सदस्यः:2230585shreyaprakash

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
तुलुनाड् अथवा तुलुनाडु, परशुराम सृष्टि इत्यपि उच्यते, भारतस्य नैर्ऋत्यतटे स्थितः प्रदेशः अस्ति ।
तुलुनाडु
स्मारकाणि स्वस्तिक गणपति/विनायक मंदिर,उपपूर,उडुपी स्वस्तिका सुब्रह्मण्य/सुब्रया मंदिर, कोक्के स्वस्तिका सोमनाथेश्वर मंदिर, पुठीगे, मूडाबिद्रे,
जातिः हैव तुलावा गौडा देवादिगः

तुलुनाडु: "तस्य जीवन्तं सांस्कृतिकविरासतां माध्यमेन एकः यात्रा"[सम्पादयतु]

तुलुनाडु,कर्नाटकराज्ये भारतस्य नैर्ऋत्यतटे स्थितः प्रदेशः अस्ति । तुलुनाडु-नगरे उडुपी-दक्षिणा-कन्नड-देशः, केरलस्य कासरगोडस्य भागः च अस्ति । तुलुनाड-नगरस्य बृहत्तमं नगरम् अस्ति मङ्गलौर-नगरम् । पश्चिमे अरबसमुद्रस्य पूर्वदिशि भव्यपश्चिमघाटयोः मध्ये स्थितम् अस्ति । अस्य प्रदेशस्य प्रकृतिः हरितैः धानक्षेत्रैः, प्रफुल्लितैः वसन्तैः, प्रचुरैः नारिकेलैः, अरेकानट्-वृक्षैः च पूरिता अस्ति । लघुनगरैः ग्रामैः च विकीर्णम् अस्ति।

तुलुनाडुनगरे विवाहः

इतिहास:[सम्पादयतु]

अनेकप्राचीनग्रन्थानुसारं तुलुनाडु-नगरं अल्वाखेडा इति नाम्ना प्रसिद्धम् आसीत् यत् द्वितीयशताब्द्याः समीपे अस्तित्वं प्राप्तम् आसीत् तथा च एकदा सुलिया-नगरस्य बल्लालराजैः शासितम् आसीत् तथा च बण्ट्/नैर्-ब्राह्मण-प्रवासस्य गृहम् आसीत् आलुपा-जनाः कर्णाटकस्य प्रमुखवंशानां सामन्ताः आसन् । कालान्तरे अधिकजातीयसमूहाः तुलुनाडुनगरं प्रवासं कृतवन्तः, यत्र कोङ्कनीः, गौडसरस्वतब्राह्मणाः च आसन् । १६ शतके गोवातः कैथोलिकाः आगताः, ते शैक्षणिकसंस्थाः आनयन्, अस्मिन् प्रदेशे शिक्षायाः प्रचारं च कृतवन्तः । तुलुनाडुनगरस्य मुस्लिमसमुदायः प्रधानतया अरबव्यापारिणः आसन् ये स्थानीयमहिलानां विवाहं कृत्वा तत्रैव निवसन्ति स्म । पूर्वकाले तुलुनाडुः उत्तरे उत्तरकन्नडस्य गङ्गवल्लीनद्याः दक्षिणे कासरगोडस्य चन्द्रगिरिनद्याः च मध्ये आसीत् ।

भूतकोला

जातीयसमूहः[सम्पादयतु]

