सदस्यः:2240730bmokshithasrisai/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शतावरी[सम्पादयतु]

शतावरी, शतावरी-जातिः अस्ति या नेपाल-भारत-ऑस्ट्रेलिया-आफ्रिका-देशयोः उष्णकटिबंधीय-उपोष्णकटिबंधीयक्षेत्रेषु सामान्यतया दृश्यते अपचः, रक्तस्रावः, तंत्रिकाविकारः, कासः, पीतयः, मधुमेहः, स्तनपानं, टॉनिकम् इत्यादीनां प्रवर्धनार्थं विविधरोगाणां चिकित्सायाम् आयुर्वेद-सिद्ध-युनानी इत्यादिषु पारम्परिक-औषधव्यवस्थासु अयं प्रसिद्धः पादपः अस्ति ।असंख्याकाः जैवसक्रिय पादपरसायनानि मुख्यतया स्टेरॉयड् सैपोनिन् तथा फ्लेवोनोइड् इत्येतयोः पृथक्करणं कृतम् अस्ति, येषां औषधविज्ञानस्य चिकित्सायाश्च विविधाः लाभाः सन्ति सामान्यतया मद्यस्य निर्माणार्थं पशुषु दुग्धस्रावस्य प्रवर्धनार्थं पौष्टिकशाकरूपेण स्थानीयजनैः संवर्धितं सेवितं च भवति । शतावरी रेसेमोसस लिलियासी परिवारस्य अस्ति तथा च सामान्यतया सतावर, सतामुली, सतावरी इति नाम्ना प्रसिद्धः अस्ति यत् सम्पूर्णे भारते न्यूनोच्चतायां दृश्यते पादपस्य शुष्कमूलानि औषधरूपेण उपयुज्यन्ते । मूलं टॉनिकं मूत्रवर्धकं च गैलेक्टगोगं च इति कथ्यते, औषधस्य अल्सरचिकित्साप्रभावः सम्भवतः श्लेष्मप्रतिरोधस्य वा कोशिकासंरक्षणस्य वा सुदृढीकरणस्य माध्यमेन भवति। एड्स-रोगस्य लक्षणं नियन्त्रयितुं औषधेषु अन्यतमम् इति अपि एतत् चिह्नितम् अस्ति । ए.रेसेमोसस् इत्येतत् तंत्रिकाविकारस्य, शोथस्य, कतिपयानां संक्रामकरोगाणां च कृते केनचित् आयुर्वेदचिकित्सकेन अपि सफलतया कृतम् अस्ति । परन्तु ए.रेसेमोससस्य मूलसारस्य गर्भपातस्य उपयोगस्य न्याय्यतां न ददाति कोऽपि वैज्ञानिकः प्रमाणः एतावता उपलब्धः नास्ति । अद्यतनकाले ए.रेसेमोससस्य मूलस्य मद्ययुक्तस्य जलस्य च अर्कस्य लाभप्रदप्रभावं प्रदर्शयन्तः कतिपयानि प्रतिवेदनानि उपलभ्यन्ते ये केषुचित् नैदानिकस्थितौ प्रयोगात्मकरूपेण प्रेरितरोगः च यथा ए. वर्तमान आर्टिकल इत्यस्मिन् एतावता प्रतिवेदितस्य ए.रेसेमोससस्य मूलसारस्य औषधविज्ञानीयगुणानां विस्तृत अन्वेषणं समावेशितम् अस्ति।


वर्णनम्‌[सम्पादयतु]

शतावरी-नगरे लघु-पाइन-सुई-सदृशाः फाइलोक्लेड् (प्रकाश-संश्लेषण-शाखाः) सन्ति ये एकरूपाः, लसत्-हरिद्रा च भवन्ति । जुलैमासे ह्रस्व-शूल-काण्डेषु सूक्ष्म-शुक्ल-पुष्पाणि उत्पादयति, सेप्टेम्बर-मासे च फलं ददाति, कृष्ण-बैंगनी-गोलाकार-जामुनम् । अस्य आकस्मिकमूलतन्त्रं भवति यत्र कन्दमूलानि प्रायः एकमीटर् दीर्घं भवन्ति, उभयान्तेषु कृशं भवन्ति, प्रत्येकं वनस्पतौ प्रायः शतं भवति। इत्यस्य लक्षणम् ए.रेसेमोसस् १-२ मी.पर्यन्तं ऊर्ध्वं वर्धमानः काष्ठारोही अस्ति । पत्राणि चीरसुई इव लघु एकरूपं च पुष्पाणि श्वेताः लघुशूलानि च भवन्ति । अयं पादपः शतावरीजातेः अस्ति यः अद्यतने लिलियासी-परिवारस्य उपपरिवारात् शतावरी-परिवारात् नवनिर्मित-अस्पारागसी-कुटुम्बं प्रति गतः अस्ति।

