सदस्यः:2230176 Kasina Venkata Naga Sangita/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कासिना वेङ्कट नाग सङ्गीता
जन्म २१ दिसम्बर २००३
देशीयता भारतीयः
शिक्षणम् क्राइस्ट विश्वविद्यालय
गृहनगरम् आन्ध्र प्रदेश
पितरौs
  • मल्लीखर्जुनः (father)
  • पार्वतीदेवी (mother)
कासिना वेङ्कट नाग सङ्गीता

कासिना वेङ्कट नाग सङ्गीता मम नाम। अहं अमलापुरम् इति नगरे जातः। मम पितुः नाम मल्लीखर्जुनः मम मातुः नाम पार्वतीदेवी।मम पिता अभियंता माता च विद्यालयशिक्षिका, सा कार्नाटिकगायिका अस्ति तथा च वीणाम् अपि पाठयति। मम नाम मम जन्मनः पूर्वमेव निर्धारितम् आसीत् , मम माता सङ्गीतं बहु रोचते स्म अतः सा स्वस्य बालिकायाः नामकरणं "संगीता” इति कर्तुम् इच्छति स्म यस्य अर्थः सङ्गीतम् इति । अहं बेङ्गलूरुनगरस्य पद्मशेषादरी बला भवन् इत्यत्र विद्यालयस्य अध्ययनं समाप्तवान्। अहं क्राइस्ट् जूनियर महाविद्यालये मम ११, १२ वी कक्षायाः अध्ययनं करोमि। अहं सम्प्रति क्राइस्ट् विश्वविद्यालये बीए संचारमाध्यमेषु, आङ्ग्लभाषायां, मनोविज्ञाने च द्वितीयसत्रस्य अध्ययनं करोमि। मम शौकः चित्रकला कङ्कणनिर्माणं, पुस्तकपठनं च अस्ति। अहं मनोवैज्ञानिकः भवितुम् इच्छामि। मम विषये एकं रोचकं तथ्यं अस्ति यत् अहं कदापि ४ वर्षाणाम् अधिकं यावत् विद्यालये न गतः। मम पिता बहुधा स्थानान्तरणं प्राप्नोति स्म। अहं जीवनस्य प्रथमानि २ वर्षाणि दिल्लीनगरे एव वर्धितः। अहं बेङ्गलूरुनगरे उच्चबालवाड़ीम् अधीतवान्। यदा अहं उच्चबालवाड़ीयां आसम् तदा अहं च मम माता च कतिपयैः स्वास्थ्यविषयैः पीडितौ आस्मः येषां कारणात् अहं तस्मिन् वर्षे सम्यक् कक्षासु गन्तुं न शक्तवान् । मम माता अनुभूतवती यत् अहं वाक्यानि सम्यक् निर्मातुं न शक्नोमि अतः सा मन्यते स्म यत् अहं पुनः तत् वर्षं पुनरावृत्तिं कर्तव्यं यत् अहं शैक्षणिकविषयेषु सामना कर्तुं शक्नोमि। अहं २ वर्षाणि यावत् उच्चबालवाड़ीम् अधीतवान्। एतेन अहं सर्वदा चिन्तयामि यत् यदि अहं तत् एकं अतिरिक्तं वर्षं न अधीतवान् तर्हि मम जीवनं कथं स्यात्। अग्रिम २ वर्षाणि यावत् वयं मलेशियादेशं गतवन्तः। अहं द्वितीयश्रेणीपर्यन्तं तत्र अध्ययनं कृतवान्। तदनन्तरं वयं ४ वर्षाणि यावत् चेन्नैनगरं स्थगितवन्तः। अहं तत्र षष्ठश्रेणीपर्यन्तं अध्ययनं कृतवान्, तत्र मम सर्वोत्तममित्राणि कृतवान्, चेन्नैनगरं च मम प्रेम्णः। अहं सहमतः यत् अतीव उष्णं निवासस्थानं किन्तु अस्मिन् स्थाने अद्भुतं भोजनं, संस्कृतिः, जनाः च प्राप्यन्ते। यदा मम पिता अस्मान् अवदत् यत् वयं बेङ्गलूरुनगरं गच्छामः तदा अहं बहु निराशः अभवम्। मया बेङ्गलूरुनगरं अतीव नवीनं, यदा वयं स्थानान्तरितवन्तः तदा शैक्षणिकविषयाणां सामना कर्तुं अतीव कठिनं च दृष्टवान्। परन्तु अन्ततः अहं बेङ्गलूरुनगरे निवसन् मौसमं बहु रोचयामि स्म । बेङ्गलूरुनगरे स्थिते पद्मसेशाद्री बालाभवनविद्यालये एव मया मनोवैज्ञानिकत्वस्य निर्णयः कृतः। यदा अहं ८ कक्षायां आसम् तदा एकस्मिन् दिने एकः विद्यालयपरामर्शदाता अस्माकं कक्षायां ‘जीवनकौशलम्’ इति विषयं पाठयितुं आगतः। अयं विषयः मया अतीव रोचकः इति ज्ञातः, मम आचार्यस्य प्रशंसा च अभवत्। सप्ताहे एकवारं अस्माकं एषः विषयः आसीत्। अहं प्रतिसप्ताहं अस्मिन् वर्गे उपस्थितः भवितुम् उत्साहितः आसम्, अस्मिन् घण्टे प्रथमे पीठिकायां इच्छया उपविशति स्म। अद्यापि स्मरामि, एकस्मिन् दिने आचार्यः अवदत् यत् सा सर्वेषां युगस्य जनानां सह वार्तालापं कर्तुं समर्था अस्ति। तत् मम ध्यानं आकर्षितवान्, अहं तस्याः इव