सदस्यः:Amulya Nagaraj/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अहिंसा परमो धर्मः[सम्पादयतु]

सर्वेषु एव धर्मेषु अहिंसायाः अतीव महत्वं वर्न्णितं अस्ति।[[File:Ahinsa Parmo Dharm.jpg]][सम्पादयतु]

क अपि एतादृशः धर्मः नास्ति यत्र अहिंसायाः महत्वमं प्रतिपादितं न स्यात्।[सम्पादयतु]

हिंसा त्रिविधा भवति - मनसा , वचसा , कर्मणा।[सम्पादयतु]

श्रीमद् भगवद् गीतायां श्रीकृष्ण महाभागेन दैवीसम्पद् गुणेषु अहिंसा प्रथमा एव उपदिष्टा।[सम्पादयतु]

अहिंसा एव यथार्थ धर्मः।[सम्पादयतु]

महात्मा गौतमबुद्धा अहिंसायाः प्रबल प्रचारकः , प्रसारकः चासीत्।[सम्पादयतु]

तस्यापि पञ्च सिद्धान्तेषु अहिंसा प्रथमः सिद्धान्तः अस्ति।[सम्पादयतु]

महात्मा बुद्धवत् जैन तीर्थंकरेण महावीरेण अपि अहिंसा सत्यम् अपरिग्रहम् , अस्तेयम् , ब्रह्मचर्यम् च इमे सिद्धान्ताः स्वीकृताः।[सम्पादयतु]

बौद्ध धर्म परायणः सम्राट् अशोकः अहिंसायाः अनुयायी आसीत्।[सम्पादयतु]

महात्म गान्धि तु सत्यहिंसायोः लोक सेवायाः चात्वारः आसीत्।[सम्पादयतु]

अहिंसा शास्त्रेण एव भीताः आंगलीयाः भारत देशं परित्यज्य स्वदेशं अगच्छन्।[सम्पादयतु]

अनेन एव शस्त्रेण भारतीयाः भारत देशं स्वतंत्र देशं कुर्वन्।[सम्पादयतु]

अस्माकम् दैनिक जीवने अपि अहिंसायाः महति उपयोगिता वर्तते।[सम्पादयतु]

धन धान्य प्राप्त्यर्थं पशूनां हिंसा पूर्णतः त्याज्या।[सम्पादयतु]

पशवः अपि मानवेषु स्नेहं प्रकटयन्ति।[सम्पादयतु]

एवम् अहिंसा स गुणः येन विश्वबन्धुत्वं विश्वप्रेम च संभाव्यंते ।[सम्पादयतु]

वस्तुतः तु अहिंसा दिव्य गुणः अस्ति।[सम्पादयतु]

अहिंसायाः प्रसारेण कुत्रापि कलहः न भविष्यति।[सम्पादयतु]

'अहिंसा परमो धर्मः' इति तु सार्वत्रिकः नियमः।[सम्पादयतु]

अहिंसयाः एव स्वोन्नतिः , परोन्नतिः , राष्ट्र हितं , विष्वहितं च संभवम्।[सम्पादयतु]

अहिंसा परमो धर्मः सदा सर्वेः च पालनीयः।[सम्पादयतु]

अहिंसा पारायणः मानवः सर्वत्र सुखं लभते।[सम्पादयतु]