रासायनिक घटक[सम्पादयतु]

एस्पारागमाइन् ए, बहुचक्रीय अल्कलॉइड् शुष्कमूलेभ्यः पृथक् कृत्वा तदनन्तरं संश्लेषितं यत् एनालॉग् इत्यस्य निर्माणं कर्तुं शक्यते

शतावरी रेसेमोससस्य मूलतः स्टेरोइडल सैपोनिन्स्, शाटावरोसाइड् ए, शाटावरोसाइड् बी, फिलिस्पारोसाइड सी, शतावरिन्, इम्यूनोसाइड्, शिडिगेरासापोनिन् डी ५ (अथवा एस्पारानिन् ए) च पृथक्कृताः आसन्

आइसोफ्लेवोन् ८-मेथोक्सी-५,६,४'-त्रिहाइड्रोक्सीआइसोफ्लेवोन् ७-ओ-बीटा-डी-ग्लूकोपाइरानोसाइड् इति अपि ज्ञायते ।

प्रयुङ्क्ते[सम्पादयतु]

भारतीय पारम्परिकचिकित्सायां शतावरी इत्यस्य उपयोगः भवति । आयुर्वेदे अस्य उपयोगस्य दीर्घकालीन-इतिहासस्य अभावेऽपि कस्यापि रोगस्य चिकित्सारूपेण शतावरी-उपयोगस्य समर्थनार्थं उच्चगुणवत्तायुक्तं चिकित्सासाक्ष्यं नास्ति स्तनपानस्य उपरि तस्य प्रभावस्य अध्ययनेन मिश्रितफलं दृश्यते । अस्य सुरक्षायाः सम्यक् अध्ययनं न कृतम्, लघुपरीक्षाद्वये मातृषु तेषां शिशुषु वा प्रतिकूलप्रभावः न ज्ञातः । शतावरी इत्यस्य घटकेषु स्टेरॉयड् सैपोनिन्, म्यूसिलेज, अल्कलॉइड् च सन्ति ।

1. अस्य एण्टीऑक्सिडेण्ट् गुणाः सन्ति।

एण्टीऑक्सिडेण्ट् मुक्तकणकोशिकक्षतिं निवारयितुं साहाय्यं कुर्वन्ति। ते आक्सीडेटिव तनावस्य अपि युद्धं कुर्वन्ति, यत् रोगं जनयति। शतावरी सपोनिन् अधिकम् अस्ति। सैपोनिन् एण्टीऑक्सिडेण्ट् क्षमतायुक्ताः यौगिकाः सन्ति।

2. अस्य शोथनिवारकगुणाः सन्ति।

शतावरी इत्यस्मिन् दृश्यमानस्य रेसेमोफुरन् इत्यस्य अपि गम्भीरपाचनदुष्प्रभावं विना महत्त्वपूर्णाः शोथनिवारकक्षमता अस्ति।

3. भवतः रोगप्रतिरोधकशक्तिं वर्धयितुं साहाय्यं कर्तुं शक्नोति।

आयुर्वेदे शतावरी इत्यस्य उपयोगः रोगप्रतिरोधकशक्तिवर्धकरूपेण भवति। शतावरीमूलसारेन चिकित्सितानां पशूनां अचिकित्सितानां पशूनां तुलने कासस्य एकस्य तनावस्य प्रतिपिण्डाः वर्धिताः आसन्। चिकित्सिताः पशवः शीघ्रं स्वस्थतां प्राप्तवन्तः, समग्रतया स्वास्थ्यं सुदृढं च अभवत्। एतेन प्रतिरक्षाप्रतिक्रियायाः उन्नतिः सूचिता।

4. अतिसारस्य चिकित्सायां साहाय्यं कर्तुं शक्नोति।

अतिसारस्य लोकोपचारत्वेन शतावरी प्रयुज्यते। अतिसारस्य कारणेन निर्जलीकरणं, विद्युत् विलेयकस्य असन्तुलनं च गम्भीराः समस्याः उत्पद्यन्ते।

5. मूत्रवर्धकस्य कार्यं कर्तुं शक्नोति।

मूत्रवर्धकाः भवतः शरीरे अतिरिक्तद्रवस्य मुक्तिं प्राप्तुं साहाय्यं कुर्वन्ति। ते प्रायः तेषां जनानां कृते विहिताः भवन्ति येषां हृदयस्य परितः अतिरिक्तं द्रवम् अपसारयितुं हृदयस्य विफलता भवति। शतावरी आयुर्वेदे मूत्रवर्धकत्वेन प्रयुज्यते।

