सदस्यः:2230177divya/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


मम नाम दिव्या।अहं बेङ्गलूरुनगरे जन्म प्राप्नोमि, अहं बेङ्गलूरुनगरस्य निवासी अस्मि अहं १८ वर्षीयः अस्मि।

मम जन्मदिवसः जूनमासस्य २४ दिनाङ्के अस्ति।अहं क्राइस्ट् विश्वविद्यालयस्य छात्रः अस्मि अतः पूर्वं अहं केन्द्रीयविद्यालये १० दिनाङ्कपर्यन्तं अध्ययनं कृतवान् ततः क्राइस्ट् जूनियर महाविद्यालये ११ तमे १२ तमे च कृतवान्।

मम एकः अग्रजः अस्ति, तस्याः नाम संध्या अस्ति, सा सम्प्रति एम.बी.ए

मम माता मम प्रियः व्यक्तिः अस्ति, सा मां सर्वदा उक्तवती यत् अहं सम्यक् अध्ययनं कर्तव्यं, उत्तमं कार्यं च प्राप्नुयाम्, सा मां परेभ्यः भयं न कृत्वा साहसिकरूपेण जीवितुं शिक्षयति स्म।

अस्माकं विद्यालये अस्माकं छात्राः व्यवस्थिताः न आसन् यस्मात् कारणात् अहं समानसहपाठिभिः सह १० वर्षाणि व्यतीतवान्, एतेन विद्यालये अतीव सहजता अनुभूता।

अहम् अद्यापि मम केभ्यः सहपाठिभिः सह निकटमित्रः अस्मि, तेषां नाम साक्षी, लिकिथा, निशांतः अस्ति। अहं तृतीयस्तरात् साक्षी, चतुर्थश्रेणीतः लिकिथं, प्रथमश्रेणीतः निशांतं जानामि। ते वस्तुतः उत्तमाः जनाः सन्ति।

यदा अहं पूर्वविद्यालये आसम् तदा अहं वैद्यः भवितुम् इच्छामि स्म, प्राथमिकविद्यालये अहं अन्तरिक्षयात्री भवितुम् इच्छामि स्म, ८ तमे स्तरे अहं निश्चयं कृतवान् यत् अहं मनोवैज्ञानिकः भवितुम् इच्छामि अधुना मम मीडिया अध्ययने अतीव रुचिः अस्ति। अहं न जानामि यत् अहं अस्मिन् क्षणे करियररूपेण किं कर्तुम् इच्छामि किन्तु आशासे यत् अहं किमपि करिष्यामि यत् मम आनन्दः भविष्यति।

अहं बहु भावुकः अस्मि तथा च कदाचित् भावानाम् अभिव्यक्तिं कर्तुं काव्यानि लिखामि। अहं सङ्गीतं बहु रोचयामि, यदा शक्नोमि तदा सङ्गीतं शृणोमि, तत् मां प्रसन्नं करोति, अहं मम मित्रैः सह अस्माकं रोचमानं सङ्गीतं परस्परं साझां कुर्मः। मम अपि छायाचित्रणं बहु रोचते, मम बाल्यकालात् एव फोटो क्लिक् करणं रोचते स्म – प्रकृतेः, मम परितः, मम प्रियजनानाम् अन्यत् सर्वं च चित्राणि क्लिक् करणं मम रोचते, मम विश्वासः अस्ति यत् अस्माकं परितः आकाशात् भूमौ यावत् वयं यत् किमपि पश्यामः तस्मिन् सर्वेषु वस्तुषु सौन्दर्यं वर्तते।

अहं महाविद्यालयस्य बहु आनन्दं लभते यतोहि मम सर्वे विषयाः मम रोचन्ते। मम वरिष्ठाः सन्ति ये अतीव मैत्रीपूर्णाः, सुन्दराः च सन्ति, ते महाविद्यालये मम प्रियाः जनाः सन्ति। महाविद्यालये अपि मया सुहृदः प्राप्ताः, मम सहपाठिनः अपि उत्तमाः सन्ति। अहं मनोविज्ञानस्य कृते CEP इत्यत्र सम्मिलितवान् किन्तु यथा यथा समयः गच्छति तथा तथा मीडिया अध्ययने मम रुचिः तुलनात्मकरूपेण अधिका अस्ति।

मम मित्राणि परिवारश्च मम कृते अतीव महत्त्वपूर्णाः सन्ति, तेषां सह प्रतिदिनं समयं व्यतीतुं मम रोचते।

