सदस्यः:2230398dharani1Pseng/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भगवद्गीता भारतस्य प्राचीनः ग्रन्थः अस्ति । महाभारत इति बृहत्तरस्य पुस्तकस्य भागः अस्ति, यस्मिन् शुभ-अशुभ-जनानाम्, तेषां युद्धानां च विषये महती कथा अस्ति । भगवद्गीता अस्याः बृहत्कथायाः विशेषः भागः इव अस्ति यत्र अर्जुनः नाम राजकुमारः कृष्णनाम्ना देवेन सह वार्तालापं करोति। भगवद्गीतायां अर्जुनः भ्रान्ता दुःखितः च यतः महता युद्धे युद्धं कर्तव्यम् अस्ति । सः चिन्तितानां जनानां क्षतिं कर्तुम् न इच्छति, परन्तु सः सम्यक् कार्यं कर्तुं चिन्तितः अपि अस्ति। अतः, सः स्वस्य सारथिं कृष्णं स्वस्य रथस्य चालकः इव सम्भाषते। कृष्णः अर्जुनाय अनेकानि महत्त्वपूर्णानि वस्तूनि कथयति। सः कर्तव्यस्य विषये वदति, यस्य अर्थः कठिनं चेदपि यत् उचितं तत् कर्तुं भवति। सः व्याख्यायते यत् कदाचित्, जनानां महत्तरहिताय तानि कार्याणि कर्तव्यानि भवन्ति ये ते कर्तुम् इच्छन्ति न। कृष्णः अर्जुनं वदति यत् सफलतायाः असफलतायाः वा विषये सः अत्यधिकं आसक्तः न भवेत् अपितु सर्वोत्तमं कर्तुं ध्यानं दातव्यम्।कृष्णः अर्जुनाय जीवनस्य विभिन्नमार्गाणां विषये अपि पाठयति। सः कर्मविषये कथयति यत् अस्माकं कर्मणां परिणामाः सन्ति इति विचारः । सः व्याख्यायते यत् सद्कार्यं कृत्वा सत्फलं भविष्यति, दुष्टकार्यं कृत्वा दुष्फलं भविष्यति । सः अर्जुनं परिणामस्य विषये बहु चिन्तां न कृत्वा कार्यं कर्तुं प्रेरयति। अन्यः मार्गः कृष्णः कथयति भक्तिः। सः कथयति यत् जनाः प्रेम्णः भक्तिद्वारा च दिव्येन सह सम्बद्धाः भवितुम् अर्हन्ति। उच्चतरशक्तिं पूजयित्वा विश्वासं कृत्वा जनाः आन्तरिकशान्तिं मार्गदर्शनं च प्राप्नुवन्ति । कृष्णः ज्ञानमार्गं च व्याख्यायते। सः वस्तुनां यथार्थस्वभावं अवगत्य सर्वं सम्बद्धम् इति अवगन्तुं वदति ।[१] सः अर्जुनं उपदिशति यत् आत्मा अमरः अस्ति, नष्टः भवितुम् अर्हति, अतः मृत्युभयस्य आवश्यकता नास्ति। भगवद्गीतायां निःस्वार्थता, कर्तव्यं, सम्मानं च इत्यादीनि महत्त्वपूर्णानि मूल्यानि उपदिश्यन्ते । जीवनस्य उद्देश्यं कथं सद्रूपेण जीवितुं शक्यते इति चिन्तयितुं जनानां साहाय्यं करोति । न केवलं भारतस्य जनानां कृते; तस्य शिक्षाः सार्वत्रिकाः सन्ति, जीवनस्य आव्हानानि अवगन्तुं प्रयतमानानां कस्यचित् साहाय्यं कर्तुं शक्नुवन्ति। भगवद्गीतायाः एकः निर्णायकः उदाहरणः अस्ति यदा भगवान् श्रीकृष्णः कर्तव्यस्य धर्मस्य च अवधारणायाः विषये अर्जुनाय स्वस्य प्रज्ञां प्रयच्छति। एषा उपदेशः कुरुक्षेत्रस्य युद्धक्षेत्रे भवति यत्र अर्जुनः कुशलः योद्धा राजपुत्रः स्वबान्धवानां