सदस्यः:2231544ryanjacob

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
रायन् जार्ज जैकब्
जन्म १७/०३/२००२
आन्ध्र प्रदेश

मम नाम रायन् जार्ज जैकब् अस्ति, अहं भारतस्य बेङ्गलूरुनगरे जन्म प्राप्नोमि। यद्यपि मम जन्म बेङ्गलूरुनगरे अभवत् तथापि मम बाल्यकालस्य अधिकांशं समयं आन्ध्रप्रदेशे एव व्यतीतवान् । अहं मलयाली अस्मि, यस्य अर्थः अस्ति यत् मम मूलं केरलदेशे एव अस्ति, परन्तु मम पितुः कार्यस्य कारणेन मम परिवारः बहु परिभ्रमति स्म।

मम मातापितरौ मम जीवने सर्वदा महत् प्रभावं कृतवन्तौ। मम माता आङ्ग्लभाषां जीवविज्ञानं च शिक्षयति, मम पिता च जलकृषिविषये परामर्शदाता अस्ति। वर्धमानः मम मातापितरौ मम मध्ये शिक्षा, परिश्रमः, दृढनिश्चयः च इति महत्त्वं मम कृते प्रवर्तते स्म । ते मां सर्वदा मम रागान् अनुसृत्य चोदयन्ति स्म, मम सर्वेषु कार्येषु मां समर्थयन्ति स्म।

यदा अहं कनिष्ठः आसम् तदा अहं अतीव सक्रियः आसीत्, क्रीडां क्रीडितुं च बहु रोचते स्म। अहं स्केटरः क्रीडकः च आसीत्, अहं च उभयत्र अत्यन्तं कुशलः आसम्। तथापि मम क्रीडावृत्तिः आकस्मिकसमाप्तिम् अभवत् यदा अहं गम्भीरं चोटं प्राप्नोमि। तत् तदा विनाशकारी आसीत्, परन्तु पश्चात् पश्यन्, अहं अवगच्छामि यत् मम जीवने एषः एकः मोक्षबिन्दुः आसीत्।

मम चोटस्य अनन्तरं अहं सङ्गीतं प्रति प्रवृत्तः । मम रुचिः सङ्गीतस्य विषये सर्वदा आसीत्, परन्तु मया कदापि गम्भीरतापूर्वकं तस्य अनुसरणं न कृतम् आसीत् । परन्तु मम चोटस्य अनन्तरं मया ज्ञातं यत् सङ्गीतं मम अभिव्यक्तिं कर्तुं, चिकित्सां कर्तुं च महान् उपायः अस्ति । अहं गिटारपाठं गृहीत्वा प्रतिदिनं अभ्यासं कर्तुं आरब्धवान्। मया ज्ञातं यत् मम प्रियं, तत् मम जीवनस्य महत् भागं शीघ्रमेव अभवत् ।

अहं आन्ध्रप्रदेशे एव मम विद्यालयशिक्षणं कृतवान्, ततः ११, १२ वी कक्षायाः कृते चेन्नैनगरं गतः । मम कृते महत् परिवर्तनम् आसीत्, परन्तु मम प्रियम् आसीत्। मया बहु नूतनाः मित्राणि प्राप्ताः, केचन आश्चर्यजनकाः अनुभवाः अपि अभवन् । १२ वी कक्षां समाप्त्वा अहं वास्तुशास्त्रस्य अध्ययनं कर्तुं निश्चितवान्, पुणेनगरस्य एकस्मिन् महाविद्यालये नामाङ्कनं कृतवान् ।

परन्तु एकवर्षेण अनन्तरं अहं अवगच्छामि यत् वास्तुकला मम कृते नास्ति । अहं तस्मिन् विषये अनुरागी नासीत्, पाठ्यक्रमकार्यं च क्लिष्टं नीरसं च इति मया ज्ञातम्। अतः, अहं विद्यालयं त्यक्तुं कठिनं निर्णयं कृतवान्। कठिनः विकल्पः आसीत्, परन्तु अहं जानामि यत् एषः मम कृते योग्यः विकल्पः अस्ति।

वास्तुकलातः बहिः गत्वा अहं किञ्चित् समयं व्यतीतवान् यत् अहं अग्रे किं कर्तुम् इच्छामि इति चिन्तयन् व्यतीतवान् । अहं जानामि यत् अहं मम सङ्गीतप्रेमस्य अनुसरणं कर्तुम् इच्छामि, परन्तु अन्येषां क्षेत्राणां अन्वेषणं कर्तुम् इच्छामि ये मम रुचिं लभन्ते। अतः, मया क्राइस्ट् विश्वविद्यालये सङ्गीतस्य, मनोविज्ञानस्य, साहित्यस्य च त्रिगुणप्रमुखरूपेण नामाङ्कनस्य निश्चयः कृतः।

क्राइस्ट् विश्वविद्यालये अध्ययनं अविश्वसनीयः अनुभवः अभवत्। अहं मम रागान् अन्वेष्टुं समर्थः अभवम्, स्वस्य विषये, मम परितः जगतः विषये च एतावत् ज्ञातुं शक्नोमि। मम सङ्गीतस्य प्रदर्शनस्य अन्यैः सङ्गीतकारैः सह सहकार्यस्य च केचन आश्चर्यजनकाः अवसराः प्राप्ताः।

एतावता मम जीवनं पश्यन् अहं अवगच्छामि यत् अहम् अविश्वसनीयरूपेण भाग्यशाली अभवम्। मम प्रेम्णः परिवारः, समर्थकाः मित्राणि, आश्चर्यजनकाः अवसराः च अभवन् । परन्तु मम भागः आव्हानानि, विघ्नाः च अभवन् । अहं ज्ञातवान् यत् जीवनं सर्वदा सुलभं न भवति, परन्तु आव्हानानि, विघ्नाः च एव अस्मान् बलवन्तः कुर्वन्ति, वर्धयितुं च साहाय्यं कुर्वन्ति।

भविष्यं पश्यन् अहं उत्साहितः अस्मि यत् जीवनं मां कुत्र नयति इति। अहं जानामि यत् अधिकानि आव्हानानि, विघ्नाः च भविष्यन्ति, परन्तु अद्भुताः अवसराः अनुभवाः च भविष्यन्ति इति अपि जानामि | तस्य सर्वस्य माध्यमेन च अहं जानामि यत् सङ्गीतं मम जीवनस्य भागः सर्वदा भविष्यति।

[१]

[२]

[३]

  1. "आङ्ग्लभाषा". 
  2. "आन्ध्रप्रदेशराज्यम्". 
  3. "विश्वविद्यालयानां_घोषवाक्यम्". 
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2231544ryanjacob&oldid=475975" इत्यस्माद् प्रतिप्राप्तम्