तुलुनाडुदेशे देवस्य कृते अर्पणम्।

तुलुनाडु-नगरस्य जातीय-रचना विविधा अस्ति, यत्र बण्ट्स्, कोरागस्, मलेकुडिया, बिल्लावः, जैन-जनाः इत्यादयः देशीयाः समुदायाः तुलुभाषिणः सन्ति । अन्येषु उल्लेखनीयसमूहेषु गौडासरस्वतब्राह्मणाः, मङ्गलोरी-कैथोलिकाः च सन्ति, ये महाराष्ट्र-गोवा-देशयोः कोङ्कन-प्रदेशात् प्रवासं कृतवन्तः । एतेषां समुदायानाम् तुलुनाडु-नगरस्य व्यापारिक-कार्यक्रमेषु महती भूमिका आसीत्, कोङ्कनीभाषां च वदन्ति स्म । ब्यारी मुस्लिमसमुदायः, तुलुशब्दात् 'ब्यारा' अर्थात् व्यापारः वा व्यापारः वा उत्पद्यमानः, तुलुनाडुनगरे सर्वदा महत्त्वपूर्णः व्यापारिकसमुदायः अस्ति।तुलुवा, जातीयसमूहः अस्मिन् क्षेत्रे बहुसंख्यकजनसंख्यां यावत् योजयति। तुलुवाः अधिकतया तटीयक्षेत्रेषु केन्द्रीकृताः सन्ति । तुलुवाः अन्ये बहवः उपजातीयसमूहाः सन्ति यथा बण्ट्, बिल्लवः, गौडाः इत्यादयः अत्र प्रवासं कृतवन्तः मलयाली जातीयसमूहः नम्बुदिरीः, नायर्स् इत्यादयः आसन्। ये ब्राह्मणाः प्रथमं निवसन्ति स्म ते मुख्यतया स्थानिकस्य एव आसन् अतः ते तुलु ब्राह्मणाः इति उच्यन्ते स्म । अन्ये शिवल्ली, सरस्वत, हव्यक, कोटह, महर तथा कोराग।

भाषाः[सम्पादयतु]

सर्वाधिकं भाषिता भाषा तुलुभाषा अस्ति या द्रविडभाषापरिवारस्य अस्ति, यस्याः मूलभाषिणः तुलुवा इति उच्यन्ते । तुलुनाडुदेशे अन्याः बहुधा भाषिताः भाषाः कन्नडः, कुण्डगन्नाडः,कोङ्कनी, बेअरी, मलयालमः, हव्यगन्नाडः (हव्यककनडः), कोरागः च सन्ति ।ग्रन्थलिप्याः उत्पत्तिः तुलुलिपिः मलयालमलिप्याः च सह उच्चसादृश्यं धारयति तुलुवाभिः शताब्दशः अस्य उपयोगः कृतः, ततः परं तस्य स्थाने कन्नडलिपिः स्थापिता ।

तुलुभाषायां चत्वारि उपभाषाः सन्ति, यत्र किञ्चित् भिन्नता अस्ति । सामान्य तुलुभाषा बहुसंख्यकसमुदायैः भाष्यते, यथा बण्ट्स्, बिल्लावा, मूगवीरा, तुलु मडिवाला, तुलुगौडा, कुमाला, देविडिगा, जोगी, पद्माशाली च अस्य उपयोगः वाणिज्यस्य, व्यापारस्य, मनोरञ्जनस्य च कृते भवति, अस्य उपयोगः अष्टषु समूहेषु विभक्तः अस्ति : वायव्य तुलु, मध्यतुलु, पूर्वोत्तरतुलु, उत्तरतुलु, दक्षिणपश्चिमतुलु, दक्षिणमध्यतुलु, दक्षिणपूर्वतुलु, थेन्कायी तुलु च। ब्राह्मण तुलु संस्कृतेन प्रभाविता शिवल्ली, स्थानिक, तुलुवा हेब्बर इति उपविभक्तैः तुलुब्राह्मणैः भाष्यते । जैनभाषा तुलुजैनैः भाष्यते, 'त', 'स' च प्रारम्भिकाक्षराणां स्थाने 'ह' इति । आदिवासीभाषा तुलुनाडु-नगरस्य कोराग-मानसा-आदिजनजातीयैः भाष्यते ।

संस्कृति:[सम्पादयतु]

तुलुनाडुनगरे जनाः नागादैव (सर्पदेव), भूताः (स्थानीयआत्माः), पृथिवीमाता इत्यादीनां प्रकृतिदेवतानां विश्वासं कुर्वन्ति, पूजयन्ति च । ते स्वपरिवारस्य स्वभावस्य च रक्षणार्थं केड्डास, भूतकोला, नेमा, नागपञ्चमी इत्यादीनि वार्षिककर्माणि कुर्वन्ति । भूताराधाने अथवा आत्मापूजा तुलुनाडु-समुदायेषु प्रचलितः धार्मिकः संस्कारः अस्ति । केद्दासस्य अथवा भूमिपूजायाः शुभदिने तुलुजनाः पृथिवीमातुः पूजां कुर्वन्ति । बिसु पर्बा तुलु-नववर्षस्य आरम्भः भवति, भारते अन्येषां बहूनां नववर्ष-उत्सवानां यथा विशु-बैसाखी-बिहू-उत्सवैः सह सङ्गच्छते । यक्षगणः तुलुनाडुनगरे महता धूमधामेन अभ्यासः कृतः रात्रौ यावत् नृत्यनाट्यप्रदर्शनम् अस्ति । अन्ये सामान्यसंस्काराः अन्तर्भवन्ति पिलिवेश, कराडी वेश, दैवराधने, कम्बाला,कोरिकोट्टा आदि।