6. व्रणस्य चिकित्सायां साहाय्यं कर्तुं शक्नोति।

व्रणाः भवतः उदरस्य, क्षुद्रान्त्रस्य, अन्ननलिकायां वा व्रणाः भवन्ति । ते अतीव दुःखदाः भवेयुः। तेषां कारणेन रक्तस्रावः, छिद्रः वा इत्यादीनि गम्भीराणि जटिलतानि भवितुम् अर्हन्ति। शतावरी औषधप्रेरितस्य जठरस्य व्रणस्य चिकित्सायां प्रभावी आसीत्।

7. वृक्कपाषाणानां चिकित्सायां साहाय्यं कर्तुं शक्नोति।

वृक्कपाषाणाः कठिननिक्षेपाः सन्ति ये भवतः वृक्केषु निर्मीयन्ते। यथा यथा ते भवतः मूत्रमार्गेण गच्छन्ति तथा तथा ते वेदनाम् उत्पन्नं कुर्वन्ति। अधिकांशः वृक्कपाषाणः आक्सालेट्-इत्यनेन निर्मितः भवति। आक्सालेट् इति यौगिकं केषुचित् आहारपदार्थेषु, यथा पालकं, बीट्, फ्रेंच फ्राइस् च। शतावरी मूलसारः आक्सालेट्-पाषाणानां निर्माणं निवारयितुं साहाय्यं करोति। मूत्रे मैग्नीशियमस्य सान्द्रतां अपि वर्धयति स्म। शरीरे मैग्नीशियमस्य सम्यक् स्तरः मूत्रे वृक्कपाषाणानां निर्माणं कुर्वन्तः स्फटिकानाम् विकासं निवारयितुं साहाय्यं करोति इति चिन्तितम्।

8. रक्तशर्करां निर्वाहयितुं साहाय्यं कर्तुं शक्नोति।

द्वितीयप्रकारस्य मधुमेहः वर्धमानः अस्ति, तथैव सुरक्षिततरस्य, अधिकप्रभाविणां च चिकित्सायाः आवश्यकता अपि वर्धते। २००७ तमे वर्षे कृतस्य अध्ययनस्य अनुसारं शतावरी रक्तशर्करायाः स्तरं निर्वाहयितुं साहाय्यं कर्तुं शक्नोति। इदं चिन्तितम् यत् ओषधीयाः अन्तः यौगिकाः इन्सुलिन-उत्पादनं उत्तेजयन्ति, यद्यपि कथं इति सम्यक् अस्पष्टम्। अधिकं अध्ययनस्य आवश्यकता वर्तते, परन्तु शोधकर्तारः सूचयन्ति यत् शतावरी रक्तशर्करायाः प्रभावं कथं करोति इति अवगन्तुं नूतनमधुमेहचिकित्सानां विकासस्य कुञ्जी भवितुं शक्नोति।

9. वृद्धावस्थाविरोधी भवेत्।

शतावरी प्रकृतेः उत्तमतया रक्षितेषु जराविरोधी रहस्येषु अन्यतमं भवेत्। २०१५ तमे वर्षे कृतस्य अध्ययनस्य अनुसारं शतावरीमूले विद्यमानाः सैपोनिन्-इत्यनेन मुक्तकणानां त्वचाक्षतिं न्यूनीकर्तुं साहाय्यं कृतम् यत् शिकनानि जनयति। शतावरी कोलेजनस्य भङ्गं निवारयितुं अपि साहाय्यं कृतवती। कोलेजन् भवतः त्वचायाः लोचं निर्वाहयितुं साहाय्यं करोति। सामयिकशतावरी-उत्पादानाम् विपण्यां प्रहारात् पूर्वं अधिक-अध्ययनस्य आवश्यकता वर्तते। परन्तु केचन शोधकर्तारः मन्यन्ते यत् ते सुरक्षितस्य, वृद्धावस्थाविरोधी त्वचासंरक्षणस्य भविष्यं भवितुम् अर्हन्ति।

10. अवसादस्य चिकित्सायां साहाय्यं कर्तुं शक्नोति।

आयुर्वेदे शतावरी विषादस्य चिकित्सायाम् उपयुज्यते। मस्तिष्के न्यूरोट्रांसमीटर् अपि तेषां प्रभावः अभवत्। न्यूरोट्रांसमीटर् अस्माकं सम्पूर्णे मस्तिष्के सूचनां प्रसारयन्ति। केचन अवसादसम्बद्धाः सन्ति।

