सदस्यः:2230584HannahBeulahPercy/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बास्केटबॉल-क्रीडाङ्गणस्य समीपे विश्वविद्यालये
हन्ना बेउला पर्सी
जन्म ०४ -०९ - २००४ वर्ष
मार्कपुरम्, आन्ध्र प्रदेश
देशीयता भारतीयः
शिक्षणम् स्नातकपदवी
पितरौs
  • आनन्द (father)
  • हेप्सीबा सुषमा किरण (mother)

मम विषये[सम्पादयतु]

मम नाम हाना। २००४ तमस्य वर्षस्य एप्रिल-मासस्य ९ दिनाङ्के मम जन्म आन्ध्रप्रदेशस्य मार्कपुरम्-नगरे अभवत् ।अहं सुखी जीवनं यापयामि।मम अग्रजः अस्ति सा च ब्लेस्सि अस्ति । मम आश्चर्यजनकाः मित्राणि सन्ति तथा च मम परितः जनाः मां सर्वदा सुखी कुर्वन्ति। ते मां कदापि निराशं न कुर्वन्ति।मम मम्मा मम परममित्रः अस्ति अहं च तया सह सर्वं विना संकोचेन साझां करोमि।अहं सर्वदा सुखी बालकः अभवम्। अहं बाल्यकालात् एव एतावत् अशिष्टः मनोवृत्तिः च बालिका आसीत् | अहं कदापि चिन्तां न कृतवान् यत् जनाः मां किं चिन्तयन्ति अहं केवलं अग्रे गतः चिन्तयन् यत् मम पिता मम पृष्ठतः अस्ति सर्वेषु यत् अहं।कदापि न अभवत् यत् अहं यत् करोमि तत् दुष्टम् अस्ति यतोहि अहं किशोरावस्थायां यावत् कदापि न कृतवान्। जीवनं मम कृते एतावत् उत्तमम् अभवत् देवस्य अनुग्रहेण यद्यपि कति जनाः द्वेष्टि वा ताडयन्ति वा , दोषं देवः मां सर्वदा रक्षितवान् | अहं तस्य कृते अतीव कृतज्ञः अस्मि।मम एतावता कठिनतायाः सामना कर्तव्यः आसीत् किन्तु अहं तत् सर्वं मम मित्रैः परिवारसमर्थनेन च अतिक्रान्तवान्। जनानां सह वार्तालापं श्रोतुं च मम बहु रोचते।मम जनाः यत् समस्यां वदन्ति तेषु अहं सम्मिलितुं समर्थनं च दातुं प्रवृत्तः अस्मि। अहं अतीव स्पष्टचित्तः व्यक्तिः अस्मि। अहं पूर्वं सर्वं योजनां करोमि, योजनानुसारं च कार्यं करोमि। अहं सुनिश्चितं करोमि यत् किमपि कार्यं अस्ति यस्मिन् अहं प्रवृत्तः भवितुम् अर्हति।अहं सर्वस्य विषये बहु चिन्तयितुं प्रवृत्तः अस्मि। जनाः मां कथं पश्यन्ति तेषां विचाराः के सन्ति इति अहं निश्चयं करोमि यत् सर्वं सम्यक् प्रचलति वा न वा | अहं मम मातापितरौ प्रेम करोमि।अहं तेषां सह सर्वं सहरे मम मम्मते यत्किमपि मम मनसि भवति यत् सा मम परममित्रवत् अस्ति या मां मार्गदर्शनं करोति प्रेम्णा सम्यक् करोति च यदा अहं त्रुटिं करोमि। अहं वार्तालापं कुर्वन् समयं व्यतीतुं आनन्दं प्राप्नोमि। अहं प्रेम करोमि यदा जनाः प्रशंसन्ति अपि यदा अहं जानामि यत् एतत् तेषां हृदयात् न भवेत् अहं अद्यापि श्रोतुं प्रीयते यत् अन्ये सर्वे मां कथं पश्यन्ति, सज्जः सन् मां च परिचययन्ति। अहं प्रशंसां बहु रोचयामि। अहं बहु वदामि यतोहि मम मित्राणि मां वदन्ति यत् तेभ्यः रोचते यदा अहं वदामि मम जीवनं स्वप्नैः परिपूर्णं भवति परन्तु अहं यथार्थतया चिन्तयामि | मम जीवने यत् प्रचलति तस्य प्रत्येकं विवरणं मम सर्वोत्तममित्रैः सह साझां कर्तुं मम बहु रोचते यतोहि प्रत्येकं मम समर्थनं करोति, मम चिन्तां च करोति तथा च मम इव प्रेम करोति। जीवने सर्वं सुलभं न भवति अहम् अपि समस्यानां सामना करोमि किन्तु मम सह मम बैकअप प्रणाली अस्ति यत् मम देवः, परिवारः, मित्राणि च सन्ति . ते मम मेरुदण्डः सन्ति। अहं तेभ्यः मम नित्यं उत्साहं प्राप्नोमि। अहं भौतिकवादी बालिका अस्मि या वस्त्रस्य शॉपिङ्गं प्रेम्णा जीवने धनिकः भवितुम् इच्छति।

