सदस्यः:2220478kalisrikritikancherla/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अर्थशास्त्रम्अदम् स्मिथःशिक्षा

अर्थशास्त्रम्: अध्ययनक्षेत्रत्वेन वर्षेषु अर्थशास्त्रक्षेत्रे छात्रेषु विविधमागधा प्राप्ता अस्ति.अस्मिन् क्षेत्रे यत् परिवर्तनं भवति तत् एव अस्य क्षेत्रस्य अध्ययनक्षेत्रं सर्वाधिकं प्रार्थितं जातम् ।अस्मिन् मूलतः उत्पादनस्य, उपभोगस्य,जनानां मध्ये मालसेवावितरणं च। अर्थशास्त्रस्य अध्ययनं किमर्थम् ? अर्थशास्त्रं मूलतः व्यक्तिः, समूहः, राष्ट्राणि च संसाधनानाम् प्रबन्धनं, उपयोगं च कथं कुर्वन्ति इति अध्ययनम् अस्ति ।कष्टानां सफलतानां वा सम्मुखे मानवव्यवहारं, निर्णयं, प्रतिक्रियां च किं चालयति इति व्याख्यातुं प्रयतते ।अर्थशास्त्रं विषयत्वेन अस्मान् कौशलस्य, दृष्टिकोणस्य[१], चिन्तनस्य च साधनपुस्तिका प्राप्तुं साहाय्यं करोति यत् विस्तृतसमस्यासु प्रयोक्तुं शक्यते।अर्थशास्त्रं केन्द्रविषयेषु अन्यतमम् अस्ति यस्मिन् व्यापारस्य प्रबन्धनस्य च अध्ययनं सार्वजनिकनीतिः च समाविष्टा अस्ति । अर्थशास्त्रस्य अध्ययनस्य शीर्षलाभाः : यथार्थ-जीवने ध्यानं ददातु:- आर्थिकविषयाणि अस्माकं दैनन्दिनजीवनं प्रभावितयन्ति यत्र करः, महङ्गानि, व्याजदराणि, असमानता, विपणयः इत्यादयः विषयाः सन्ति । अर्थशास्त्रं विविधस्वास्थ्यसामाजिकराजनैतिकसमस्यानां उत्तराणि प्रदाति ये गृहेषु समुदायेषु च प्रभावं कुर्वन्ति । उत्तम स्नातक सम्भावना:- अधिकांशः छात्रः स्नातकपदवीं प्राप्त्वा अर्थशास्त्रज्ञरूपेण रोजगारं प्राप्नोति । अर्थशास्त्री सर्वकारः, प्रबन्धनम्, अनुसन्धानम् इत्यादिषु अनेकेषु उद्योगेषु कार्यं कर्तुं चयनं कर्तुं शक्नोति ।यतो हि मौद्रिकव्यवहारसम्बद्धेषु प्रायः प्रत्येकस्मिन् क्षेत्रे अर्थशास्त्रज्ञानाम् आवश्यकता भवति, अतः अर्थशास्त्रे स्नातकानाम् अत्यधिकमागधा वर्तते । स्वाधीन समीक्षात्मकं चिन्तनम् तथा :- अद्यतनयुगे विशेषतः यदा अन्तर्जालः सूचनाभारैः, नकलीवार्ताभिः च पूरितः भवति तदा समीक्षात्मकचिन्तनं महत्त्वपूर्णम् अस्ति ।अर्थशास्त्रज्ञाः समीक्षात्मकचिन्तकाः सन्ति तथा च तेषां स्वतन्त्रचिन्तनं तेषां विश्लेषणं कर्तुं शक्नोति। अर्थशास्त्रस्य अन्तर्गतं पाठ्यक्रमाः अर्थशास्त्रे स्नातकपदवीं प्राप्य कोऽपि अर्थशास्त्रज्ञः भवितुम् अर्हति ।छात्रः अर्थशास्त्रीरूपेण स्वस्य करियरस्य आरम्भार्थं निम्नलिखितस्नातकपदवीनां विकल्पं कर्तुं शक्नोति: • अर्थशास्त्रे कलास्नातक • अर्थशास्त्रे विज्ञानस्नातक अर्थशास्त्रे स्नातकपदवीं सम्पन्नं कृत्वा छात्राः विभिन्नेषु विश्वविद्यालयेषु स्नातकोत्तरकार्यक्रमद्वारा स्नातकोत्तरपदवीं प्राप्तुं शक्नुवन्ति ।छात्रः निम्नलिखितस्नातकोत्तरपदवीनां विकल्पं कर्तुं शक्नोति: • अर्थशास्त्रे कलानां स्वामी • अर्थशास्त्रे विज्ञानस्य स्नातकोत्तरम् अर्थशास्त्रस्य डॉक्टरेट् डिग्री पाठ्यक्रमः : • अर्थशास्त्रे Ph.D • अर्थमितिशास्त्रम् Ph.D अर्थशास्त्रे करियर विकल्पाः अर्थशास्त्रम् एकः सदाहरिद्रः विषयः अस्ति यस्य अर्थव्यवस्थायां महती माङ्गलिका अस्ति ।अर्थशास्त्रस्य अध्ययनेन सर्वकारीय-निजीक्षेत्रयोः करियर-अवकाशाः उद्घाटिताः भवन्ति ।अत्र राष्ट्रिय-अन्तर्राष्ट्रीय-स्तरयोः प्रचुरं व्याप्तिः, प्रतिष्ठितपदानि च प्राप्यन्ते ।सुप्रशिक्षिताः अर्थशास्त्रज्ञाः सम्पूर्णे सर्वकारीयक्षेत्रे (भारतीय-आर्थिकसेवा-भारतीय-रिजर्व-बैङ्क-अधिकारी च समाविष्टाः), निगम-संस्थाः, भारते विदेशे च अनेकाः प्रमुखाः शोध-संस्थाः, अन्तर्राष्ट्रीय-विकास-संस्थाः (विश्वबैङ्क-समूहानां, संयुक्त-अन्तर्गत-विविध-सङ्गठनानां इव) स्थापिताः सन्ति . कार्यविपण्ये आर्थिकविश्लेषकाणां, शोधकर्तृणां, सल्लाहकारानाञ्च मागः वर्धमानः अस्ति ।

