सदस्यः:2230775hemanth/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मम नाम हेमन्त गट्टू।मम पिता नाम मणिकुमार गट्टु। मम मातुः नाम स्वप्न गट्टू अस्ति। मम पिता पुलिसः मम माता च गृहिणी, अहं हैदराबादनगरे बालाजी-अस्पताले जन्म प्राप्नोमि। अहं मम गृहनगरे नन्द्याल्-नगरे पालितः आसम्। मम कुटुम्बं संयुक्तकुटुम्बम् अस्ति, अस्माकं कुटुम्बं सप्तसदस्याः सन्ति, अहं च मम माता, पिता, मम अग्रजः अनुजः च, मम पितामही च पितामहौ च। मम पितामहः आन्ध्रप्रदेशसर्वकारे सिञ्चनविभागे फोरमैन् अस्ति, मम माता च गृहिणी अस्ति। अस्माकं मूलनिवासी अनन्तपुरमण्डले ताडीपत्री अस्ति, ततः मम पितामहः पश्चात् पूर्वगोदावरीमण्डले येलेश्वरमनगरं गतवन्तौ यतः मम पितामहस्य स्थानान्तरणं जातम्, पश्चात् पुनः आन्ध्रप्रदेशस्य कुर्नूलनगरे वेल्गोडे स्थानान्तरणं प्राप्तवान्। अन्ते ते वेल्गोडेतः २० कि.मी दूरे नन्द्याल् - नगरे निवसन्ति स्म | अहं २००४ तमे वर्षे जातः।मम शौकाः पुस्तकपठनं, क्रीडां च सन्ति। मम प्रियः क्रीडा क्रिकेटः, मम प्रियः प्रातःभोजनः डोसा, मम प्रियव्यञ्जनानि मुघलै बिरियानी, मुर्घ मुसल्लम् च मम सर्वोत्तमाः मित्राणि ज्योथिरः, नवीनः ,योगेशः, सुभाषः, प्रनीथः,आदिः सन्ति। अहं मम गृहनगरे एव विद्यालयस्य अध्ययनं सम्पन्नवान्। पश्चात् उच्चशिक्षायाः कृते अहं सरतचन्द्रे प्रथमवर्षस्य कृते विजयवाडां गतः | तथा द्वितीयवर्षस्य कृते अहं आन्ध्रप्रदेशस्य पूर्वगोदावरीमण्डलस्य राजमण्ड्रीविषये २१ शताब्द्याः अकादमीं गतः। अधुना अहं बेङ्गलूरुनगरे उपाधिं प्राप्नोमि। मम रुचिः कथालेखनम् अस्ति। introduction story writings.आत्मस्य कथा कथयति यत् वयं किमर्थं सेवायै आहूताः। एतत् मूल्यानि वा अनुभवान् वा व्यक्तं करोति ये प्रत्येकं व्यक्तिं कस्मिन् अपि विषये नेतृत्वं ग्रहीतुं आह्वयन्ति ।

मुख्यं ध्यानं चयनबिन्दुषु भवति: अस्माकं जीवने ते क्षणाः यदा महतीं अनिश्चिततायाः सम्मुखे चयनस्य आवश्यकतायाः कारणात् मूल्यानि निर्मीयन्ते। कदा प्रथमवारं भवता श्रवणस्य चिन्ता कृता, अथवा यस्मिन् विषये भवतः कार्यं कर्तुम् इच्छति तस्य विषये भवतः चिन्ता आसीत् इति ज्ञातम्? किमर्थम्‌? कदा भवता तस्य विषये किमपि कर्तव्यम् इति अनुभूतम्? किमर्थं भवता शक्यते इति अनुभूतम् ? परिस्थितयः काः आसन् ? भवता किं विशिष्टं विकल्पं कृतम्

 जनशक्तिः परिवर्तनं कथं जनयति

कथं भवतः ‘आत्मकथा’ कथयितव्यम्। २०७३ मे १० तारिख जॉन लाइट द्वारा समर्थकाः हस्तलेखितचिह्नानि उपरि धारयन्ति यदा डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य आशावान् सेन् बराक ओबामा, केन्द्रः, डी-इल्., जर्सी-नगरे, एन.जे एवं यत्र यत्र ओबामा गच्छति। यदा यदा अमेरिकनजनाः आव्हानं कृतवन्तः तदा तदा एकः एव प्रतिक्रिया अभवत् इति सः तान् वदति। पुनः आगच्छति कर्णमूढं गर्जनं यत् स्पन्दमानं जपं प्रवहति दिग्गज आयोजकः मार्शल गान्ज् इत्यस्य श्रेयः अस्ति यत् सः सफलं तृणमूल-आयोजक-प्रतिरूपं परिकल्पितवान्, बराक ओबामा इत्यस्य २००८ तमे वर्षे विजयी राष्ट्रपतिपद-अभियानस्य प्रशिक्षणं च कृतवान् (ए पी फोटो/स्टीफन सवोइया)