अहं जनानां कृते अपेक्षयामि यतोहि अहं तेभ्यः तत् ददामि। अहं जनानां मम परिचर्याम् अपेक्षयामि ।अहं मम विद्यालये महाविद्यालये च सर्वदा शीर्षस्थाने अभवम्। मम शिक्षकैः सहपाठिभिः च मम प्रेम्णः आसीत् | मम विचारान् लिखित्वा जनान् कथयितुं बहु रोचते यत् मम मनसि कथं भवति . अहं महत् उपहारस्य अपेक्षया हस्तलिखितदानेषु विश्वासं करोमि | यदि कोऽपि मां लिखति तर्हि अहम् एतावत्वारं पठामि यतोहि जनाः स्वभावं विचारान् च प्रकटयन्ति चेत् अहं प्रसन्नः भवति | एतत् मम विषये अस्ति तथा च अहं वास्तवतः कथं अनुभवामि . अहं वदामि शृणुत अवगच्छन्तु च आत्मनः अन्येषां च। मम एकं बलं मम संचारकौशलम् अस्ति | अहं जनानां सह सहजतया मिश्रणं करोमि।अहं स्वयमेव जीवनं रोचये आर्थिकरूपेण च स्वतन्त्रः अस्मि तथा च यत्किमपि मम मनसि भवति तत् कर्तुं स्वतन्त्रता अस्ति। मम लक्ष्यं प्रति कार्यं च। प्रशंसतु, यदा अहं भ्रष्टः अस्मि तदा मां सम्यक् करोतु। अहं सकारात्मकरूपेण चिन्तयामि।

अहं परिवारेण मित्रैः च सह समयं व्यतीतुं रोचये। अहं स्मरामि यत् मम मम्मया, पित्रा, भगिन्या च सह विजाग् समुद्रतटं मैसूरुमहलं च गतः। अहं तदा बालकः आसम्। बहु न स्मरामि। ततः अधुना एव अहं मित्रैः सह वंडरलै गतः, तत्र मया तस्य पूर्णतया आनन्दः प्राप्तः । अहम् अपि यस्मिन् स्थाने अहं पालितः आसम् अर्थात् चित्तूर् इत्यत्र आसक्तः अस्मि, कियत् अपि द्वेष्टि तथापि मम जनाः तत्रैव सन्ति।अहं मम मित्राणि तत्र नीतवान्। इदानीं क्रिश्चियनविश्वविद्यालये अध्ययनेन मम समग्रदृष्टिकोणं परिवर्तनं जातम्। अहं बुद्धिमान्, मुक्तचित्तः, नित्यशिक्षकः च अभवम्। बेङ्गलूरु मम कृते एतावत् उत्तमं जातम् यत् अहं व्यक्तिगतः भवितुम् अधीतवान्। सर्वाणि आव्हानानि पारयितुं समग्रप्रक्रिया मम मित्राणां कारणेन सम्भवति; ते मया सह आसन्, ते मां शृण्वन्ति, ते मां मार्गदर्शनं कुर्वन्ति, ते मां सम्यक् कुर्वन्ति।ते मां सुखीतमं व्यक्तिं कुर्वन्ति। अहं तेषां परितः स्थित्वा स्वयमेव भवितुम् अर्हति। अधुना अहं यत् जीवनं जीवामि तस्य कृते अहं बहु कृतज्ञः अस्मि।