्यं करोमि। मम कृते स्टॉक्स् तथा शेयर्स् इत्येतयोः व्यापारः रोचते।

जनाः वदन्ति अहं मुक्तचित्तः व्यक्तिः अस्मि। अहं १०८ पुष्पाणां पूजां कृतवान्।मम मित्रैः सह समयं व्यतीतुं रोचते।अहं बहु हर्षितः, वार्तालापशीलः च अस्मि। अहं स्वतः अधिकं जनानां विषये चिन्तयामि।मम वेणुवादनं रोचते।अहं पियानोवादने संगीतसङ्गीतं ददाति स्म।अहं मम विरक्तसमये मम भगिनीं पाठयामि। अहं चतुश्चक्रीयवाहनचालनं ज्ञातवान्।मम अभिनये किञ्चित् रुचिः अस्ति।मम विद्यालये एक-अभिनय-स्पर्धायां विजयः प्राप्तः आसीत्।मम क्रोधस्य विषयाः सन्ति।मम मते उत्तमः सम्बन्धसन्तुलनः वास्तवतः महत्त्वपूर्णः अस्ति।अहं देवं भूतं च विश्वसिमि यतोहि यदा सद् विद्यते तदा दुष्टमपि विद्यते। अहं सर्वासु संस्कृतिषु आदरं करोमि तथा च अहं सर्वान् आध्यात्मिकपक्षान् ज्ञातुम् इच्छामि। मम शौकः द्विधा प्रेक्षणम् अस्ति।भोजनस्य सर्वाणि व्यञ्जनानि मम रोचन्ते। अन्तिमे एतत् कार्यं यथार्थतया सहायकम् आसीत्। 

रेफ़्रेन्केस् - गूग्ल पुस्तकम्