प्रियजनानाञ्च विरुद्धं युद्धे युद्धे संशयेन नैतिकभ्रमेण च परिपूर्णः भवति। अस्मिन् महत्त्वपूर्णे क्षणे अर्जुनः करुणाशोकेन च आक्रान्तः भवति । स्वजनगुरुमित्रान् युद्धे मारयितुं न शक्नोति । सः योद्धात्वस्य कर्तव्यस्य कुटुम्बप्रेमस्य च मध्ये विदीर्णः भवति । क्षोभावस्थायां सः मार्गदर्शनार्थं कृष्णं प्रति गच्छति, धनुषं बाणं च निक्षिप्य स्वस्य गहनं अन्तः विग्रहं व्यज्यते। अर्जुनस्य सारथित्वेन सेवां कुर्वन् कृष्णः स्वस्य गहनं अन्वेषणं दातुं आरभते। जीवनस्य स्वभावं कर्तव्यमक्षरात्मानं च वदति। सः व्याख्यायते यत् अर्जुनस्य योद्धा इति कर्तव्यं न्यायस्य धर्मस्य च कृते सत्यं गौरवं च सिद्धान्तं धारयन् । कृष्णः निःस्वार्थकर्मवैराग्यस्य अवधारणां स्पष्टीकरोति, अर्जुनः स्वकर्तव्यं कर्तुं शक्नोति चेदपि परिणामेषु सक्तः न भवेत् इति बोधयति। कृष्णः "कर्मयोग" इति विचारस्य परिचयं करोति, निःस्वार्थकर्ममार्गः। सः अर्जुनाय कथयति यत् सफलतायां असफलतायां वा अतिसक्तः सन् तेषां दायित्वं कर्तव्यम् इति। सः अर्जुनं स्वसंशयात्, भावात् च उपरि उत्तिष्ठितुं प्रोत्साहयति, यत् स्वकर्तव्यनिर्वहणद्वारा उच्चतरं आध्यात्मिकबोधं, आन्तरिकं शान्तिं च प्राप्तुं शक्नोति इति सूचयति। भगवद्गीतायाः अयं प्रसंगः कर्तव्यस्य, नीतिशास्त्रस्य, सम्यक्-अधर्मस्य च संघर्षस्य कालातीत-सन्देशं रेखांकयति । परिणामेभ्यः विरक्तिभावं धारयन् स्वस्य उत्तरदायित्वस्य पालनस्य महत्त्वं प्रकाशयति । कृष्णस्य शिक्षा अर्जुनाय – सर्वेभ्यः पाठकेभ्यः च – जीवने नैतिकदुविधानां, आव्हानानां च सन्तुलितं धार्मिकं च दृष्टिकोणं कथं नेविगेट् कर्तव्यमिति गहनबोधं प्रदाति। भगवद्गीता सरलभाषायां कथाभिः उदाहरणैः च लिखिता अस्ति येन सहजतया अवगन्तुं शक्यते । अस्य १८ अध्यायाः सन्ति, प्रत्येकं भिन्नविचारस्य विषये कथयति । अतीव पुरातनं चेदपि अद्यत्वे अपि अस्य शिक्षाः प्रासंगिकाः सन्ति। मार्गदर्शनं, प्रज्ञां, आरामं च प्राप्तुं बहवः जनाः भगवद्गीतां पठन्ति, अध्ययनं च कुर्वन्ति । सारांशेन भगवद्गीता महाभारत इति पुरातनभारतीयकथायाः विशेषः भागः अस्ति । अर्जुननामराजकुमारस्य कृष्णनामकस्य देवस्य च वार्तालापः अस्ति। कृष्णः अर्जुनं कर्तव्यं कर्म भक्तिं ज्ञानं च उपदिशति। भगवद्गीतायां जीवनस्य, मूल्यानां, उत्तमविकल्पस्य च विषये महत्त्वपूर्णाः पाठाः सन्ति । अद्यत्वे अपि जनाः पठन्ति शिक्षन्ति च इति पुस्तकम्।[२] [[ Arjuna_and_Krishna_at_the_Mahabharata_war,_Bhagavad_Gita,_Kurukshetra,_Haryana|लघुचित्रम्]]

  1. https://en.wikipedia.org/wiki/Bhagavad_Gita
  2. https://www.holy-bhagavad-gita.org/