सदस्यः:2220678saaivigneshkedariyer/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

लेखाशास्त्रम्[सम्पादयतु]

लेखा अवधारणा एवं रूढि लेखाशास्त्रं निर्णयार्थं उपयोगी सूचनां प्रदातुं वित्तीयव्यवहारस्य अभिलेखनं, वर्गीकरणं, सारांशं च कर्तुं प्रक्रिया अस्ति । लेखासंकल्पनाः रूढयः च अस्याः प्रक्रियायाः आधारं भवन्ति तथा च वित्तीयप्रतिवेदनस्य मानकीकृतरूपरेखां प्रददति । सञ्चयसंकल्पना : अस्याः अवधारणायाः कथनमस्ति यत् वित्तीयव्यवहाराः यस्मिन् समये लेखा अभिलेखेषु अभिलेखिताः भवेयुः, यद्यपि भुगतानं कदा क्रियते वा प्राप्तं वा। एतेन कम्पनीयाः वित्तीयस्थितेः अधिकं सटीकं प्रतिनिधित्वं प्राप्यते

घोईण्घ् चोन्चेर्न चोन्चेप्त[सम्पादयतु]

घोईण्घ् चोन्चेर्न चोन्चेप्त एषा अवधारणा कल्पयति यत् निकटभविष्यत्काले कोऽपि व्यवसायः निरन्तरं कार्यं करिष्यति, अतः तस्य सम्पत्तिः देयता च तस्य आधारेण मूल्याङ्किता भवति अस्याः अवधारणायाः तात्पर्यम् अपि अस्ति यत् व्यापारः यथा यथा ऋणं पतति तथा तथा दातुं समर्थः भविष्यति

रूपस्य उपरि पदार्थः[सम्पादयतु]

रूपस्य उपरि पदार्थः अवधारणा : एषा अवधारणा लेनदेनस्य कानूनीरूपस्य अपेक्षया, तेषां आर्थिकपदार्थस्य अनुरूपं अभिलेखनस्य महत्त्वं बोधयति। एतेन वित्तीयविवरणेषु व्यवहारानां आर्थिकवास्तविकता समीचीनतया प्रतिबिम्बिता भवति इति सुनिश्चितं भवति

विवेक-अवधारणा[सम्पादयतु]

विवेक-अवधारणा : अस्याः अवधारणायाः कथनमस्ति यत् वित्तीयव्यवहारस्य मान्यतां मापनं च सावधानी भवितव्या, येन वित्तीयविवरणेषु सम्पत्तिषु अतिशयोक्तिः न भवति वा देनदायित्वं न्यूनं वा न भवति इति सुनिश्चितं भवति एतेन वित्तीयविवरणानि रूढिवादीप्रकृतयः इति सुनिश्चित्य व्यवसायस्य वित्तीयस्थितेः यथार्थचित्रं प्रदातुं साहाय्यं करोति ।

स्थिरता अवधारणा :[सम्पादयतु]

स्थिरता अवधारणा : अस्मिन् अवधारणायां उक्तं यत् एकस्मात् अवधितः अन्यस्मिन् कालखण्डे लेखाशास्त्रस्य सुसंगतपद्धतेः उपयोगः करणीयः, येन कालान्तरे वित्तीयप्रदर्शनस्य तुलना सम्भवति एतेन वित्तीयविवरणानि तुलनीयानि इति सुनिश्चित्य साहाय्यं भवति, तथा च वित्तीयप्रवृत्तीनां प्रतिमानानाञ्च समीचीनविश्लेषणं भवति ।

भौतिकता अवधारणा :[सम्पादयतु]

भौतिकता अवधारणा : अस्मिन् अवधारणायां उक्तं यत् व्यवहाराः वित्तीयविवरणेषु केवलं तदा एव अभिलेखिताः भवेयुः यदा ते भौतिकाः सन्ति, अर्थात् तेषां वित्तीयविवरणेषु महत्त्वपूर्णः प्रभावः भवति। एतेन वित्तीयविवरणेषु अप्रासंगिकाः अमूर्ताः च सूचनाः न समाविष्टाः भवन्ति इति निवारयितुं साहाय्यं भवति ।

पूर्णप्रकाशनसंकल्पना[सम्पादयतु]

-पूर्णप्रकाशनसंकल्पना : अस्मिन् अवधारणायां उक्तं यत् वित्तीयविवरणेषु सर्वाणि प्रासंगिकानि भौतिकसूचनानि च प्रकटितव्यानि, येन वित्तीयविवरणानां उपयोक्तृभ्यः व्यवसायस्य वित्तीयस्थितेः सम्पूर्णं चित्रं प्रदत्तं भवति इति सुनिश्चितं भवति।

ऐतिहासिकव्ययसंकल्पना :[सम्पादयतु]

ऐतिहासिकव्ययसंकल्पना : अस्याः अवधारणायाः कथनमस्ति यत् वित्तीयव्यवहारस्य ऐतिहासिकव्ययस्य अभिलेखः करणीयः, अर्थात् अधिग्रहणसमये सम्पत्तिं कृते या राशिः भुक्ता आसीत् एतेन सम्पत्तिमूल्यानां स्थिरं वस्तुनिष्ठं च मापं प्राप्यते, तथा च वित्तीयविवरणेषु विपण्यमूल्येषु उतार-चढावः न भवति इति सुनिश्चितं भवति ।

द्वयपक्षसंकल्पना :[सम्पादयतु]

