सदस्यः:2240562hasumitha/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
IMG 20230314 142723
हसुमिथ वि
जन्म बेंगलुरु
देशीयता भारत
नागरिकता भारतीयः
शिक्षणम् विज्ञानस्नातक CBZ
शिक्षणस्य स्थितिः षाईण्ट आण्ण्ष् मे.ई.एस विज्ञानस्नातक मल्लेश्वरम्

आत्मनः विषये[सम्पादयतु]

नमस्कार, मम नाम हसुमिथ वि|अहं मूलतः कर्णाटकः|अहं बेङ्गलुरुनगरस्य अस्मि| अहं मम मातुः सह निवसति |मम माता आचार्या अस्ति |अहं क्रैस्ट् विश्वविद्यालये विज्ञानं अध्ययनं करोमि|मम विश्वविद्यालये विविधाः पदवि विभागाः सन्ति |अत्र नवशताधिकाः आचार्याः सन्ति |अस्मिन् विश्वविद्यालये प्राकृतिक सुन्दर्यः बहु सुन्दरमस्ति | अहं [[कन्नडभाषा|]ा ,आंग्ल , तमिल् इति अनेकानि भाषानि पठितुं, लिखितुं तथा संभाषणा कर्तुं जानाति |मम विश्वविद्यालये देशस्य विभिन्नभागेभ्यः मित्राणि सन्ति। वयं सर्वे अत्र मिलित्वा पठामः| प्रतिदिनं प्रातःकाले अहं ५.३० इति जागृत्य कार्येषु मम मातुः सहायतां करोमि ततः मम विश्वविद्यालयस्य सज्जतां करोमि। मम विश्वविद्यालयस्य सज्जतां कृत्वा|अहं मम विश्वविद्यालयस्य कृते बसयानं गच्छामि|मम कक्षाः प्रातः ९वादनात् आरभ्यन्ते|तथा सायं ४वादने समाप्तं भवति|अहं आनन्दं प्राप्नोमि यदा अस्माकं प्रयोगअहं अस्ति|सायं ५वादनपर्यन्तं गृहं प्राप्स्यामि|अहं लघुबालानां कृते शिक्षणं गृह्णामि|अहं सायं ७वादनपर्यन्तं कक्षां गृह्णामि|अहं मम मम्मा च एकत्र काफीं पिबामः, लघु गपशपं च कुर्मः|अहं क्रीडाव्यक्तिः अस्मि |अहं मम कक्षायाः अनन्तरं बैडमिण्टनक्रीडां कर्तुं गच्छामि|मम बैडमिण्टन-अभ्यासस्य अनन्तरं अहं ८.३० वादने गृहम् आगच्छामि|अभ्यासस्य अनन्तरं अहं श्रान्तः भविष्यामि अहं किञ्चित्कालं विश्रामं कृत्वा ताजाः भविष्यामि तथा च अहं अध्ययनं आरभेयम्|अहं एनसीसी आरडीसी कैडेट् अस्मि|एनसीसी मध्ये भवितुं गर्वः अनुभवामि|एनसीसी इत्यनेन बहु किमपि पाठितम्|शिबिरं गत्वा नूतना संस्कृतिः परम्परा च ज्ञात्वा मम आनन्दः भवति| अहं कस्मिंश्चित् निजीचिकित्सालय पूर्वचिकित्साछात्ररूपेण अपि कार्यं करोमि||अहं दुःखं अनुभवामि यदा मम शिबिरं गन्तुं भवति तथा च अहं मम परिवारं स्मरिष्यामि यद्यपि तस्य कदाचित् कृते|मम गायनं नृत्यं च रोचते|मम चित्रकला अपि रोचते तथा च मम छायाचित्रणं रोचते|मम प्रियः विषयः खगोलजीवविज्ञानम् अस्ति|