“आन्दोलनेषु आख्यानानि सन्ति । ते कथाः कथयन्ति, यतः ते केवलं अर्थशास्त्रस्य राजनीतिस्य च पुनर्व्यवस्थापनं न कुर्वन्ति। अर्थं च पुनः व्यवस्थापयन्ति। ते च न केवलं मालस्य पुनर्वितरणस्य विषये । ते किं हितं चिन्तयितुं विषयाः सन्ति” इति । — मार्शल गन्ज कथाः किमर्थं कथ्यन्ते ?

कथाकथनम् एकं शक्तिशाली साधनं यत् आयोजकाः आन्दोलनस्य एकीकरणाय उपयोक्तुं शक्नुवन्ति । भवतः कथा एव संगठनस्य “किमर्थम्” — कथाद्वारा मूल्यानां कार्यरूपेण अनुवादस्य कला । एषा एकः सततं चर्चाप्रक्रिया अस्ति यस्याः माध्यमेन व्यक्तिः, समुदायाः, राष्ट्राणि च स्वपरिचयस्य निर्माणं कुर्वन्ति, विकल्पं कुर्वन्ति, कार्याणि च प्रेरयन्ति । अस्माकं प्रत्येकस्य कथयितुं प्रेरणादायका कथा अस्ति या अन्येषां चालनं कर्तुं शक्नोति।

संलग्नतायाः द्वौ उपायौ

अन्येषां साझीकृतमूल्यानां कृते प्रभावीरूपेण कार्यं कर्तुं संयोजयितुं नेतारः “शिरः” “हृदयं” च नियोजयन्ति । अन्येषु शब्देषु, ते जनान् स्वलोकं किमर्थं परिवर्तयितव्यं — तेषां प्रेरणाम् — तत् परिवर्तयितुं कथं कार्यं कर्तुं शक्नुवन्ति इति — स्वस्य रणनीतिं व्याख्यातुं नियोजयन्ति ।

ज्ञानस्य द्वौ मार्गौ

बहवः नेतारः जनभाषणस्य विश्लेषणपक्षे उत्तमाः सन्ति : ते उत्तमं तर्कं वा रणनीतिं वा प्रस्तुतुं केन्द्रीक्रियन्ते। वैकल्पिकरूपेण अन्ये नेतारः स्वस्य व्यक्तिगतकथां कथयन्ति, प्रायः हृदयविदारणस्य कथा या अस्मान् आव्हानस्य विषये शिक्षयति परन्तु अन्त्यलक्ष्यस्य सफलतया साक्षात्कारस्य सम्भावनां न प्रकाशयति

आत्मनः प्रभावी कथायां विश्लेषणात्मकस्य भावनात्मकस्य च तत्त्वानि भवितुमर्हन्ति। एषा कथा शिरः हृदयं च सम्मिलितं करोति — जनान् च हस्तपादयोः कर्मणि उपयोगं कर्तुं प्रेरयति ।

कर्म जडतायाः भयात्मसंशयेन विरक्ततायाः उदासीनतायाः च निरुध्यते। तात्कालिकतायाः, आशायाः, भवन्तः भेदं कर्तुं शक्नुवन्ति इति ज्ञात्वा, एकतायाः, क्रोधस्य च कारणेन कार्यस्य सुविधा भवति । कथाः तान् भावानाम् संयोजनं कुर्वन्ति ये अस्मान् कार्यवाही कर्तुं प्रेरयन्ति तथा च अस्मान् कार्ये बाधां जनयन्तः भावाः अतितर्तुं साहाय्यं कुर्वन्ति।

कथाकथनस्य कुञ्जी अस्ति यत् मूल्यानि भावद्वारा कार्यं प्रेरयन्ति इति अवगन्तुम्। वयं स्वमूल्यानि भावनात्मकरूपेण अनुभवामः — ते एव अस्मान् कार्यं कर्तुं प्रेरयन्ति । यतो हि कथाः अस्मान् अस्माकं मूल्यानि न अमूर्तसिद्धान्तरूपेण, अपितु जीवितानुभवरूपेण व्यक्तुं शक्नुवन्ति, अतः तेषु अन्येषां अपि कार्ये प्रेरयितुं शक्तिः भवति ।

