सदस्यः:2230585shreyaprakash/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जातीयदिनस्य कृते पारम्परिकवेषस्य "सारी" इत्यस्य प्रतिनिधित्वं कुर्वन्

मम जीवनं, मम नेत्रद्वारा[सम्पादयतु]

श्रेयः प्रकाशः
जन्म २८-०७-२००४
बङ्गलौर, भारत
देशीयता भारतीयः
शिक्षणम् बीए मनोविज्ञान समाजशास्त्र एवं अर्थशास्त्र
पितरौs
  • ओमप्रकाशः (father)
  • सन्ध्या (mother)
परिवारः भ्राता: सिद्धार्थ प्रकाश

मम नाम श्रॆया प्रकाश.अहं 18 वर्षीयः अस्मि। अहं सम्प्रति बेङ्गलोरे निवसन् क्राइस्ट ऊनिवर्सिटि मध्ये स्नातकपदवीं करोमि। अहं चेन्नैनगरे मम प्रारम्भिकविद्यालयशिक्षणं कृतवान्। मम कुटुम्बे मम पिता मम माता मम अग्रजः च अन्तर्भवति।मम पितुः नाम ओमप्रकाश , सः स्वस्य कम्पनीयाः प्रमुखः अस्ति। मम मातुः नाम सन्ध्या या गृहिणी अस्ति मम भ्रातुः नाम सिद्धार्थ प्रकाशः सः infosys इत्यत्र कार्यं करोति। मम माता उदुपितः मम पिता कसरागोडतः च अस्ति। मम मातृभाषा थुलु अस्ति।मम जनमदिवसः 28 जूलौ 2004 अस्ति। अहं चेन्नैनगरे बाला विद्या मन्दिरतः कक्षा 1 तः कक्षा 12 पर्यन्तं मम विद्यालयं कृतवान् अहं 6 वर्षे कार्नाटिक-स्वरस्य प्रशिक्षणं आरब्धवान् तस्मिन् एव काले अहं कार्नाटिक-वायलिनस्य प्रशिक्षणं अपि । मम विद्यालयः मम कृते सर्वदा सर्वोत्तमः स्थानः अभवत् यतोहि अहं मम विद्यालयात् मम शिक्षकेभ्यः च द्वितीयगृहवत् बहु किमपि ज्ञातवान्। सर्वं एक्सपोजर यत् अहं प्राप्नोमि तत् अहं गतः विद्यालयात् आसीत्। तस्य विद्यालयस्य पूर्वविद्यार्थी इति अहं बहु गर्वितः अस्मि। अहम्‌ तुलु,कण्णडा,तमिल, आंगिलः, हिंदि भाषाः च वदामि।

मम मातापितरौ मम बृहत्तमं बलम् अस्ति। ते सर्वदा मम समर्थनं कुर्वन्ति, जीवने महत्त्वपूर्णनिर्णयान् ग्रहीतुं मार्गदर्शनं च कुर्वन्ति। मम भ्राता अपि मम सर्वाधिकं समर्थकः अस्ति तथा च सः मम कृते सर्वदा एव अस्ति यद्यपि किमपि।अहं तस्य बहु आदरं करोमि तथा च बहु प्रेम करोमि। अहं सर्वदा स्वकार्यं समये एव कर्तुं रोचये। अहं स्वसमयस्य प्रबन्धने, जीवने अनुशासनं च निर्वाहयितुम् अतीव कुशलः अस्मि। यथाशक्ति अन्येषां साहाय्यं कर्तुं तेषां समस्यानां समाधानं कर्तुं च यथाशक्ति सर्वदा प्रयतन्ते । यदा कदापि तेषां समर्थनस्य सहायतायाः च आवश्यकता भवति तदा अहं तेभ्यः सल्लाहं सुझावं च ददामि यदा ते तत् याचन्ते।प्रारम्भात् अहं जनानां परितः भवितुं सर्वदा रुचिं लभते स्म तथा च तेषां सर्वथा सहायतां कर्तुं रुचिं लभते स्म। अत एव यदा मया कक्षा 10 मध्ये एकं धारा चयनं कर्तव्यम् आसीत् तदा अहं मानविकीधाराम् अङ्गीकृतवान् यत्र अहं मनोविज्ञानं अर्थशास्त्रं राजनीतिशास्त्रम् इत्यादीनां विषयाणां अध्ययनं करोमि अधुना अहं मनोविज्ञानं, अर्थशास्त्रं, समाजशास्त्रं च प्रथमवारं उपाधिं प्राप्नोमि। इदानीं अहं स्वप्नमहाविद्यालये पठामि यतः अहं सर्वदा तत्र गन्तुं इच्छामि स्म। मम परिसरः अतीव विशालः रङ्गिणः च अस्ति तथा च प्रतिदिनं किमपि अन्यत् वा तत्र भवति। अहं तत्र अपि यथार्थतया उत्तमाः मित्राणि प्राप्नोमि ये मधुराः दयालुाः सन्ति तथा च भवतः साहाय्यार्थं सर्वदा सज्जाः सन्ति यद्यपि किमपि।