मम महाविद्यालयः[सम्पादयतु]

christ university

मया अस्य खगोलजीवविज्ञानस्य चिकित्सासूक्ष्मजीवविज्ञानस्य च आधारेण बहवः प्रशिक्षणकार्यं कृतम् अस्ति|अहं सेनावैद्यः भवितुम् इच्छामि स्म|मया IIT चेन्नै मदरस इसरो इत्यनेन सह आधारितं अनिवार्य निवासी सेवा कृतम् अस्ति| विद्यालयः एकं स्थानं यत् यथार्थतया कस्यचित् व्यक्तित्वस्य आकारं दातुं साहाय्यं करोति |मम विद्यालयः अस्माकं सम्पूर्णे समीपस्थेषु उत्तमविद्यालयेषु अन्यतमः अस्ति|वयं यथार्थतया परिपालिताः, सम्यक् शिक्षिताः, अत्र अस्माकं विद्यालये सुसमाजीकृताः च स्मः।अहं स्वयं अत्र छात्रः इति गर्वं अनुभवामि।अहं किं पाठ्यते किं च शिक्षितव्यं तस्य पालनं करोमि।अहं मम शिक्षकान्, मम सहजीवान्, मम विद्यालयं च मम विद्यालयेन सह सम्बद्धं सर्वं च सम्मानयामि|अहं एकः उत्तमः छात्रः अस्मि, यः सर्वेषु कार्येषु सक्रियरूपेण भागं गृह्णाति भवतु |अहं उत्तमः छात्रः अस्मि, यः सर्वेषु कार्येषु सक्रियरूपेण भागं गृह्णाति, भवेत् परीक्षा वा पाठ्येतरक्रियाः|क्रीडा, प्रश्नोत्तरप्रतियोगिता,निबन्धः, भाषणप्रतियोगिता इत्यादयः पाठ्येतरक्रियाः मम संस्थायाः हृदयं भवन्ति। सत्यमेव कथ्यते यत् पुस्तकेभ्यः एव अध्ययनं कर्तुं न शक्यते।तस्य स्थाने येषु पाठ्येतरक्रियासु भागं गृह्णाति तस्मात् सर्वेभ्यः पाठ्यमस्ति।अहं स्वयं कलाकारः, गायिका, नर्तकी च अस्मि। तथा च सांस्कृतिकदिवसः अपि मम विश्वविद्यालये अतीव भव्यः अस्ति|जीवने अहं ज्ञातवान् यत् जीवने सफलतां प्राप्तुं लक्ष्याः अतीव महत्त्वपूर्णः पक्षः अस्ति| श्वाः च भवन्ति अस्मिन् ग्रहे विश्वासपात्रपशुषु अन्यतमाः सन्ति|मम एकः श्वः आसीत् तस्य नाम बोल्लु आसीत् | अहं तं बहु स्मरामि|मम लघुत्वे एकः श्वः आसीत् अधुना अपि अहं तस्य बहु स्मरणं करोमि|विशिष्टसेनाकर्मचारिणः भवितुम् पुस्तकानि पठितुं मम बहु रोचते| सैनिकस्य बालिका,एकस्य पैरा कमण्डो इत्यस्य प्रेमकथा इत्यादि| अहं सर्वदा यात्राविश्वस्य स्वप्नं दृष्टवान् अस्मि तथा च यथा पूर्वं उक्तं अहं यात्रां प्रेम करोमि|वर्षाणां अनन्तरं मेघाः मम रोचन्ते ते एतावन्तः शान्ताः दृश्यन्ते|सा शान्तिः प्रकृतेः विषये बहु किमपि वदति|अहं मध्यस्थतां अपि प्रेम करोमि यत् अन्यस्मात् अधिकं शान्तिं ददाति|एतानि सर्वाणि वस्तूनि मां व्यञ्जयन्ति। यद्यपि कतिपयेषु वाक्यसमूहेषु कस्यचित् वर्णनं कर्तुं न शक्यते। जीवनस्य विषये किमपि लिखितुं गमनात् पूर्वं अद्यापि स्वस्य आज्ञा आवश्यकी भवति । जीवनं भवतः सहजीवानां कृते हितं कर्तुं आतुरतया दृश्यीकरणेन च जीवितुं अभिप्रेतम्। एतत् लक्ष्यं मनसि कृत्वा अहं यत्किमपि क्षमतायां स्वजनसेवां कर्तुम् इच्छामि ।| [१] [२] [३] [४] {{tocleft}}

  1. https://en.wikipedia.org/wiki/India
  2. https://en.wikipedia.org/wiki/Karnataka
  3. https://en.wikipedia.org/wiki/Bangalore
  4. https://en.wikipedia.org/wiki/Chennai