आत्मनः “चयनबिन्दु” इति भवतः कथां अन्विष्य ।

आत्मनः कथा कथयति यत् वयं किमर्थं सेवायै आहूताः। मूल्यानि वा अनुभवन्ति वा व्यञ्जयति मम नाम हेमन्त गट्टू।मम पिता नाम मणिकुमार गट्टु। मम मातुः नाम स्वप्न गट्टू अस्ति। मम पिता पुलिसः मम माता च गृहिणी, अहं हैदराबादनगरे बालाजी-अस्पताले जन्म प्राप्नोमि। अहं मम गृहनगरे नन्द्याल्-नगरे पालितः आसम्। मम कुटुम्बं संयुक्तकुटुम्बम् अस्ति, अस्माकं कुटुम्बं सप्तसदस्याः सन्ति, अहं च मम माता, पिता, मम अग्रजः अनुजः च, मम पितामही च पितामहौ च। मम पितामहः आन्ध्रप्रदेशसर्वकारे सिञ्चनविभागे फोरमैन् अस्ति, मम माता च गृहिणी अस्ति। अस्माकं मूलनिवासी अनन्तपुरमण्डले ताडीपत्री अस्ति, ततः मम पितामहः पश्चात् पूर्वगोदावरीमण्डले येलेश्वरमनगरं गतवन्तौ यतः मम पितामहस्य स्थानान्तरणं जातम्, पश्चात् पुनः आन्ध्रप्रदेशस्य कुर्नूलनगरे वेल्गोडे स्थानान्तरणं प्राप्तवान्। अन्ते ते वेल्गोडेतः २० कि.मी दूरे नन्द्याल् - नगरे निवसन्ति स्म | अहं २००४ तमे वर्षे जातः।मम शौकाः पुस्तकपठनं, क्रीडां च सन्ति। मम प्रियः क्रीडा क्रिकेटः, मम प्रियः प्रातःभोजनः डोसा, मम प्रियव्यञ्जनानि मुघलै बिरियानी, मुर्घ मुसल्लम् च मम सर्वोत्तमाः मित्राणि ज्योथिरः, नवीनः ,योगेशः, सुभाषः, प्रनीथः,आदिः सन्ति। अहं मम गृहनगरे एव विद्यालयस्य अध्ययनं सम्पन्नवान्। पश्चात् उच्चशिक्षायाः कृते अहं सरतचन्द्रे प्रथमवर्षस्य कृते विजयवाडां गतः | तथा द्वितीयवर्षस्य कृते अहं आन्ध्रप्रदेशस्य पूर्वगोदावरीमण्डलस्य राजमण्ड्रीविषये २१ शताब्द्याः अकादमीं गतः। अधुना अहं बेङ्गलूरुनगरे उपाधिं प्राप्नोमि। मम रुचिः कथालेखनम् अस्ति। introduction story writings.आत्मस्य कथा कथयति यत् वयं किमर्थं सेवायै आहूताः। एतत् मूल्यानि वा अनुभवान् वा व्यक्तं करोति ये प्रत्येकं व्यक्तिं कस्मिन् अपि विषये नेतृत्वं ग्रहीतुं आह्वयन्ति ।

मुख्यं ध्यानं चयनबिन्दुषु भवति: अस्माकं जीवने ते क्षणाः यदा महतीं अनिश्चिततायाः सम्मुखे चयनस्य आवश्यकतायाः कारणात् मूल्यानि निर्मीयन्ते। कदा प्रथमवारं भवता श्रवणस्य चिन्ता कृता, अथवा यस्मिन् विषये भवतः कार्यं कर्तुम् इच्छति तस्य विषये भवतः चिन्ता आसीत् इति ज्ञातम्? किमर्थम्‌? कदा भवता तस्य विषये किमपि कर्तव्यम् इति अनुभूतम्? किमर्थं भवता शक्यते इति अनुभूतम् ? परिस्थितयः काः आसन् ? भवता किं विशिष्टं विकल्पं कृतम्

 जनशक्तिः परिवर्तनं कथं जनयति

कथं भवतः ‘आत्मकथा’ कथयितव्यम्। २०७३ मे १० तारिख जॉन लाइट द्वारा समर्थकाः हस्तलेखितचिह्नानि उपरि धारयन्ति यदा डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य आशावान् सेन् बराक ओबामा, केन्द्रः, डी-इल्., जर्सी-नगरे, एन.जे एवं यत्र यत्र ओबामा गच्छति। यदा यदा अमेरिकनजनाः आव्हानं कृतवन्तः तदा तदा एकः एव प्रतिक्रिया अभवत् इति सः तान् वदति। पुनः आगच्छति कर्णमूढं गर्जनं यत् स्पन्दमानं जपं प्रवहति दिग्गज आयोजकः मार्शल गान्ज् इत्यस्य श्रेयः अस्ति यत् सः सफलं तृणमूल-आयोजक-प्रतिरूपं परिकल्पितवान्, बराक ओबामा इत्यस्य २००८ तमे वर्षे विजयी राष्ट्रपतिपद-अभियानस्य प्रशिक्षणं च कृतवान् (ए पी फोटो/स्टीफन सवोइया)