भोजनम् :[सम्पादयतु]

मङ्गलोरियन फिश करी कर्नाटकस्य लोकप्रियः व्यञ्जनः अस्ति, यः नीरदोस्, मसलादोसा, चिकनघी रोस्ट्, चिक्कनसुक्का, कोरिरोट्टी, बङ्गुडे पुलिमुन्ची, बीजा-मनोली उपकारी, नीरदोसा, बूथाई गासी, कदुबु, पट्रोडे इत्यादीनां तुलुवाव्यञ्जनानां कृते प्रसिद्धः अस्ति कोंकणीसमुदायस्य विशेषा: डाली ठोय, बिब्बे-उपकारी, वल वल, अवनस अम्बे सासम, कड्गी चक्को, पागिला पोडि, चने गशी च सन्ति । मङ्गलौरनगरस्य तुलुशाकाहारीभोजनं, उडुपीभोजनम् इति अपि ज्ञायते, तुलुवाभोजनस्य महत्त्वपूर्णः भागः अस्ति । उडुपीभोजनं कठोररूपेण शाकाहारी अस्ति, तस्य उत्पत्तिः माध्वाचार्येन स्थापिते उडुपी श्रीकृष्णमथातः अस्ति । उडुपीकृष्णमन्दिरे भगवान् कृष्णाय विभिन्नप्रकारस्य भोजनं प्रदातुं माध्वब्राह्मणैः एतत् व्यञ्जनं विकसितम् आसीत् ।उडुपीभोजने मुख्यतया धान्यैः, ताम्बूलैः, शाकैः, फलैः च निर्मिताः व्यञ्जनानि सन्ति। व्यञ्जनानां विविधता, श्रेणी च विस्तृता अस्ति, भोजनस्य एकं लक्षणं च स्थानीयतया उपलब्धानां सामग्रीनां उपयोगः अस्ति । कस्मिंश्चित् काले वा ऋतौ वा कतिपयानां खाद्यसामग्रीणां प्रतिबन्धः इति चातुर्मसाव्रतपरम्परायाः अनुसरणं कृत्वा उडुपीभोजने विविधव्यञ्जनानां नवीनता अभवत् स्यात्।

यथा भारतस्य प्रत्येकं स्थानं अस्मान् स्वसंस्कृतेः उत्पत्तिस्य च कथां कथयति तुलुनाडु अपि समृद्धसंस्कृतेः विविधतायाः च एतादृशं स्थानम् अस्ति यत् जनानां कृते कदापि न ज्ञायते। तथापि येषु अवस्थासु सः भागः अस्ति तेषु सुन्दरं मिश्रणं करोति। आश्चर्यजनकाः परिदृश्याः, प्रामाणिकसंस्कृतिः, युगपुरातनसंस्काराः, रोचकाः रीतिरिवाजाः, स्वादिष्टानि भोजनानि च – तत् तुलुनाडु इत्यस्य सम्यक् सारांशं ददाति!

सन्दर्भाः[सम्पादयतु]

https://www.keralatourism.org/bekal/tulu-nadu.php https://en.wikipedia.org/wiki/List_of_temples_in_Tulu_Nadu https://en.wikipedia.org/wiki/Tulu_language https://www.storiesbysoumya.com/tulu-nadu-india-culture-guide/ http://samathapoojary.blogspot.com/2017/12/tulunadu-famous-food.html https://www.boloji.com/articles/865/tulu-nadu-the-land-and-its-people

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2230585shreyaprakash&oldid=482375" इत्यस्माद् प्रतिप्राप्तम्