औषधशास्त्रीय क्रियाशीलता १. गैलेक्टोगोग प्रभाव दुग्धस्य स्रावं वर्धयितुं आयुर्वेदे ए.रेसेमोससस्य मूलसारः विहितः अस्ति[३६] । ए.रेसेमोससः अन्यैः जडीबुटीद्रव्यैः सह रिकालेक्स-गोली इत्यस्य रूपेण संयोजनेन दुग्धस्रावस्य क्षीणस्रावस्य शिकायतया महिलासु दुग्धस्य उत्पादनं वर्धयति इति दर्शितम् अस्ति क्षीरस्रावस्य क्रमेण न्यूनता, औषधस्य निवृत्तेः समये दुग्धस्रावस्य वृद्धिः केवलं औषधचिकित्सायाः कारणेन एव अभवत् न तु कस्यापि मनोवैज्ञानिकप्रभावस्य कारणेन इति सूचितम् व्यावसायिकरूपेण तत्परीकरणं इत्यनेन अल्पं स्तनदुग्धस्य शिकायतां कुर्वतीषु महिलासु, प्रसवस्य अनन्तरं ५ दिने, दुग्धस्य उत्पादनं वर्धयति इति कथ्यते[38].दुग्धस्य उपजस्य महती वृद्धिः अपि गिनीशूकरेषु स्तनग्रन्थिः, वायुकोशस्य ऊतकं, असिनि च[३९] । पटेल इ. महिषेषु ए.रेसेमोससस्य गैलेक्टोगोग् प्रभावं दर्शितवन्तः[४०] । तथापि शर्मा इत्यादयः । ए.रेसेमोसस इत्यनेन सह गौणदुग्धविफलतायाः शिकायतां कुर्वतीषु महिलासु प्रोलेक्टिनस्तरस्य किमपि वृद्धिं न दृष्टवती, येन सूचितं यत् तस्य दुग्धजननप्रभावः नास्ति[४१ अन्यस्मिन् अध्ययने, मूलस्य मद्ययुक्तस्य अर्कस्य जलीयभागः २५० मिग्रा/किलोग्रामे, मांसपेशीभिः अन्तः प्रशासितः, स्तनग्रन्थिलोबुलोएविओलर ऊतकस्य भारस्य वृद्धिः, एस्ट्रोजन प्राइम्ड् मूषकाणां दुग्धस्य उपजस्य च कारणं भवति इति दर्शितम् क्रियाकलापस्य कारणं मुक्तकोर्टिकोटेरोइड्-क्रियायाः अथवा प्रोलैक्टिन्-वृद्धेः कारणं कृतम् अस्ति[४२] ।

स्रावविरोधी तथा व्रणविरोधी क्रियाशीलता ए.रेसेमोससस्य प्रभावशीलतायाः मूल्याङ्कनं ३२ रोगिषु मूलचूर्णं १२ ग्राम/दिनं चतुर्षु मात्रासु, ६ सप्ताहस्य औसतकालपर्यन्तं प्रशासितम् शतावरी अधिकांशेषु रोगिषु अधिकांशं लक्षणं पुनः जीवति इति ज्ञातम् । औषधस्य अल्सरचिकित्साप्रभावः प्रत्यक्षचिकित्साप्रभावस्य कारणं भवति स्म, यत् आन्तरिकसुरक्षात्मककारकं सम्भवति यतः तस्य स्रावविरोधी क्रियाकलापः नास्ति न च अम्लविरोधी गुणः, श्लेष्मप्रतिरोधं सुदृढं कृत्वा, श्लेष्मकोशिकानां आयुः दीर्घं कृत्वा, स्रावं, चिपचिपाहटं च वर्धयित्वा श्लेष्मस्य तथा H+ आयनपृष्ठप्रसारं न्यूनीकरोति। एस्प्रिन्-उपचारितस्य जठर-श्लेष्मस्य निरन्तरताम्, मोटाई च निर्वाहयति इति ज्ञातम् अस्ति, यत्र श्लेष्म-मुख्यस्य महती वृद्धिः भवति । यतः ए.रेसेमोससः अम्लस्रावं न निरुध्य ग्रहणीव्रणं चिकित्सति, तस्य कोशिकासंरक्षणक्रिया पित्तलवणानाम् अन्यबन्धनस्य प्रोस्टाग्लैण्डिन् इत्यस्य सदृशी क्रिया भवितुम् अर्हति[४३]–

३. एंटीटसिव प्रभाव मूलस्य मेथानोलिक-अर्कः, २०० तथा ४०० मिग्रा/किलोग्राम पी.ओ. क्रमशः ४०% ५८.५% च कासनिरोधः १०-२० मिग्रा/किलोग्रामकोडेइन् फॉस्फेट् इत्यस्य तुलनीयः आसीत्, यत्र निरोधः क्रमशः ३६% ५५.४% च अवलोकितः [[सञ्चिका:Illustration Asparagus officinalis0b.jpg|लघुचित्रम्| Illustration_Asparagus_officinalis0b