तत्र एकः मित्रसमूहः अस्ति यस्य अहं निकटः अस्मि, परन्तु मम परममित्रस्य नाम मधुवन्तिः अस्ति।सा मम समीपस्थः अभवत् कोविड समये यदा वयं द्वौ अपि क्लास् नोट्स् कृते परस्परं आश्रिताः आसन् ततः वयं मिलित्वा अध्ययनं आरब्धवन्तः तथा च वयं वास्तवमेव निकटतां प्राप्तवन्तः। अहं सर्वदा विद्यालयस्य सर्वेषु पाठ्येतरक्रियासु संलग्नः आसम् अधुना महाविद्यालये च तेषु सर्वेषु उत्तमं करोमि। अहं शैक्षणिकं मम रुचिं च एकस्मिन् समये प्रबन्धयितुं समर्थः अस्मि। मम बहुमतं समयं संगीतं श्रुत्वा वा मण्डलानि आकर्षयित्वा व्यतीतवान्।एकः व्यक्तिः इति नाम्ना मम बहु सफलता अभवत् तथा च मम बहु असफलता अपि अभवत्। एतेषां सर्वेषां अनुभवानां कृते सफलतायै पुनः उत्थाय पुनः प्रहारस्य महत्त्वं शिक्षितम् । मम शौकाः चित्रकला,गायनं, यात्रा च सन्ति। बहवः जनाः सन्ति ये वैद्यः वा वकिलः वा भवितुम् स्वप्नं पश्यन्ति, परन्तु मम स्वप्नः सर्वदा एव आसीत् यत् अहं सर्वथा भिन्नः भवितुम् अर्हति । बाल्यकालात् एव मम गृहात् बहिः जगतः अवगमने अतीव रुचिः आसीत् । अहं मम जीवने दुबई-मलेशिया-देशयोः २ विदेशयात्रासु गतः। उभयत्र बहु ​​आनन्दं प्राप्तवान्। दुबईनगरे वयं मरुभूमिसफारी, बुर्ज कलिफा, क्रूज सवारी इत्यादीनां कृते गतवन्तः। ताः यात्राः मम जीवनस्य स्मरणीयाः यात्राः आसन्, तान् सर्वदा पोषयिष्यन्ति स्म ।

बेङ्गलूरुनगरम् आगत्य मम जीवनं सर्वथा परिवर्तितम् अस्ति। अहं स्वपरिवारस्य समीपस्थः अस्मि, बहुधा परिवारसमागमाः अपि भवन्ति। मम सर्वे मातुलभ्रातरः अत्र सन्ति, अहं तेषां सह बन्धनं, आनन्दं च प्राप्नोमि। क्राइस्ट् विश्वविद्यालये मम जीवनं अस्मिन् गतवर्षे यथार्थतया महत् अभवत्। एतावत् प्रकाशनं मया प्राप्तम्। मम प्रारम्भे बहवः मित्राणि नासीत्, अहं चिन्तितवान् यत् अहं किमपि कर्तुं न शक्नोमि इति। परन्तु यथा यथा समयः गच्छति स्म तथा तथा मया वास्तवमेव महान् मित्राणि प्राप्तानि। द्वितीयसत्रस्य आरम्भे अहं राज्यस्तरीयनाट्यस्पर्धायां भागं गृहीतवान् यस्य कृते मया वायलिनवाद्यं कर्तव्यम् आसीत्। एकमासपर्यन्तं अभ्याससत्रम् आसीत् तथा च मया अवश्यं वक्तव्यं यत् अहं बहु नूतनानि वस्तूनि ज्ञातवान् नूतनानि मित्राणि च कृतवान् नूतनानि च शाश्वतानि स्मृतयः च निर्मितवान्। अहं व्यक्तिगतवायलिनस्पर्धायां अपि भागं गृहीत्वा तदर्थं द्वितीयं पुरस्कारं प्राप्तवान् । मम प्रियं अभिनेता ऋषब शेट्टी च कान्तरा-चलच्चित्रस्य सम्पूर्णं कलाकारं च मिलितुं प्राप्तवान्। मम महाविद्यालयजीवनस्य एकं वर्षं समाप्तं भवति इति मम विश्वासः नास्ति | अहं एकस्मिन् समये दुःखितः उत्साहितः च अस्मि तथा च अग्रिमवर्षस्य आरम्भस्य उत्सुकतापूर्वकं प्रतीक्षां करोमि।

अहं मम जीवनं प्रेम करोमि तथा च अहं मम जीवने अतीव सफलः भवितुम् इच्छामि तथा च मम मातापितरौ शिक्षकान् च गर्वितः कर्तुम् इच्छामि। तदेव मम जीवने लक्ष्यम्।