मम समुद्रः अतीव रोचते, श्वाः बिडालाः च मम रोचन्ते।

बाल्यकाले अहं बहु आत्मविश्वासयुक्तः आसम्, अहं विद्यालये सर्वदा कार्यक्रमेषु भागं गृह्णामि स्म, सार्वजनिकभाषणात् अहं न बिभेमि किन्तु यथा यथा अहं वर्धमानः आसम् तथा तथा जनानां सम्मुखे वार्तालापं कुर्वन् संकोचः, घबराहटः च अभवम्।

यदा अहं विश्वविद्यालये सम्मिलितवान् तदा अहं चिन्तितवान् यत् अहम् अत्र भवितुं न अर्हति, अहं इव अनुभूतवान् यत् सर्वे स्वजीवने किमपि सार्थकं कृतवन्तः अथवा कस्मिन्चित् क्षेत्रे प्रतिभाशालिनः सन्ति मम किमपि नास्ति।

दिव्या जे
जन्म २४.०६.२००४
शिक्षणम् B.A छात्रः
Organisation क्राइस्ट विश्वविद्यालय
गृहनगरम् बेङ्गलुरु
पितरौs
  • जय शंकर एम (father)
  • एस एम पद्मावती (mother)

प्रारम्भिकदिनेषु अहं जनान् अभिवादयितुं अपि घबरामि स्म, अस्माकं द्वितीयदिनपर्यन्तं वयं अस्माकं वरिष्ठान् मिलितवन्तः, मम तत्क्षणमेव ते सर्वे रोचन्ते स्म, तेषां सह वार्तालापं कर्तुम् इच्छामि स्म किन्तु तेषां समीपं गन्तुं भीतः आसम्। परन्तु अहं शीघ्रमेव साहसं कृत्वा तेषां समीपं गतः, एतत् मया कृतेषु उत्तमकार्येषु अन्यतमम् अस्ति, ते आश्चर्यजनकाः जनाः आसन् तथा च अहं प्रसन्नः अस्मि यत् अहं तान् कदापि मिलितवान्, तदा आरभ्य अहं निश्चयं कृतवान् यत् अहं कर्तुम् इच्छामि कार्येभ्यः पश्चात्तापं न करिष्यामि ।

मम प्रियजनाः मम जीवनस्य अतीव महत्त्वपूर्णः भागः अस्ति तथा च मम कार्याणि, निर्णयाः, व्यक्तित्वगुणाः च कथञ्चित् तेभ्यः प्रभाविताः सन्ति। अहं मन्ये यत् जीवने वयं जनान् कारणात् मिलामः तथा च कदाचित् जनाः अस्माकं जीवने सर्वदा न तिष्ठन्ति किन्तु स्मृतयः तिष्ठन्ति, मम कृते स्मृतयः निर्मातुं रोचते यत् अहं स्मरिष्यामि।

अस्मिन् सत्रे मया तानि कार्याणि कर्तुं निश्चितानि येषां सामान्यतया अहं परिहारं करिष्यामि।

मम परितः अतीव आश्चर्यजनकाः जनाः सन्ति। महाविद्यालये मम वरिष्ठाः ये अस्मिन् मासे गमिष्यन्ति ते सर्वोत्तमाः अभवन्, तान् दृष्ट्वा अहं सर्वस्मिन् उत्तमं कर्तुं प्रेरितवान्।

मम छायाचित्रणं बहु रोचते, तस्मिन् करियरं च इच्छामि। मम स्वप्नाः आकांक्षाः च निरन्तरं परिवर्तन्ते, सम्प्रति मम छायाचित्रणस्य विषये अतीव रुचिः अस्ति। बाल्यकाले अहं वृत्तपत्रेभ्यः चित्राणि छित्त्वा तस्य संरक्षणार्थं दैनिके लसयति स्म । न बहु परिवर्तनं केवलं यत् अहं कागदात् चित्राणि न छिनत्मि, अहं स्वयमेव मम मोबाईले क्लिक् करोमि। अस्माकं परितः जगत् अत्यन्तं सुन्दरम् अस्ति, तत् च छायाचित्ररूपेण गृहीतुं इच्छामि यत् सदा पोषयितुं शक्नुमः। मम छायाचित्रस्रोताः वृत्तपत्रात् ऑनलाइनस्रोतपर्यन्तं गतवन्तः स्यात् किन्तु मम छायाचित्रप्रेमः न अभवत्।

[१]

[२]

  1. "मार्जालः". 
  2. "बेङ्गळूरु".