द्वयपक्षसंकल्पना : अस्मिन् अवधारणायां उक्तं यत् प्रत्येकस्य वित्तीयव्यवहारस्य द्वौ पक्षौ भवतः, एकः डेबिट्, एकः क्रेडिट् च, एतयोः पक्षयोः सदैव सन्तुलनं भवितुमर्हति एतेन वित्तीयव्यवहारस्य सटीकता पूर्णता च सुनिश्चिता भवति, वित्तीयविवरणानां अखण्डतां च निर्वाहयितुं साहाय्यं भवति ।

धनमापन अवधारणा[सम्पादयतु]

एषा अवधारणा सर्वेषां व्यापारव्यवहारानाम् अन्तर्गतं भवितुमर्हति इति कल्पयति धनस्य पदानि, अर्थात् देशस्य मुद्रायां। अस्माकं देशे एतादृशाः व्यवहाराः रुप्यकणां दृष्ट्या भवन्ति। एवं यथा धनमापनसंकल्पना, व्यवहाराः ये भवितुम् अर्हन्ति धनरूपेण व्यक्ताः इति पुस्तकेषु अभिलेखिताः सन्ति लेखाः । यथा, 200000 रुप्यकाणां मालस्य विक्रयः, किराया भुक्तं 10000 रुप्यकम् इत्यादयः धनरूपेण व्यज्यन्ते, तथा च ते लेखापुस्तकेषु अभिलेखिताः भवन्ति। परन्तु व्यवहाराः या न शक्नोति । परन्तु व्यवहाराः ये मौद्रिकरूपेण व्यक्तुं न शक्यन्ते ते न अभिलेखिताः लेखापुस्तकेषु ।  यथा - निष्कपटता, निष्ठा च पुस्तकेषु न अभिलेखिताः लेखाः यतः एते धनदृष्ट्या मापितुं न शक्यन्ते यद्यपि ते व्यापारस्य लाभहानियोः प्रभावं कुर्वन्ति परिदेवना।

लेखा अवधि अवधारणा[सम्पादयतु]

सर्वे व्यवहाराः लेखापुस्तकेषु अभिलेखिताः भवन्ति यत् एतेषु व्यवहारेषु लाभः निर्दिष्टकालपर्यन्तं निश्चयः करणीयः अस्ति ।एतत् लेखाकालसंकल्पना इति ज्ञायते ।एवं च अस्याः अवधारणायाः आवश्यकता अस्ति यत् नियमितान्तरेण तुलनपत्रं लाभहानिलेखा च निर्मातव्यम् ।एतत् विभिन्नप्रयोजनानां कृते आवश्यकं यथा, लाभस्य गणना,वित्तीयस्थितिनिर्धारणं, करगणना इत्यादिषु। साक्षात्कार अवधारणा अस्मिन् अवधारणायां उक्तं यत् कस्यापि व्यापारव्यवहारात् प्राप्तं राजस्वं तदा एव लेखालेखेषु समाविष्टं कर्तव्यं यदा तस्य साक्षात्कारः भवति । साक्षात्कारः इति पदस्य अर्थः धनप्राप्त्यर्थं कानूनी अधिकारस्य निर्माणम् ।विक्रयणम् मालः साक्षात्कारः, ग्रहणक्रमः न। अन्येषु

चोन्सेर्वतिस्म चोन्वेन्तिओन्[सम्पादयतु]

रूढिवादस्य लेखासंकल्पना, या विवेकः इति अपि ज्ञायते, वित्तीयप्रतिवेदने मौलिकः सिद्धान्तः अस्ति । एतत् विचारेण आधारितं यत् लेखाधिकारिणः सावधानाः भवेयुः तथा च लेखाविधिं चिन्वन्तु यत् सम्पत्तिं आयं च अतिशयोक्तिं कर्तुं वा देनव्ययस्य न्यूनतया वा वक्तुं न्यूनसंभावना भवति रूढिवादस्य सिद्धान्तस्य अन्तर्गतं लेखाधिकारिणः लेखानिर्णयस्य समये सावधानीपक्षे सर्वदा त्रुटिं कर्तुं अर्हन्ति । तेषां अनुमानेषु निर्णयेषु च आशावादीनां अपेक्षया अधिकं निराशावादी भवेयुः इति तात्पर्यम् । यथा, सूचीमूल्यं निर्धारयन्ते सति लेखाधिकारिणः व्ययस्य न्यूनतरं वा विपण्यमूल्यं वा चिन्वन्तु, यद्यपि विपण्यमूल्यं अधिकं भवति तथैव सम्पत्तिस्य उपयोगीजीवनस्य आकलने लेखाधिकारिणः द्वयोः अनुमानयोः लघुतरं चिन्वन्तु रूढिवादस्य लक्ष्यं सम्पत्ति-आय-अति-विवरणं, देयता-व्यय-अल्प-विवरणं च परिहरन् कम्पनीयाः वित्तीय-स्थितेः अधिकं सटीकं चित्रं प्रदातुं भवति रूढिवादी लेखापद्धतीनां उपयोगेन कम्पनयः स्वजोखिमान् उत्तमरीत्या प्रबन्धयितुं शक्नुवन्ति तथा च स्वस्य वित्तीयप्रदर्शनस्य विषये अति आशावादीनां धारणानां परिहारं कर्तुं शक्नुवन्ति ।

https://www.wallstreetmojo.com/accounting-concept/ https://www.mastersindia.co/blog/accounting-conventions/