अर्थशास्त्रम्
अनुक्रमणिका
अर्थशास्त्रस्य अध्ययनस्य
अर्थशास्त्रस्य अध्ययनं किमर्थम् ?
अर्थशास्त्रस्य अध्ययनस्य शीर्षलाभाः
अर्थशास्त्रस्य अन्तर्गतं पाठ्यक्रमाः
अर्थशास्त्रे करियर विकल्पाः
अर्थशास्त्रस्य स्नातकस्य केचन प्रमुखाः कार्यरूपरेखाः सन्ति :
अर्थशास्त्रस्य अध्ययनं किमर्थम् ?
अर्थशास्त्रस्य स्नातकस्य केचन
2220478kalisrikritikancherla/प्रयोगपृष्ठम्
प्रकारः शिक्षा
निर्माता(रः) अदम् स्मिथः
मुख्यकार्यालयः स्कॉटलैण्ड्
परिसेवाः अर्थशास्त्रस्य पिता
विभागाः स्मिथियन अर्थशास्त्रम्
प्रमुखाः कार्यरूपरेखाः सन्ति :

यथा यथा अर्थशास्त्रस्य क्षेत्रे प्रौद्योगिक्याः एकीकरणं भवति तथा अर्थशास्त्रस्य स्नातकानाम् कृते बहुविधाः कार्यावकाशाः उद्घाटिताः सन्ति ।अर्थशास्त्रस्य स्नातकस्य केचन प्रमुखाः कार्यरूपरेखाः सन्ति : • अर्थशास्त्री • वित्तीय जोखिम विश्लेषक • निवेश विश्लेषक • अर्थशास्त्र शोधक • वित्तीय सल्लाहकार • जोखिम अन्वेषण विशेषज्ञ • आँकडा विश्लेषक • लेखाधिकारी • एक्चुअरी एते विकल्पाः अनेकेषु केचन सन्ति ये अर्थशास्त्रस्य अनुसरणं लाभप्रदं करियरविकल्पं कुर्वन्ति ।