“आन्दोलनेषु आख्यानानि सन्ति । ते कथाः कथयन्ति, यतः ते केवलं अर्थशास्त्रस्य राजनीतिस्य च पुनर्व्यवस्थापनं न कुर्वन्ति। अर्थं च पुनः व्यवस्थापयन्ति। ते च न केवलं मालस्य पुनर्वितरणस्य विषये । ते किं हितं चिन्तयितुं विषयाः सन्ति” इति । — मार्शल गन्ज कथाः किमर्थं कथ्यन्ते ?

कथाकथनम् एकं शक्तिशाली साधनं यत् आयोजकाः आन्दोलनस्य एकीकरणाय उपयोक्तुं शक्नुवन्ति । भवतः कथा एव संगठनस्य “किमर्थम्” — कथाद्वारा मूल्यानां कार्यरूपेण अनुवादस्य कला । एषा एकः सततं चर्चाप्रक्रिया अस्ति यस्याः माध्यमेन व्यक्तिः, समुदायाः, राष्ट्राणि च स्वपरिचयस्य निर्माणं कुर्वन्ति, विकल्पं कुर्वन्ति, कार्याणि च प्रेरयन्ति । अस्माकं प्रत्येकस्य कथयितुं प्रेरणादायका कथा अस्ति या अन्येषां चालनं कर्तुं शक्नोति।

संलग्नतायाः द्वौ उपायौ

अन्येषां साझीकृतमूल्यानां कृते प्रभावीरूपेण कार्यं कर्तुं संयोजयितुं नेतारः “शिरः” “हृदयं” च नियोजयन्ति । अन्येषु शब्देषु, ते जनान् स्वलोकं किमर्थं परिवर्तयितव्यं — तेषां प्रेरणाम् — तत् परिवर्तयितुं कथं कार्यं कर्तुं शक्नुवन्ति इति — स्वस्य रणनीतिं व्याख्यातुं नियोजयन्ति ।

ज्ञानस्य द्वौ मार्गौ

बहवः नेतारः जनभाषणस्य विश्लेषणपक्षे उत्तमाः सन्ति : ते उत्तमं तर्कं वा रणनीतिं वा प्रस्तुतुं केन्द्रीक्रियन्ते। वैकल्पिकरूपेण अन्ये नेतारः स्वस्य व्यक्तिगतकथां कथयन्ति, प्रायः हृदयविदारणस्य कथा या अस्मान् आव्हानस्य विषये शिक्षयति परन्तु अन्त्यलक्ष्यस्य सफलतया साक्षात्कारस्य सम्भावनां न प्रकाशयति

आत्मनः प्रभावी कथायां विश्लेषणात्मकस्य भावनात्मकस्य च तत्त्वानि भवितुमर्हन्ति। एषा कथा शिरः हृदयं च सम्मिलितं करोति — जनान् च हस्तपादयोः कर्मणि उपयोगं कर्तुं प्रेरयति ।

कर्म जडतायाः भयात्मसंशयेन विरक्ततायाः उदासीनतायाः च निरुध्यते। तात्कालिकतायाः, आशायाः, भवन्तः भेदं कर्तुं शक्नुवन्ति इति ज्ञात्वा, एकतायाः, क्रोधस्य च कारणेन कार्यस्य सुविधा भवति । कथाः तान् भावानाम् संयोजनं कुर्वन्ति ये अस्मान् कार्यवाही कर्तुं प्रेरयन्ति तथा च अस्मान् कार्ये बाधां जनयन्तः भावाः अतितर्तुं साहाय्यं कुर्वन्ति।

कथाकथनस्य कुञ्जी अस्ति यत् मूल्यानि भावद्वारा कार्यं प्रेरयन्ति इति अवगन्तुम्। वयं स्वमूल्यानि भावनात्मकरूपेण अनुभवामः — ते एव अस्मान् कार्यं कर्तुं प्रेरयन्ति । यतो हि कथाः अस्मान् अस्माकं मूल्यानि न अमूर्तसिद्धान्तरूपेण, अपितु जीवितानुभवरूपेण व्यक्तुं शक्नुवन्ति, अतः तेषु अन्येषां अपि कार्ये प्रेरयितुं शक्तिः भवति ।

आत्मनः “चयनबिन्दु” इति भवतः कथां अन्विष्य ।

आत्मनः कथा कथयति यत् वयं किमर्थं सेवायै आहूताः। मूल्यानि वा अनुभवन्ति वा व्यञ्जयति