भिन्नप्रकारस्य जनान् मिलित्वा तान् ज्ञात्वा भवितुम् इच्छामि स्म। अध्यापकः अस्मान् वर्तमानजगति विद्यमानानाम् विभिन्नानां मानसिकस्वास्थ्यविषयाणां विषये पाठितवान्, एते विषयाः कथं कारणीभूताः सन्ति, कथं पारयितुं शक्यन्ते इति च चर्चां कृतवान्। एकदा , कक्षायां उपविश्य अहं अवगच्छामि यत् अहं तस्याः सदृशः भवितुम् इच्छामि, मानसिकस्वास्थ्यक्षेत्रे कार्यं करोमि। अहं तस्मिन् दिने विद्यालयात् गृहम् आगत्य मनोविज्ञानविषये किञ्चित् शोधं कृतवान्। अहं तस्मिन् दिने विद्यालयात् गृहम् आगत्य मनोविज्ञानविषये किञ्चित् शोधं कृतवान्। अहं मम मातापितरौ अवदम् यत् अहं उच्चशिक्षणानन्तरं मनोविज्ञानं ग्रहीतुं इच्छामि। मम माता मम निर्णयेन प्रसन्ना आसीत् किन्तु मम पिता मम निर्णयेन प्रसन्नः नासीत्। सः इच्छति स्म यत् अहं अभियंता इति कारणेन भारतीयप्रौद्योगिकीसंस्थायाः प्रवेशं प्राप्नुयाम्।अद्यतनजगति मनोवैज्ञानिकानां कृते विद्यमानानाम् विभिन्नानां अवसरानां विषये अहं तस्य समीपे उक्तवान्। पश्चात् सः अनुमोदितवान्, मनोविज्ञानस्य अनुसरणं कर्तुं च मां प्रेरितवान् । तथैव अहं क्राइस्ट् जूनियर महाविद्यालये १० कक्षायाः अनन्तरं तत्क्षणमेव मनोविज्ञानस्य अध्ययनं कृतवान्। तत्र मनोविज्ञानविषये मम रुचिः अधिका वर्धिता । मनोविज्ञानस्य अध्ययनार्थं क्राइस्ट् विश्वविद्यालये प्रवेशं प्राप्तवान् इति अहं बहु प्रसन्नः अभवम्। अहं आशासे यत् मम शिक्षां सम्पन्नं कृत्वा एकः उत्तमः मनोवैज्ञानिकः भूत्वा आवश्यकतावशात् जनानां साहाय्यं करिष्यामि। अहं सम्प्रति प्रतिदिनं महाविद्यालयं गन्तुं आनन्दं प्राप्नोमि, प्रतीक्षामि च। शैक्षणिकैः सह अहं नाटकानां, लघुचलच्चित्रस्य च भागः इत्यादिषु पाठ्येतरक्रियासु भागः अभवम् । महाविद्यालयः नाट्यशास्त्रम्, नृत्यं, संगीतम् इत्यादीनां सर्वेषां कलारूपेषु महत् परिचयं प्रदाति। मम महाविद्यालये विविधाः वृक्षाः सन्ति । एतेषां वृक्षाणां मम एतावत् प्रेम यत् तेषां वृक्षाणां विषये सूचनाः अपि संग्रहयति यथा तेषां नाम, तेषां गुणाः, उपयोगाः च । महाविद्यालयात् बहिः अपि तान् वृक्षान् चिन्तयितुं शक्नोमि। अत्र बास्केटबॉल-क्रीडाङ्गणानि, फुटबॉल-क्रीडाङ्गणानि च सन्ति । सभागारेषु महत्त्वपूर्णाः कार्यक्रमाः, आयोजनानि च भवन्ति । मम महाविद्यालये ११, १२ कक्षायां अध्ययनं कुर्वन्तः छात्राः, स्नातकस्य छात्राः, स्नातकोत्तरछात्राः च सन्ति । महाविद्यालये बहुजनाः अतीव स्वागतं कुर्वन्ति। अस्य सम्पूर्णे परिसरे आश्चर्यजनकाः भोजनालयाः सन्ति येषु स्वादिष्टं भोजनं प्राप्यते । मम प्रियं नन्धिनी इति स्तम्भस्य कॉफी अस्ति।शुष्क-आर्द्र-अपशिष्टानां कृते सम्पूर्णे परिसरे २ प्रकारस्य डस्टबिन्स् सन्ति। सर्वेषां छात्राणां कृते एकं वेषसंहिता अनुसरणं करणीयम् यत् केवलं औपचारिकवेषः एव , एतेन छात्राणां मध्ये एकप्रकारस्य एकतां स्थापयति। अहं मम महाविद्यालयं बहु रोचयामि।



[१] [२] [३] [४]

  1. https://sa.wikipedia.org/wiki/%E0%A4%AC%E0%A5%87%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%B3%E0%A5%82%E0%A4%B0%E0%A5%81
  2. https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%B2%E0%A5%87%E0%A4%B6%E0%A4%BF%E0%A4%AF%E0%A4%BE
  3. https://sa.wikipedia.org/wiki/%E0%A4%AE%E0%A4%A8%E0%A5%8B%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A4%AE%E0%A5%8D
  4. https://sa.wikipedia.org/wiki/%E0%A4%95%E0%A4%BE%E0%A4%AB%E0%A5%80%E0%A4%AC%E0%A5%80%E0%A4%9C%E0%A4%AE%E0%A5%8D